TITUS
Atharva-Veda: Parisista
Part No. 14
Parisista: 12
Pariśiṣṭa
12.
ādityamaṇḍakaḥ
Section: 1
Verse: 1
om
atʰa
yaḥ
kāmayeta
sarveṣāṃ
nr̥ṇām
uttamaḥ
syām
iti
sa
bʰāskarāyāpūpaṃ
dadyāt
Verse: 2
tasya
kalpo
Verse: 3
yavagodʰūmānām
anyatamacūrṇena
maṇḍalākr̥tiṃ
saṃśrapya
Verse: 4
pātre
kr̥tvāpihitam
Verse: 5
saguḍājyasuvarṇaśakalaṃ
cvopariṣṭān
nidʰāyārcayed
raktakusumair
Verse: 6
viṣāsahim
ity
abʰimantrya
brāhmaṇāya
nivedayet
Verse: 7
tatra
ślokāḥ
Verse: 8
anena
vidʰinā
yas
tu
pūpaṃ
dadyād
dvijātaye
\
prayaccʰet
satataṃ
prājñas
tasya
puṇyapʰalaṃ
śr̥ṇu
\\
Verse: 9
ārogyavān
varcasvī
ca
prajāvān
paśumāṃs
tatʰā
\
dʰanavān
annavān
śrīmāṃs
tatʰā
sarvajanapriyaḥ
\\
Verse: 10
apamr̥tyuśataṃ
sāgraṃ
nāśayaty
avicārataḥ
\
pradattaṃ
sūryalokaṃ
ca
prāpayet
paramaṃ
padam
\\
prāpayet
paramaṃ
padam
iti
\\
ity
ādityamaṇḍakaḥ
samāptaḥ
\\
This text is part of the
TITUS
edition of
Atharva-Veda: Parisista
.
Copyright
TITUS Project
, Frankfurt a/M, 1.7.2010. No parts of this document may be republished in any form without prior permission by the copyright holder.