TITUS
Atharva-Veda: Parisista
Part No. 19
Previous part

Parisista: 17 
Pariśiṣṭa 17. rājakarmasāṃvatsarīyam


Section: 1 
Verse: 1    om atʰa pratisaṃvatsaraṃ rājakarmāṇi krameṇa vakṣyāmaḥ \\
Verse: 2    
atʰāśvayuje māse śuklapakṣasya tr̥tīye 'hani \\
Verse: 3    
haridrāyavānām \\
Verse: 4    
rakṣantu tvāgnaya iti catasr̥bʰī rakṣām aśvānāṃ baddʰvā hastyaśvānāṃ nīrājanaṃ kuryāt \\
Verse: 5    
aśvo 'si kṣiprajanmāsi ....pradadyāt sa viśuddʰātmā saptadvīpāṃ vasuṃdʰarām \\
Verse: 6    
hastena yukte candramasi paurṇamāsyām amāvāsyāyāṃ puṇye nakṣatre śucau deśe \\ tantram ity uktam \\
Verse: 7    
prāñcam idʰmam upasamādʰāyānvārabʰātʰajuhuyāt \\
Verse: 8    
savitre svāhā \\ pataṃgāya svāhā \\ pāvakāya svāhā \\ sahasraraśmaye svāhā \\ mārtaṇḍāya svāhā \\ viṣṇave svāhā \\ prajāpataye svāhā \\ parameṣṭʰine svāheti hutvā kanakānāṃ baddʰvā hastyaśvānāṃ pūrvavan nīrājanaṃ kuryāt \\

Section: 2 
Verse: 1    
atʰa navamyām aparāhṇe vāhanāni snāpayitvā ahatavāsā brahmā dvādaśamitāṃ vediṃ kr̥tvā \\ tantram ity uktam \\
Verse: 2    
śāntikr̥tyādūṣaṇena vāhanaṃ triḥ prokṣya parīyān \\
Verse: 3    
niḥsālām iti sūktaṃ japan pratyetyābʰiṣiñcayed enam \\
Verse: 4    
aśvam alaṃkr̥taṃ śabalakaṇṭʰaṃ kr̥tvopastʰāpya dadʰyād \\
Verse: 5    
evam eva maiśradʰānyāny udapātrāṇy antarāsu dikṣu \\
Verse: 6    
tatraiva devatā yajet \\ agniṃ vāyuṃ varuṇam aśvināv iti \\
Verse: 7    
payasi stʰālīpākaṃ śrapayitvā \\
Verse: 8    
samās tvāgne tvaṃ no agne no vidann abʰayair aparājitair āyuṣyaiḥ svastyayanair apratiratʰeneti ca hutvā saṃstʰāpya \\
Verse: 9    
agner ado 'sīty ahatavāsobʰiḥ pracʰādya rasaiḥ kumbʰān audumbarān pūrayitvā pratidiśam avastʰāpya mamāgne varco abʰayaṃ dyāvāpr̥tʰivī ud uttamaṃ varuṇāśvinā brahmaṇā yātam iti juhuyāt \\
Verse: 10    
paurṇamāsī pratʰameti ca juhuyād dundubʰim āhanyād ity uktam \\
Verse: 11    
upa śvāsaya pr̥tʰivīm iti tatraivānumantraṇaṃ ca \\
Verse: 12    
sarvāṇi ca vāditrāṇi vāhanāni ca \\
Verse: 13    
janasyān praharṣaya pañcamīṃ pratiṣṭʰāpayet \\
Verse: 14    
na taṃ yakṣmā aitu deva iti guggulakṣṭʰadūpaṃ dadyāt \\
Verse: 15    
yas te gandʰas tryāyuṣam iti bʰūtiṃ prayaccʰet \\
Verse: 16    
dūṣyā dūṣir asīti pratisaram ābadʰya ye purastād iti pratidiśaṃ kṣipet \\
Verse: 17    
bahir niḥsr̥tyottareṇa gatvā bāhyenopaniṣkramya suhr̥de kuryāc cʰraddadʰate kuryād vāhanānām abʰayaṃ karma \\


Next part



This text is part of the TITUS edition of Atharva-Veda: Parisista.

Copyright TITUS Project, Frankfurt a/M, 1.7.2010. No parts of this document may be republished in any form without prior permission by the copyright holder.