TITUS
Atharva-Veda: Parisista
Part No. 20
Previous part

Parisista: 18 
Pariśiṣṭa 18. rājakarmasāṃvatsarīyam


Section: 1 
Verse: 1    atʰāśvayuje māse paurṇamāsyām aparāhṇe hastinīrājanaṃ kuryāt \\
Verse: 2    
prāgudakpravaṇe deśe yatra mano ramate \\
Verse: 3    
girayas te parvatā ity etayā hastaśatam ardʰaṃ maṇḍalaṃ parigr̥hya yābʰir yajñam iti saṃprokṣet \\
Verse: 4    
tatra ślokāḥ \\
Verse: 5    
daśahastasamutsedʰaṃ pañcahastaṃ tu vistr̥tam \ śāntavrkṣamayaṃ kuryāt toraṇaṃ puṣṭivardʰanama \\
Verse: 6    
śuklaiḥ śuklāmbaradʰvajair mālyaiś ca paribʰūṣitam \ kārayeta bile śubʰre rasaiś ca paripūrite \\
Verse: 7    
rasais tvām abʰiṣiñcāmi bʰūme mahyaṃ śivā bʰava \ asapatnā sapatnagʰnī mama yajñavivardʰanī \\
Verse: 8    
imau stambʰau gʰr̥tānvaktāv ubʰau yaśasāvatāt \ yo kaś cabʰidāsati tam imau stambʰau nirdahatām iti \\
Verse: 9    
uc cʰrayasva imā brahmaṇaspata ity etābʰyāṃ suvarṇamālā patākaiḥ stambʰau saṃyojya \\
Verse: 10    
tasyādʰastāc caturhastāṃ vediṃ kr̥tvā darbʰapavitrapāṇir baliṃ puṣpāṇi ca dattvā \\
Verse: 11    
madʰulājāmaśraiḥ svastikasaṃyāvakadadʰikr̥sarāpūpakāpāyasagʰr̥tavividʰapānabʰakṣapʰalair agniṃ paristīrya \\
Verse: 12    
āpo asmān mātaraḥ sūdayantv iti caturaudumbarān kumbʰān hradodakena pūrayitvā \\
Verse: 13    
pratidiśam avastʰāpya dadʰyād raudrāgneyaṃ vāyavyaṃ vāruṇā mantrāḥ \\
Verse: 14    
rakṣogʰnaṃ krtyādūśaṇaṃ yaśasyavarcasyāni ca hutvauṣadʰīḥ samādāya dvihastaṃ maṇḍalam ity uktam \\
Verse: 15    
tatra ślokāḥ \\
Verse: 16    
br̥hatkaṇṭārīkaṇṭakā lāgʰukaṇṭārikā smr̥tāḥ \ suvarṇapuṣpī śvetagiri karṇikā hy udisatrā \\
Verse: 17    
siṃhī vyāgʰrī ca hariṇī hy amr̥tā cāparājitā \ pr̥śniparṇī ca dūrvā ca padmam utpalamālinī \\

Section: 2 
Verse: 1    
tām anumantrayate \\
Verse: 2    
vaiṇavaṃ kaṭakam avastʰāpyādadʰyāt \\
Verse: 3    
dvaipavaiyāgʰrānaḍuccarma paristīrya \\
Verse: 4    
tato syād adʰidevatā tasyai baliṃ dattvā piṇḍāni ca dadyāt \\
Verse: 5    
hastinam ācāmayet \\

Section: 3 
Verse: 1    
yasyāṃ diśi sa ripur bʰavati tāṃ diśaṃ gatvā hastinam ānayed dʰiraṇyena rajatena vajramaṇimuktādibʰiḥ śaṅkʰena candanena bʰadradāruṇayā kuṣṭʰena naladena rocanenāñjanena manahśilayā padmakumudotpalair \\
Verse: 2    
mamāgne varca iti sūktaṃ dakṣinottaramakʰaṃ pratijapet \\
Verse: 3    
śeṣeṇa gātrāṇy abʰyañjayet \\
Verse: 4    
tatra slokāḥ \\
Verse: 5    
hastināṃ rakṣaṇe daṇḍaḥ kartavyo vaiṇavo navaḥ \ ṣoḍaśāratnimātras tu cāruparvamanaoramaḥ \\
Verse: 6    
tena vāraṇān vārayet \\
Verse: 7    
dantāgreṣu tr̥ṇāni kr̥tvā yatʰā havyaṃ vahasi grasati \\
Verse: 8    
sujātaṃ jātavedasam ity agniṃ prajvālayet \\
Verse: 9    
sujātaṃ jātavedasam iti vācayed yatʰā havyam iti nīrājayitvā \\
Verse: 10    
nidʰiṃ bibʰratīti śālāṃ praveśayed \\
Verse: 11    
anapekṣamānāḥ svāni stʰānāni vrajanti dīrgʰāyuṣo balavantaś ca bʰavanti \\
Verse: 12    
gosahasraṃ kartre dakṣiṇā grāmavaraṃ ca \\


Next part



This text is part of the TITUS edition of Atharva-Veda: Parisista.

Copyright TITUS Project, Frankfurt a/M, 1.7.2010. No parts of this document may be republished in any form without prior permission by the copyright holder.