TITUS
Atharva-Veda: Parisista
Part No. 21
Parisista: 18b
Pariśiṣṭa
18b
.
rājakarmasāṃvatsarīyam
Section: 1
Verse: 1
atʰa
varṣaśataṃ
pravardʰamāno
rājānam
abʰivardʰayiṣyan
saṃvatsare
janmadine
kuryāt
\\
tantram
ity
uktam
\\
Verse: 2
punantu
mā
vāyoḥ
pūto
vaiśvānaro
raśmibʰir
iti
pavitraiḥ
puṇyāhādīni
ca
maṅgalair
yajamānaṃ
ca
saṃprokṣya
yad
ābadʰnann
iti
puṣpādyalaṃkāraṃ
varjayitvā
māhendraṃ
caruṃ
śrapayet
\\
Verse: 3
lokapālebʰyaś
ca
dvitīyaṃ
caruṃ
śrapayet
\\
Verse: 4
mahām
indro
ya
ojaseti
sūktena
tr̥tīyāyāṃ
hy
agnau
hutvā
indrāya
svāhetyādi
lokapālāṃś
ceṣṭvā
rājānam
anvālabʰya
ādivaj
juhuyād
arvāñcam
indram
indraḥ
sutrāmā
imam
indra
vardʰaya
kṣatriyaṃ
me
śataṃ
jīvataḥ
sarada
iti
\\
Verse: 5
rakṣantu
tvāgnaya
iti
catasr̥bʰī
rakṣāṃ
kr̥tvā
rocanayālaṃkuryāt
\
triguṇena
sūtreṇa
baddʰvā
\\
Verse: 6
manāyai
tantum
iti
sūktena
rakṣāsūtre
saṃpātaṃ
ca
kr̥tvā
\\
Verse: 7
dʰātā
te
grantʰim
iti
badʰnāti
\\
Verse: 8
uttaratantraṃ
hiraṇyaṃ
dakṣiṇā
\\
Section: 2
Verse: 1
mahānavamyāṃ
hastyaśvadīkṣā
pratipatprabʰr̥ti
navarātram
\\
Verse: 2
śastrasasvasaṃpātaḥ
\\
Verse: 3
trtīyāyāṃ
hastyaśvavāhagrāmyāśvānāṃ
karma
saptamyāṃ
hastyaśvānāṃ
darśanam
\\
Verse: 4
aṣṭamyām
atʰa
piṣṭamayīm
ityādi
navamyāṃ
durgāpūjanam
\\
Verse: 5
atʰa
vā
vanamyām
ityādi
navamyām
\\
Verse: 6
atʰāparājitadaśamyām
\\
Verse: 7
pūrvāhṇe
vijayamahūrte
uktaṃ
prāstʰānikam
\\
Verse: 8
etāni
kʰalu
prāgdvārāṇītyādi
\\
Section: 3
Verse: 1
atʰa
śravaṇe
nakṣatre
rājñām
indramahasyeti
vyākʰyātaḥ
\\
Section: 4
Verse: 1
atʰa
paurṇamāsyām
aparāhṇe
paurṇamāsikaṃ
karma
\\
Section: 5
Verse: 1
atʰāpāmārgatrayodaśyāṃ
śvete
muhūrte
snānaṃ
kr̥tvāpāmārgaṃ
triḥ
paribʰrāmayed
rājña
upari
mantreṇa
\\
Verse: 2
iśānāṃ
tvā
bʰeṣajānām
iti
tribʰiḥ
sūktaiḥ
pratīcīnapʰala
iti
sūktena
vā
punaḥ
snānam
\\
Verse: 3
tata
ārātrikaṃ
paridʰatteti
dvābʰyām
iti
samānam
\\
Section: 6
Verse: 1
atʰa
dīpotsavaṃ
pratipadi
hastyaśvādikdīkṣāsamānam
\\
Verse: 2
abʰyātānāntaṃ
kr̥tvā
ye
'syāṃ
prācī
dig
iti
\\
Verse: 3
mā
no
devā
yas
te
sarpa
ity
etaiḥ
sūktais
tr̥ṇāni
yugatardmanā
saṃpātavanti
gaṇaṃ
ca
prātitamitadʰānāśane
hastyaśvādiyugapat
tantraṃ
samānam
\\
dʰenur
dakṣiṇā
\\
Section: 7
Verse: 1
atʰākṣayyanavamyāṃ
rātrau
hastyaśvādīnām
anīkānāṃ
