TITUS
Atharva-Veda: Parisista
Part No. 16
Previous part

Parisista: 14 
Pariśiṣṭa 14. hastiratʰadānavidʰiḥ


Section: 1 
Verse: 1    om atʰa hastiratʰadānānām anukramaṃ vakṣye
Verse: 2    
jātarūpamayaṃ krtvā ekacakraṃ suśobʰanam \ hastibʰiḥ saptabʰir yuktam arcayitvā yatʰāvidʰi \\
Verse: 3    
atʰa caturbʰir yuktaṃ haimaṃ rājatam eva \ aspr̥ṣṭaṃ dārujaṃ vāpi sarvasaṃbʰārapūritam \\
Verse: 4    
hastiyugmena saṃyuktaṃ saurabʰeyayutena \ bʰuṅkte saptaiva janmāni saptadvīpāṃ vasuṃdʰarām \\
Verse: 5    
hastena yukte candramasi paurṇamāsyām amāvāsyāyāṃ puṇye r̥kṣe śuciḥ śucau deśe tantram ity uktam \\
Verse: 6    
prāñcam idʰmam upasamādʰāyānvārabʰyātʰa juhuyāt \\
Verse: 7    
savitre svāhā \\ pataṃgāya svāhā \\ pāvakāya svāhā \\ sahasraraśmaye svāhā \\ mārtaṇḍāya svāhā \\ viṣṇave svāhā \\ prajāpataye svāhā \\ parameṣṭʰine svāhā iti hutvā.
Verse: 8    
kanakāś ca tilā gāvo dāsī gr̥hamahīratʰāḥ \ kanyā hastī ca vidyā ca mahādāni vai daśa \\
Verse: 9    
tasmāt sarveṣu dāneṣu anuktavidʰikeṣu ca \ agniṃ brūma iti sūktam ājyatantreṇa homayet \\
Verse: 10    
aśvadātā vrajet svargam aśvārūḍʰaś ca mānavaḥ \ pūjyate devagandʰarvair apsarokiṃnarais tatʰā \\
Verse: 11    
hastivarcasaṃ pratʰatām iti kalaśe saṃpātān ānīya yugaṃ yoktraṃ ratʰam iti sarvaṃ saṃprokṣya \\
Verse: 12    
aśrāntasya tvā manasā yunajmīti yojayet \\
Verse: 13    
aśrāntasya tvā manasā yunajmi pratʰamasya ca \ utkūlam udvaho bʰavo uduhya prati dʰāvatāt \\
Verse: 14    
yuktāyārtʰaṃ dadyāt \\
Verse: 15    
śyāvair yuktaḥ śitipadbʰir hiraṇyayo yasya ratʰaḥ patʰibʰir vartate sukʰaiḥ \ sa no hastena savitā hiraṇyabʰug gʰiraṇyapāṇiḥ savitā no 'bʰirakṣatu \\
Verse: 16    
br̥haddʰastiratʰaṃ yuktaṃ hastena tu dadan naraḥ \ savituḥ stʰānam āpnoti divyāṃ kāmajavāṃ sabʰām \\


Next part



This text is part of the TITUS edition of Atharva-Veda: Parisista.

Copyright TITUS Project, Frankfurt a/M, 1.7.2010. No parts of this document may be republished in any form without prior permission by the copyright holder.