TITUS
Atharva-Veda: Parisista
Part No. 21
Previous part

Parisista: 18b 
Pariśiṣṭa 18b. rājakarmasāṃvatsarīyam


Section: 1 
Verse: 1    atʰa varṣaśataṃ pravardʰamāno rājānam abʰivardʰayiṣyan saṃvatsare janmadine kuryāt \\ tantram ity uktam \\
Verse: 2    
punantu vāyoḥ pūto vaiśvānaro raśmibʰir iti pavitraiḥ puṇyāhādīni ca maṅgalair yajamānaṃ ca saṃprokṣya yad ābadʰnann iti puṣpādyalaṃkāraṃ varjayitvā māhendraṃ caruṃ śrapayet \\
Verse: 3    
lokapālebʰyaś ca dvitīyaṃ caruṃ śrapayet \\
Verse: 4    
mahām indro ya ojaseti sūktena tr̥tīyāyāṃ hy agnau hutvā indrāya svāhetyādi lokapālāṃś ceṣṭvā rājānam anvālabʰya ādivaj juhuyād arvāñcam indram indraḥ sutrāmā imam indra vardʰaya kṣatriyaṃ me śataṃ jīvataḥ sarada iti \\
Verse: 5    
rakṣantu tvāgnaya iti catasr̥bʰī rakṣāṃ kr̥tvā rocanayālaṃkuryāt \ triguṇena sūtreṇa baddʰvā \\
Verse: 6    
manāyai tantum iti sūktena rakṣāsūtre saṃpātaṃ ca kr̥tvā \\
Verse: 7    
dʰātā te grantʰim iti badʰnāti \\
Verse: 8    
uttaratantraṃ hiraṇyaṃ dakṣiṇā \\

Section: 2 
Verse: 1    
mahānavamyāṃ hastyaśvadīkṣā pratipatprabʰr̥ti navarātram \\
Verse: 2    
śastrasasvasaṃpātaḥ \\
Verse: 3    
trtīyāyāṃ hastyaśvavāhagrāmyāśvānāṃ karma saptamyāṃ hastyaśvānāṃ darśanam \\
Verse: 4    
aṣṭamyām atʰa piṣṭamayīm ityādi navamyāṃ durgāpūjanam \\
Verse: 5    
atʰa vanamyām ityādi navamyām \\
Verse: 6    
atʰāparājitadaśamyām \\
Verse: 7    
pūrvāhṇe vijayamahūrte uktaṃ prāstʰānikam \\
Verse: 8    
etāni kʰalu prāgdvārāṇītyādi \\

Section: 3 
Verse: 1    
atʰa śravaṇe nakṣatre rājñām indramahasyeti vyākʰyātaḥ \\

Section: 4 
Verse: 1    
atʰa paurṇamāsyām aparāhṇe paurṇamāsikaṃ karma \\

Section: 5 
Verse: 1    
atʰāpāmārgatrayodaśyāṃ śvete muhūrte snānaṃ kr̥tvāpāmārgaṃ triḥ paribʰrāmayed rājña upari mantreṇa \\
Verse: 2    
iśānāṃ tvā bʰeṣajānām iti tribʰiḥ sūktaiḥ pratīcīnapʰala iti sūktena punaḥ snānam \\
Verse: 3    
tata ārātrikaