TITUS
Atharva-Veda: Parisista
Part No. 17
Previous part

Parisista: 15 
Pariśiṣṭa 15. aśvaratʰadānavidʰiḥ


Section: 1 
Verse: 1    om atʰāśvaratʰadānavidʰiḥ.
Verse: 2    
goṣṭʰa udakānte śucau deśe prāñcam idʰmam upasamādʰāyānvārabʰyātʰa juhuyāt \\
Verse: 3    
vataraṃhā bʰava vājin yujyamāna ity etenāśveṣu saṃpātān ānīyāśrāntasya tveti samānam
Verse: 4    
tvam indras tvaṃ mahendra iti savitre argʰaṃ dattvā
Verse: 5    
punantu mety ātmānam ālabʰya japed
Verse: 6    
rakṣantu tvāgnaya iti yajamānam abʰimantrya samr̥ddʰihomānte
Verse: 7    
varāṃ dʰenuṃ kartre dadyād aśvaratʰaṃ grāmavaraṃ ceti
Verse: 8    
ya evaṃ vidʰinā dadyād viduṣe aśvaratʰaṃ sudʰīḥ \ jyaiṣṭʰyaṃ śraiṣṭʰyaṃ ca sāmrājyaṃ prajānām iha gaccʰati \\
Verse: 9    
saptānāṃ lokānām ante jyotirlokam anāmayam \ gatvā sa paramānandaṃ bʰuṅkte yāvad vibʰāvasuḥ \\


Next part



This text is part of the TITUS edition of Atharva-Veda: Parisista.

Copyright TITUS Project, Frankfurt a/M, 1.7.2010. No parts of this document may be republished in any form without prior permission by the copyright holder.