TITUS
Atharva-Veda: Parisista
Part No. 19
Parisista: 17
Pariśiṣṭa
17.
rājakarmasāṃvatsarīyam
Section: 1
Verse: 1
om
atʰa
pratisaṃvatsaraṃ
rājakarmāṇi
krameṇa
vakṣyāmaḥ
\\
Verse: 2
atʰāśvayuje
māse
śuklapakṣasya
tr̥tīye
'hani
\\
Verse: 3
haridrāyavānām
\\
Verse: 4
rakṣantu
tvāgnaya
iti
catasr̥bʰī
rakṣām
aśvānāṃ
baddʰvā
hastyaśvānāṃ
nīrājanaṃ
kuryāt
\\
Verse: 5
aśvo
'si
kṣiprajanmāsi
....pradadyāt
sa
viśuddʰātmā
saptadvīpāṃ
vasuṃdʰarām
\\
Verse: 6
hastena
yukte
candramasi
paurṇamāsyām
amāvāsyāyāṃ
vā
puṇye
nakṣatre
śucau
deśe
\\
tantram
ity
uktam
\\
Verse: 7
prāñcam
idʰmam
upasamādʰāyānvārabʰātʰajuhuyāt
\\
Verse: 8
savitre
svāhā
\\
pataṃgāya
svāhā
\\
pāvakāya
svāhā
\\
sahasraraśmaye
svāhā
\\
mārtaṇḍāya
svāhā
\\
viṣṇave
svāhā
\\
prajāpataye
svāhā
\\
parameṣṭʰine
svāheti
hutvā
kanakānāṃ
baddʰvā
hastyaśvānāṃ
pūrvavan
nīrājanaṃ
kuryāt
\\
Section: 2
Verse: 1
atʰa
navamyām
aparāhṇe
vāhanāni
snāpayitvā
ahatavāsā
brahmā
dvādaśamitāṃ
vediṃ
kr̥tvā
\\
tantram
ity
uktam
\\
Verse: 2
śāntikr̥tyādūṣaṇena
vāhanaṃ
triḥ
prokṣya
parīyān
\\
Verse: 3
niḥsālām
iti
sūktaṃ
japan
pratyetyābʰiṣiñcayed
enam
\\
Verse: 4
aśvam
alaṃkr̥taṃ
śabalakaṇṭʰaṃ
kr̥tvopastʰāpya
dadʰyād
\\
Verse: 5
evam
eva
maiśradʰānyāny
udapātrāṇy
antarāsu
dikṣu
\\
Verse: 6
tatraiva
devatā
yajet
\\
agniṃ
vāyuṃ
varuṇam
aśvināv
iti
\\
Verse: 7
payasi
stʰālīpākaṃ
śrapayitvā
\\
Verse: 8
samās
tvāgne
tvaṃ
no
agne
mā
no
vidann
abʰayair
aparājitair
āyuṣyaiḥ
svastyayanair
apratiratʰeneti
ca
hutvā
saṃstʰāpya
\\
Verse: 9
agner
ado
'sīty
ahatavāsobʰiḥ
pracʰādya
rasaiḥ
kumbʰān
audumbarān
pūrayitvā
pratidiśam
avastʰāpya
mamāgne
varco
abʰayaṃ
dyāvāpr̥tʰivī
ud
uttamaṃ
varuṇāśvinā
brahmaṇā
yātam
iti
juhuyāt
\\
Verse: 10
paurṇamāsī
pratʰameti
ca
juhuyād
dundubʰim
āhanyād
ity
uktam
\\
Verse: 11
upa
śvāsaya
pr̥tʰivīm
iti
tatraivānumantraṇaṃ
ca
\\
Verse: 12
sarvāṇi
ca
vāditrāṇi
vāhanāni
ca
\\
Verse: 13
janasyān
praharṣaya
pañcamīṃ
pratiṣṭʰāpayet
\\
Verse: 14
na
taṃ
yakṣmā
aitu
deva
iti
guggulakṣṭʰadūpaṃ
dadyāt
\\
Verse: 15
yas
te
gandʰas
tryāyuṣam
iti
bʰūtiṃ
prayaccʰet
\\
Verse: 16
dūṣyā
dūṣir
asīti
pratisaram
ābadʰya
ye
purastād
iti
pratidiśaṃ
kṣipet
\\
Verse: 17
bahir
niḥsr̥tyottareṇa
gatvā
bāhyenopaniṣkramya
suhr̥de
kuryāc
cʰraddadʰate
kuryād
vāhanānām
abʰayaṃ
karma
\\
This text is part of the
TITUS
edition of
Atharva-Veda: Parisista
.
Copyright
TITUS Project
, Frankfurt a/M, 1.7.2010. No parts of this document may be republished in any form without prior permission by the copyright holder.