TITUS
Atharva-Veda: Parisista
Part No. 15
Parisista: 13
Pariśiṣṭa
13.
hiraṇyagarbʰavidʰiḥ
Section: 1
Verse: 1
om
atʰa
hiraṇyagarbʰavidʰim
anukramiṣyāmaḥ
sarvapāpāpanodanam
Verse: 2
udagayana
āpūryamāṇapakṣe
puṇye
nakṣatre
śraddʰāpreritau
grahaṇakāle
vā
Verse: 3
r̥tvigyajamānau
kLptakeśaśmaśruromanakʰau
syātām
Verse: 4
atʰa
r̥tvik
prag
astaṃgamanād
aśvattʰād
araṇī
ādʰāyāgne
jāyasveti
dvābʰyāṃ
matʰyamānam
anumantrayate
Verse: 5
tr̥tīyayā
jātaṃ
caturtʰyopasamādadʰāti
Verse: 6
śucau
deśe
paridʰāpya
yatʰoktam
añjanābʰyañjanānulepanaṃ
kārayitvā
Verse: 7
agneḥ
prajātaṃ
pari
yad
dʰiraṇyaṃ
yad
ābadʰnann
iti
hiraṇyasrajam
āgratʰya
rakṣantu
tveti
rakṣāṃ
kr̥tvā
Verse: 8
darbʰān
āstīryādʰahśāyinau
syātām
Verse: 9
śvo
bʰūte
'bʰijinmuhūrte
hiraṇmayaṃ
maṇḍalākr̥ti
nābʰimātraṃ
pātram
ādʰāya
sāpidʰānam
Verse: 10
sruksruvājyastʰālyudapātrālaṃkārāṃś
ca
Verse: 11
parisamuhya
paryukṣya
paristīrya
barhir
udapātram
upasādya
paricaraṇenājyaṃ
paricarya
nityān
purastāddʰomān
hutvājyabʰāgau
cātʰa
juhoti
Section: 2
Verse: 1
hiraṇyagarbʰāya
svāhā
\\
agnaye
svāhā
\\
brahmaṇe
svāhā
\\
prajāpataye
svāheti
hutvā
Verse: 2
tair
eva
namaskāraṃ
kārayitvā
Verse: 3
tair
evopastʰāya
sruksruvājyastʰālyudapātrālaṃkārāṃś
ceti
Verse: 4
hiraṇmaye
rājānaṃ
hiraṇyavatībʰiḥ
snāpayitvā
Verse: 5
hiraṇyakalaśais
tasmin
pañcagavyam
apa
āsicya
Verse: 6
hiraṇyagarbʰasūktenāṃhomucena
śantātīyena
pañcabʰiś
ca
nāmabʰiḥ
saṃpātān
ānīya
Verse: 7
tatʰaiva
sadasyān
asadasyān
r̥tvijo
'nujñāpayed
Verse: 8
rājā
hiraṇyagarbʰatvam
abʰīpsaty
asmin
bʰavanto
'numanyantām
iti
Verse: 9
tair
anuṣṭʰitaḥ
Section: 3
Verse: 1
ud
ehi
vājinn
iti
dvābʰyāṃ
praveśayet
Verse: 2
trayastriṃśad
devatā
ity
abʰisaṃdʰāya
tam
anuśāsti
Verse: 3
vācaṃ
niyamya
pratisaṃhr̥tya
cendriyāṇi
viṣayebʰyo
manasā
bʰagavantaṃ
hiraṇmayaṃ
hiraṇyagarbʰaṃ
parameṣṭʰinaṃ
pauruṣaṃ
dʰyāyasveti
Verse: 4
tatʰeti
tat
pratipadyate
Verse: 5
sa
saptadaśamātrāntaram
asti
Verse: 6
saptadaśo
vai
prajāpatiḥ
Verse: 7
prajāpater
āvr̥ta
iti
vijñāpayet
Verse: 8
tatʰaiva
