TITUS
Atharva-Veda: Parisista
Part No. 18
Parisista: 16
Pariśiṣṭa
16.
gosahasravidʰiḥ
Section: 1
Verse: 1
om
atʰāto
gosahasravidʰiḥ
\\
Verse: 2
goṣṭʰa
udakānte
śucau
vā
deśe
prāñcam
idʰmam
upasamādʰāyānvālabʰyātʰa
juhuyāt
\\
Verse: 3
ā
gāva
iti
sūktenājyaṃ
juhuyāt
\\
Verse: 4
mahāvrīhīṇām
aindraṃ
caruṃ
saumyaṃ
ca
sahasratamyāḥ
payasi
śrapayitvā
gāva
eva
surabʰava
ity
etena
juhuyāt
\\
Verse: 5
pañcānāṃ
nadīnāṃ
tīrtʰodakam
\\
Verse: 6
paścād
agnes
tīrtʰodakena
pūrṇaṃ
kalaśam
avastʰāpya
hiraṇyavarṇā
ity
abʰimantrya
saṃ
vo
goṣṭʰeneti
daśa
gāḥ
snāpayet
\\
Verse: 7
tvaramānanayāḥ
samabʰyukṣya
sahasratamyāḥ
sānodanekemam
indra
vardʰaya
kṣatriyaṃ
ma
iti
rājānam
abʰiṣicya
\\
Verse: 8
imā
āpa
iti
ṣaḍbʰir
yotʰoktam
añjanābʰyañjanānulepanaṃ
kr̥tvā
\\
Verse: 9
sahasratamīṃ
pratʰamām
alaṃkr̥tya
\\
Verse: 10
ā
gāvo
mām
upatiṣṭʰantām
ity
upatiṣṭʰet
\\
Verse: 11
prajāvatīḥ
sūyavasād
iti
ca
sarvāḥ
pāyayet
\\
Verse: 12
priyam
aśanaṃ
dattvāddʰi
tr̥ṇam
agʰnya
iti
sahasratamīm
ālabʰya
japet
\\
Verse: 13
mayā
gāvo
gopatinā
sacadʰvam
iti
mantrānetnārgʰaṃ
dattvā
\\
Verse: 14
sahasratamyāḥ
pucʰam
aupasaṃgr̥hya
bʰūmiṣ
ṭvā
pratigr̥hṇātv
iti
japan
\\
Verse: 15
sahasratamyāḥ
pr̥ṣṭʰato
vrajan
\\
Verse: 16
sarvāḥ
pradakṣiṇīkr̥tya
namaskr̥tya
svastivācya
brāhmaṇebʰyo
nivedya
daśa
gā
dakṣiṇāṃ
kartre
dadyāt
sahasratamīṃ
vastrayugmam
aca
\\
Verse: 17
tad
api
ślokāḥ
\\
Section: 2
Verse: 1
saptājanmānugaṃ
pāpaṃ
puruṣaiḥ
saptabʰiḥ
krtam
\
tatkṣaṇād
vidʰinānena
nāśayed
goprado
naraḥ
\\
Verse: 2
sarveṣām
eva
dānānāṃ
pʰalaṃ
yat
parikīrtitam
\
tad
avāpnoti
virebʰyo
gosahasraprado
naraḥ
\\
Verse: 3
aśvamedʰaṃ
vr̥ṣotsargaṃ
gosahasraṃ
ca
yaḥ
sutaḥ
\
dadyān
madīya
ity
āhuḥ
pitaras
tarpayanti
hi
\\
Verse: 4
tasmād
anena
vidʰinā
gosahasraṃ
daden
naraḥ
\
sarvapāpaviśuddʰātmā
yāti
tat
paramaṃ
padam
iti
\\
This text is part of the
TITUS
edition of
Atharva-Veda: Parisista
.
Copyright
TITUS Project
, Frankfurt a/M, 1.7.2010. No parts of this document may be republished in any form without prior permission by the copyright holder.