TITUS
Atharva-Veda: Parisista
Part No. 14
Previous part

Parisista: 12 
Pariśiṣṭa 12. ādityamaṇḍakaḥ


Section: 1 
Verse: 1    om atʰa yaḥ kāmayeta sarveṣāṃ nr̥ṇām uttamaḥ syām iti sa bʰāskarāyāpūpaṃ dadyāt
Verse: 2    
tasya kalpo
Verse: 3    
yavagodʰūmānām anyatamacūrṇena maṇḍalākr̥tiṃ saṃśrapya
Verse: 4    
pātre kr̥tvāpihitam
Verse: 5    
saguḍājyasuvarṇaśakalaṃ cvopariṣṭān nidʰāyārcayed raktakusumair
Verse: 6    
viṣāsahim ity abʰimantrya brāhmaṇāya nivedayet
Verse: 7    
tatra ślokāḥ
Verse: 8    
anena vidʰinā yas tu pūpaṃ dadyād dvijātaye \ prayaccʰet satataṃ prājñas tasya puṇyapʰalaṃ śr̥ṇu \\
Verse: 9    
ārogyavān varcasvī ca prajāvān paśumāṃs tatʰā \ dʰanavān annavān śrīmāṃs tatʰā sarvajanapriyaḥ \\
Verse: 10    
apamr̥tyuśataṃ sāgraṃ nāśayaty avicārataḥ \ pradattaṃ sūryalokaṃ ca prāpayet paramaṃ padam \\ prāpayet paramaṃ padam iti \\ ity ādityamaṇḍakaḥ samāptaḥ \\


Next part



This text is part of the TITUS edition of Atharva-Veda: Parisista.

Copyright TITUS Project, Frankfurt a/M, 1.7.2010. No parts of this document may be republished in any form without prior permission by the copyright holder.