TITUS
Atharva-Veda: Parisista
Part No. 15
Previous part

Parisista: 13 
Pariśiṣṭa 13. hiraṇyagarbʰavidʰiḥ


Section: 1 
Verse: 1    om atʰa hiraṇyagarbʰavidʰim anukramiṣyāmaḥ sarvapāpāpanodanam
Verse: 2    
udagayana āpūryamāṇapakṣe puṇye nakṣatre śraddʰāpreritau grahaṇakāle
Verse: 3    
r̥tvigyajamānau kLptakeśaśmaśruromanakʰau syātām
Verse: 4    
atʰa r̥tvik prag astaṃgamanād aśvattʰād araṇī ādʰāyāgne jāyasveti dvābʰyāṃ matʰyamānam anumantrayate
Verse: 5    
tr̥tīyayā jātaṃ caturtʰyopasamādadʰāti
Verse: 6    
śucau deśe paridʰāpya yatʰoktam añjanābʰyañjanānulepanaṃ kārayitvā
Verse: 7    
agneḥ prajātaṃ pari yad dʰiraṇyaṃ yad ābadʰnann iti hiraṇyasrajam āgratʰya rakṣantu tveti rakṣāṃ kr̥tvā
Verse: 8    
darbʰān āstīryādʰahśāyinau syātām
Verse: 9    
śvo bʰūte 'bʰijinmuhūrte hiraṇmayaṃ maṇḍalākr̥ti nābʰimātraṃ pātram ādʰāya sāpidʰānam
Verse: 10    
sruksruvājyastʰālyudapātrālaṃkārāṃś ca
Verse: 11    
parisamuhya paryukṣya paristīrya barhir udapātram upasādya paricaraṇenājyaṃ paricarya nityān purastāddʰomān hutvājyabʰāgau cātʰa juhoti

Section: 2 
Verse: 1    
hiraṇyagarbʰāya svāhā \\ agnaye svāhā \\ brahmaṇe svāhā \\ prajāpataye svāheti hutvā
Verse: 2    
tair eva namaskāraṃ kārayitvā
Verse: 3    
tair evopastʰāya sruksruvājyastʰālyudapātrālaṃkārāṃś ceti
Verse: 4    
hiraṇmaye rājānaṃ hiraṇyavatībʰiḥ snāpayitvā
Verse: 5    
hiraṇyakalaśais tasmin pañcagavyam apa āsicya
Verse: 6    
hiraṇyagarbʰasūktenāṃhomucena śantātīyena pañcabʰiś ca nāmabʰiḥ saṃpātān ānīya
Verse: 7    
tatʰaiva sadasyān asadasyān r̥tvijo 'nujñāpayed
Verse: 8    
rājā hiraṇyagarbʰatvam abʰīpsaty asmin bʰavanto 'numanyantām iti
Verse: 9    
tair anuṣṭʰitaḥ

Section: 3 
Verse: 1    
ud ehi vājinn iti dvābʰyāṃ praveśayet
Verse: 2    
trayastriṃśad devatā ity abʰisaṃdʰāya tam anuśāsti
Verse: 3    
vācaṃ niyamya pratisaṃhr̥tya cendriyāṇi viṣayebʰyo manasā bʰagavantaṃ hiraṇmayaṃ hiraṇyagarbʰaṃ parameṣṭʰinaṃ pauruṣaṃ dʰyāyasveti
Verse: 4    
tatʰeti tat pratipadyate
Verse: 5    
sa saptadaśamātrāntaram asti
Verse: 6    
saptadaśo vai prajāpatiḥ
Verse: 7    
prajāpater āvr̥ta iti vijñāpayet
Verse: 8    
tatʰaiva sadasyān asadasyān anujñāpyottʰāpayed
Verse: 9    
uttʰitaṃ hiraṇmayena cakreṇābʰinyubjayet
Verse: 10    
te prāṇa ity uddʰared
Verse: 11    
uddʰr̥taṃ hiraṇyanāmno pravimucya yas tvā mr̥tyur ity apāsyet
Verse: 12    
saṃpaśyamānā ity avekṣito brāhmaṇān praṇipatya namaskārya namo hiraṇyagarbʰāyety
Verse: 13    
atʰa ha vai hiraṇyagarbʰasyeti priyatamāya tata uktam
Verse: 14    
brāhmaṇā brūyur uttiṣṭʰa hiraṇyagarbʰānugr̥hīto 'sīty
Verse: 15    
apratiratʰena hutvā saṃstʰāpayed
Verse: 16    
apsu te rājan varuṇeti varuṇam abʰiṣṭūya snātvā pavitraiḥ pratyetyādityam upatiṣṭʰante

Section: 4 
Verse: 1    
hiraṇyaṃ tava yad garbʰo hiraṇyasyāpi garbʰajaḥ \ hiraṇyagarbʰas tasmāt tvaṃ pāhi māṃ mahato mahān iti
Verse: 2    
sūryasyāvr̥tam iti pradakṣiṇam āvr̥tya
Verse: 3    
gr̥hān aimīti gr̥hān pratipadya
Verse: 4    
tvam agne pramatir ity agnim upastʰāpyātʰotsr̥jed
Verse: 5    
atʰa dvijebʰyo dakṣiṇāṃ daśa sahasrāṇ dadyāt
Verse: 6    
grāmavaraṃ ca
Verse: 7    
sruksruvājyastʰālyudapātrālaṃkārāṃś cety anyat sarvaṃ sadasyebʰyo
Verse: 8    
yāvad tuṣyeraṃś tāvad deyam \\ rājā dadyād
Verse: 9    
yatʰākāmaṃ brāhmaṇān annena paricaret
Verse: 10    
tatra ślokāḥ

Section: 5 
Verse: 1    
vedānāṃ pāragā yasya caturṇāṃ brahmavittamāḥ \ tuṣṭā yasyāśiṣo brūyus tasya yajñapʰalaṃ bʰavet \\
Verse: 2    
brāhmaṇānāṃ prasādena sūryo divi virājati \ indro 'py eṣāṃ prasādena devān ativirājati \\
Verse: 3    
hiraṇyadānasya pʰalam amr̥tatvam iti śrutiḥ \ śrūyate hy asya dātā yaḥ so 'mr̥tatvaṃ samaśnute \\
Verse: 4    
rājekṣuvākuprabʰrtayaḥ purā rājarṣayo 'malāḥ \ dattvā hiraṇyaṃ viprebʰyo jyotir bʰūtvā divi stʰitāḥ \\
Verse: 5    
ya evaṃ saṃskr̥to rājā vidʰinā brahmavādinā \ prajānām iha sāmrājyaṃ jyaiṣṭʰyaṃ śraiṣṭʰyaṃ ca gaccʰati \\
Verse: 6    
amuṣmin brahmaṇā sārdʰam ānandam anubʰūya vai \ jyotirmayaṃ satyalokaṃ nacaivāvartate punaḥ \\


Next part



This text is part of the TITUS edition of Atharva-Veda: Parisista.

Copyright TITUS Project, Frankfurt a/M, 1.7.2010. No parts of this document may be republished in any form without prior permission by the copyright holder.