TITUS
Atharva-Veda: Parisista
Part No. 20
Parisista: 18
Pariśiṣṭa
18.
rājakarmasāṃvatsarīyam
Section: 1
Verse: 1
atʰāśvayuje
māse
paurṇamāsyām
aparāhṇe
hastinīrājanaṃ
kuryāt
\\
Verse: 2
prāgudakpravaṇe
deśe
yatra
vā
mano
ramate
\\
Verse: 3
girayas
te
parvatā
ity
etayā
hastaśatam
ardʰaṃ
vā
maṇḍalaṃ
parigr̥hya
yābʰir
yajñam
iti
saṃprokṣet
\\
Verse: 4
tatra
ślokāḥ
\\
Verse: 5
daśahastasamutsedʰaṃ
pañcahastaṃ
tu
vistr̥tam
\
śāntavrkṣamayaṃ
kuryāt
toraṇaṃ
puṣṭivardʰanama
\\
Verse: 6
śuklaiḥ
śuklāmbaradʰvajair
mālyaiś
ca
paribʰūṣitam
\
kārayeta
bile
śubʰre
rasaiś
ca
paripūrite
\\
Verse: 7
rasais
tvām
abʰiṣiñcāmi
bʰūme
mahyaṃ
śivā
bʰava
\
asapatnā
sapatnagʰnī
mama
yajñavivardʰanī
\\
Verse: 8
imau
stambʰau
gʰr̥tānvaktāv
ubʰau
mā
yaśasāvatāt
\
yo
mā
kaś
cabʰidāsati
tam
imau
stambʰau
nirdahatām
iti
\\
Verse: 9
uc
cʰrayasva
imā
yā
brahmaṇaspata
ity
etābʰyāṃ
suvarṇamālā
patākaiḥ
stambʰau
saṃyojya
\\
Verse: 10
tasyādʰastāc
caturhastāṃ
vediṃ
kr̥tvā
darbʰapavitrapāṇir
baliṃ
puṣpāṇi
ca
dattvā
\\
Verse: 11
madʰulājāmaśraiḥ
svastikasaṃyāvakadadʰikr̥sarāpūpakāpāyasagʰr̥tavividʰapānabʰakṣapʰalair
agniṃ
paristīrya
\\
Verse: 12
āpo
asmān
mātaraḥ
sūdayantv
iti
caturaudumbarān
kumbʰān
hradodakena
pūrayitvā
\\
Verse: 13
pratidiśam
avastʰāpya
dadʰyād
raudrāgneyaṃ
vāyavyaṃ
vāruṇā
mantrāḥ
\\
Verse: 14
rakṣogʰnaṃ
krtyādūśaṇaṃ
yaśasyavarcasyāni
ca
hutvauṣadʰīḥ
samādāya
dvihastaṃ
maṇḍalam
ity
uktam
\\
Verse: 15
tatra
ślokāḥ
\\
Verse: 16
br̥hatkaṇṭārīkaṇṭakā
lāgʰukaṇṭārikā
smr̥tāḥ
\
suvarṇapuṣpī
śvetagiri
karṇikā
hy
udisatrā
\\
Verse: 17
siṃhī
vyāgʰrī
ca
hariṇī
hy
amr̥tā
cāparājitā
\
pr̥śniparṇī
ca
dūrvā
ca
padmam
utpalamālinī
\\
Section: 2
Verse: 1
tām
anumantrayate
\\
Verse: 2
vaiṇavaṃ
kaṭakam
avastʰāpyādadʰyāt
\\
Verse: 3
dvaipavaiyāgʰrānaḍuccarma
paristīrya
\\
Verse: 4
tato
yā
syād
adʰidevatā
tasyai
baliṃ
dattvā
piṇḍāni
ca
dadyāt
\\
Verse: 5
hastinam
ācāmayet
\\
Section: 3
Verse: 1
yasyāṃ
diśi
sa
ripur
bʰavati
tāṃ
diśaṃ
gatvā
hastinam
ānayed
dʰiraṇyena
rajatena
vajramaṇimuktādibʰiḥ
śaṅkʰena
candanena
bʰadradāruṇayā
kuṣṭʰena
naladena
rocanenāñjanena
manahśilayā
padmakumudotpalair
\\
Verse: 2
mamāgne
varca
iti
sūktaṃ
dakṣinottaramakʰaṃ
pratijapet
\\
Verse: 3
śeṣeṇa
gātrāṇy
abʰyañjayet
\\
Verse: 4
tatra
slokāḥ
\\
Verse: 5
hastināṃ
rakṣaṇe
daṇḍaḥ
kartavyo
vaiṇavo
navaḥ
\
ṣoḍaśāratnimātras
tu
cāruparvamanaoramaḥ
\\
Verse: 6
tena
vāraṇān
vārayet
\\
Verse: 7
dantāgreṣu
tr̥ṇāni
kr̥tvā
yatʰā
havyaṃ
vahasi
grasati
\\
Verse: 8
sujātaṃ
jātavedasam
ity
agniṃ
prajvālayet
\\
Verse: 9
sujātaṃ
jātavedasam
iti
vācayed
yatʰā
havyam
iti
nīrājayitvā
\\
Verse: 10
nidʰiṃ
bibʰratīti
śālāṃ
praveśayed
\\
Verse: 11
anapekṣamānāḥ
svāni
stʰānāni
vrajanti
dīrgʰāyuṣo
balavantaś
ca
bʰavanti
\\
Verse: 12
gosahasraṃ
kartre
dakṣiṇā
grāmavaraṃ
ca
\\
This text is part of the
TITUS
edition of
Atharva-Veda: Parisista
.
Copyright
TITUS Project
, Frankfurt a/M, 1.7.2010. No parts of this document may be republished in any form without prior permission by the copyright holder.