TITUS
Atharva-Veda: Parisista
Part No. 18
Previous part

Parisista: 16 
Pariśiṣṭa 16. gosahasravidʰiḥ


Section: 1 
Verse: 1    om atʰāto gosahasravidʰiḥ \\
Verse: 2    
goṣṭʰa udakānte śucau deśe prāñcam idʰmam upasamādʰāyānvālabʰyātʰa juhuyāt \\
Verse: 3    
ā gāva iti sūktenājyaṃ juhuyāt \\
Verse: 4    
mahāvrīhīṇām aindraṃ caruṃ saumyaṃ ca sahasratamyāḥ payasi śrapayitvā gāva eva surabʰava ity etena juhuyāt \\
Verse: 5    
pañcānāṃ nadīnāṃ tīrtʰodakam \\
Verse: 6    
paścād agnes tīrtʰodakena pūrṇaṃ kalaśam avastʰāpya hiraṇyavarṇā ity abʰimantrya saṃ vo goṣṭʰeneti daśa gāḥ snāpayet \\
Verse: 7    
tvaramānanayāḥ samabʰyukṣya sahasratamyāḥ sānodanekemam indra vardʰaya kṣatriyaṃ ma iti rājānam abʰiṣicya \\
Verse: 8    
imā āpa iti ṣaḍbʰir yotʰoktam añjanābʰyañjanānulepanaṃ kr̥tvā \\
Verse: 9    
sahasratamīṃ pratʰamām alaṃkr̥tya \\
Verse: 10    
ā gāvo mām upatiṣṭʰantām ity upatiṣṭʰet \\
Verse: 11    
prajāvatīḥ sūyavasād iti ca sarvāḥ pāyayet \\
Verse: 12    
priyam aśanaṃ dattvāddʰi tr̥ṇam agʰnya iti sahasratamīm ālabʰya japet \\
Verse: 13    
mayā gāvo gopatinā sacadʰvam iti mantrānetnārgʰaṃ dattvā \\
Verse: 14    
sahasratamyāḥ pucʰam aupasaṃgr̥hya bʰūmiṣ ṭvā pratigr̥hṇātv iti japan \\
Verse: 15    
sahasratamyāḥ pr̥ṣṭʰato vrajan \\
Verse: 16    
sarvāḥ pradakṣiṇīkr̥tya namaskr̥tya svastivācya brāhmaṇebʰyo nivedya daśa dakṣiṇāṃ kartre dadyāt sahasratamīṃ vastrayugmam aca \\
Verse: 17    
tad api ślokāḥ \\

Section: 2 
Verse: 1    
saptājanmānugaṃ pāpaṃ puruṣaiḥ saptabʰiḥ krtam \ tatkṣaṇād vidʰinānena nāśayed goprado naraḥ \\
Verse: 2    
sarveṣām eva dānānāṃ pʰalaṃ yat parikīrtitam \ tad avāpnoti virebʰyo gosahasraprado naraḥ \\
Verse: 3    
aśvamedʰaṃ vr̥ṣotsargaṃ gosahasraṃ ca yaḥ sutaḥ \ dadyān madīya ity āhuḥ pitaras tarpayanti hi \\
Verse: 4    
tasmād anena vidʰinā gosahasraṃ daden naraḥ \ sarvapāpaviśuddʰātmā yāti tat paramaṃ padam iti \\


Next part



This text is part of the TITUS edition of Atharva-Veda: Parisista.

Copyright TITUS Project, Frankfurt a/M, 1.7.2010. No parts of this document may be republished in any form without prior permission by the copyright holder.