ratʰasya
parahomaś
ca
\\
Section: 8
Verse: 1
atʰa
viṣṇudvādaśyāṃ
purohitaḥ
paścimāṃ
saṃdʰyām
upāsya
gr̥hītadarbʰo
yatra
rājānam
abʰigamya
pauṣṭikahomaś
ca
rātrau
nīrājanaṃ
kr̥tvā
hastyaśvebʰyaś
ca
\\
Section: 9
Verse: 1
atʰa
kārttikyāṃ
paurṇamāsyāṃ
raivatyām
aśvayujyāṃ
vr̥ṣotsargaḥ
\\
Section: 10
Verse: 1
atʰāgrayaṇīpaurṇamāsyāṃ
tantraṃ
kr̥tvāpād
agreti
dvābʰyāṃ
rasaṃ
saṃpātyābʰimantrya
rājānaṃ
prāśayet
\\
dʰenur
dakṣiṇā
\\
Section: 11
Verse: 1
atʰa
pauṣyāṃ
paurṇamāsyām
uktaḥ
puṣyābʰiṣekaḥ
\\
Section: 12
Verse: 1
atʰa
pʰālgunyāṃ
paurṇamāsyāṃ
rātrau
holākā
\\
Verse: 2
mahānavamyām
uktaprajvalanaṃ
nīrājaṃ
vā
\\
Section: 13
Verse: 1
atʰa
grīṣmapratipady
āyuṣyam
iti
snānaṃ
kr̥tvāpāṃ
sūktair
āplutya
prakṣiṇam
āvrtyāpa
upaspr̥śyety
uktam
\\
Section: 14
Verse: 1
atʰa
caitryāṃ
paurṇamāsyāṃ
tejovrataṃ
trirātram
aśnātīty
uktam
\\
Section: 15
Verse: 1
atʰa
madanatrayodaśyāṃ
vaiśākʰyāṃ
paurṇamāsyāṃ
ca
madʰyāhne
garte
vā
vāpyāṃ
puṣkariṇyāṃ
gʰate
vā
sarvagandʰān
prakṣipya
prāktantram
abʰyātānāntaṃ
kr̥tvā
siṃhe
vyāgʰre
yaśo
haviḥ
prātar
agniṃ
girāv
aragarāṭeṣu
divas
pr̥tʰivyā
ity
etaiḥ
sūktair
udakaṃ
saṃpātyābʰimantrya
rājānaṃ
snāpayet
\\
praviśya
saṃprokṣyeti
ca
tantraṃ
saṃstʰāpayet
\\
dʰenur
dakṣiṇā
\\
Section: 16
Verse: 1
atʰa
śrāvaṇyāṃ
paurṇamāsyāṃ
vijaye
muhūrte
rakṣantu
tvāgnaya
iti
catasr̥bʰī
rakṣābandʰanaṃ
kr̥tvā
nīrājanaṃ
ca
bāhyenopaniṣkramyeti
paiṭʰīnasiḥ
\\
Section: 17
Verse: 1
atʰādityadina
ādityamaṇḍalako
vyākʰyātaḥ
\\
Section: 18
Verse: 1
atʰa
janmanakṣatre
janmanakṣatrayāgahomo
vyākʰyātaḥ
\\
Section: 19
Verse: 1
atʰa
rājakarmāṇi
pratinakṣatraṃ
kartavyānīty
āyudʰāni
kʰaḍgaprabʰr̥tīni
bibʰr̥yād
iti
kr̥ttikārohiṇyādīni
vyākʰyātāni
\\
Verse: 2
indrotsava
indramahotsavo
vyākʰyātaḥ
\\
Verse: 3
pratidinaṃ
grahayāgaḥ
\\
pratidinaṃ
nakṣatrayāgaḥ
\\
pratidinaṃ
daśagaṇī
mahāśāntiḥ
\\
Verse: 4
pratistʰānaṃ
kr̥ttikārohiṇīvyākʰyātā
nakṣatrasnānāni
nakṣatrakṣiṇāś
ca
\\
Section: 20
Verse: 1
rājakarma
sāṃvatsarīyaṃ
hastyaśvādidīkṣā
samāptā
\\
This text is part of the
TITUS
edition of
Atharva-Veda: Parisista
.
Copyright
TITUS Project
, Frankfurt a/M, 1.7.2010. No parts of this document may be republished in any form without prior permission by the copyright holder.