sadasyān
asadasyān
anujñāpyottʰāpayed
Verse: 9
uttʰitaṃ
hiraṇmayena
cakreṇābʰinyubjayet
Verse: 10
mā
te
prāṇa
ity
uddʰared
Verse: 11
uddʰr̥taṃ
hiraṇyanāmno
pravimucya
yas
tvā
mr̥tyur
ity
apāsyet
Verse: 12
saṃpaśyamānā
ity
avekṣito
brāhmaṇān
praṇipatya
namaskārya
namo
hiraṇyagarbʰāyety
Verse: 13
atʰa
ha
vai
hiraṇyagarbʰasyeti
priyatamāya
tata
uktam
Verse: 14
brāhmaṇā
brūyur
uttiṣṭʰa
hiraṇyagarbʰānugr̥hīto
'sīty
Verse: 15
apratiratʰena
hutvā
saṃstʰāpayed
Verse: 16
apsu
te
rājan
varuṇeti
varuṇam
abʰiṣṭūya
snātvā
pavitraiḥ
pratyetyādityam
upatiṣṭʰante
Section: 4
Verse: 1
hiraṇyaṃ
tava
yad
garbʰo
hiraṇyasyāpi
garbʰajaḥ
\
hiraṇyagarbʰas
tasmāt
tvaṃ
pāhi
māṃ
mahato
mahān
iti
Verse: 2
sūryasyāvr̥tam
iti
pradakṣiṇam
āvr̥tya
Verse: 3
gr̥hān
aimīti
gr̥hān
pratipadya
Verse: 4
tvam
agne
pramatir
ity
agnim
upastʰāpyātʰotsr̥jed
Verse: 5
atʰa
dvijebʰyo
dakṣiṇāṃ
daśa
sahasrāṇ
dadyāt
Verse: 6
grāmavaraṃ
ca
Verse: 7
sruksruvājyastʰālyudapātrālaṃkārāṃś
cety
anyat
sarvaṃ
sadasyebʰyo
Verse: 8
yāvad
vā
tuṣyeraṃś
tāvad
vā
deyam
\\
rājā
dadyād
Verse: 9
yatʰākāmaṃ
brāhmaṇān
annena
paricaret
Verse: 10
tatra
ślokāḥ
Section: 5
Verse: 1
vedānāṃ
pāragā
yasya
caturṇāṃ
brahmavittamāḥ
\
tuṣṭā
yasyāśiṣo
brūyus
tasya
yajñapʰalaṃ
bʰavet
\\
Verse: 2
brāhmaṇānāṃ
prasādena
sūryo
divi
virājati
\
indro
'py
eṣāṃ
prasādena
devān
ativirājati
\\
Verse: 3
hiraṇyadānasya
pʰalam
amr̥tatvam
iti
śrutiḥ
\
śrūyate
hy
asya
dātā
yaḥ
so
'mr̥tatvaṃ
samaśnute
\\
Verse: 4
rājekṣuvākuprabʰrtayaḥ
purā
rājarṣayo
'malāḥ
\
dattvā
hiraṇyaṃ
viprebʰyo
jyotir
bʰūtvā
divi
stʰitāḥ
\\
Verse: 5
ya
evaṃ
saṃskr̥to
rājā
vidʰinā
brahmavādinā
\
prajānām
iha
sāmrājyaṃ
jyaiṣṭʰyaṃ
śraiṣṭʰyaṃ
ca
gaccʰati
\\
Verse: 6
amuṣmin
brahmaṇā
sārdʰam
ānandam
anubʰūya
vai
\
jyotirmayaṃ
satyalokaṃ
nacaivāvartate
punaḥ
\\
This text is part of the
TITUS
edition of
Atharva-Veda: Parisista
.
Copyright
TITUS Project
, Frankfurt a/M, 1.7.2010. No parts of this document may be republished in any form without prior permission by the copyright holder.