TITUS
Atharva-Veda: Parisista
Part No. 17
Parisista: 15
Pariśiṣṭa
15.
aśvaratʰadānavidʰiḥ
Section: 1
Verse: 1
om
atʰāśvaratʰadānavidʰiḥ
.
Verse: 2
goṣṭʰa
udakānte
śucau
vā
deśe
prāñcam
idʰmam
upasamādʰāyānvārabʰyātʰa
juhuyāt
\\
Verse: 3
vataraṃhā
bʰava
vājin
yujyamāna
ity
etenāśveṣu
saṃpātān
ānīyāśrāntasya
tveti
samānam
Verse: 4
tvam
indras
tvaṃ
mahendra
iti
savitre
argʰaṃ
dattvā
Verse: 5
punantu
mety
ātmānam
ālabʰya
japed
Verse: 6
rakṣantu
tvāgnaya
iti
yajamānam
abʰimantrya
samr̥ddʰihomānte
Verse: 7
varāṃ
dʰenuṃ
kartre
dadyād
aśvaratʰaṃ
grāmavaraṃ
ceti
Verse: 8
ya
evaṃ
vidʰinā
dadyād
viduṣe
aśvaratʰaṃ
sudʰīḥ
\
jyaiṣṭʰyaṃ
śraiṣṭʰyaṃ
ca
sāmrājyaṃ
prajānām
iha
gaccʰati
\\
Verse: 9
saptānāṃ
lokānām
ante
jyotirlokam
anāmayam
\
gatvā
sa
paramānandaṃ
bʰuṅkte
yāvad
vibʰāvasuḥ
\\
This text is part of the
TITUS
edition of
Atharva-Veda: Parisista
.
Copyright
TITUS Project
, Frankfurt a/M, 1.7.2010. No parts of this document may be republished in any form without prior permission by the copyright holder.