TITUS
Atharva-Veda: Parisista
Part No. 16
Parisista: 14
Pariśiṣṭa
14.
hastiratʰadānavidʰiḥ
Section: 1
Verse: 1
om
atʰa
hastiratʰadānānām
anukramaṃ
vakṣye
Verse: 2
jātarūpamayaṃ
krtvā
ekacakraṃ
suśobʰanam
\
hastibʰiḥ
saptabʰir
yuktam
arcayitvā
yatʰāvidʰi
\\
Verse: 3
atʰa
vā
caturbʰir
yuktaṃ
haimaṃ
rājatam
eva
vā
\
aspr̥ṣṭaṃ
dārujaṃ
vāpi
sarvasaṃbʰārapūritam
\\
Verse: 4
hastiyugmena
saṃyuktaṃ
saurabʰeyayutena
vā
\
bʰuṅkte
saptaiva
janmāni
saptadvīpāṃ
vasuṃdʰarām
\\
Verse: 5
hastena
yukte
candramasi
paurṇamāsyām
amāvāsyāyāṃ
vā
puṇye
vā
r̥kṣe
śuciḥ
śucau
deśe
tantram
ity
uktam
\\
Verse: 6
prāñcam
idʰmam
upasamādʰāyānvārabʰyātʰa
juhuyāt
\\
Verse: 7
savitre
svāhā
\\
pataṃgāya
svāhā
\\
pāvakāya
svāhā
\\
sahasraraśmaye
svāhā
\\
mārtaṇḍāya
svāhā
\\
viṣṇave
svāhā
\\
prajāpataye
svāhā
\\
parameṣṭʰine
svāhā
iti
hutvā
.
Verse: 8
kanakāś
ca
tilā
gāvo
dāsī
gr̥hamahīratʰāḥ
\
kanyā
hastī
ca
vidyā
ca
mahādāni
vai
daśa
\\
Verse: 9
tasmāt
sarveṣu
dāneṣu
anuktavidʰikeṣu
ca
\
agniṃ
brūma
iti
sūktam
ājyatantreṇa
homayet
\\
Verse: 10
aśvadātā
vrajet
svargam
aśvārūḍʰaś
ca
mānavaḥ
\
pūjyate
devagandʰarvair
apsarokiṃnarais
tatʰā
\\
Verse: 11
hastivarcasaṃ
pratʰatām
iti
kalaśe
saṃpātān
ānīya
yugaṃ
yoktraṃ
ratʰam
iti
sarvaṃ
saṃprokṣya
\\
Verse: 12
aśrāntasya
tvā
manasā
yunajmīti
yojayet
\\
Verse: 13
aśrāntasya
tvā
manasā
yunajmi
pratʰamasya
ca
\
utkūlam
udvaho
bʰavo
uduhya
prati
dʰāvatāt
\\
Verse: 14
yuktāyārtʰaṃ
dadyāt
\\
Verse: 15
śyāvair
yuktaḥ
śitipadbʰir
hiraṇyayo
yasya
ratʰaḥ
patʰibʰir
vartate
sukʰaiḥ
\
sa
no
hastena
savitā
hiraṇyabʰug
gʰiraṇyapāṇiḥ
savitā
no
'bʰirakṣatu
\\
Verse: 16
br̥haddʰastiratʰaṃ
yuktaṃ
hastena
tu
dadan
naraḥ
\
savituḥ
stʰānam
āpnoti
divyāṃ
kāmajavāṃ
sabʰām
\\
This text is part of the
TITUS
edition of
Atharva-Veda: Parisista
.
Copyright
TITUS Project
, Frankfurt a/M, 1.7.2010. No parts of this document may be republished in any form without prior permission by the copyright holder.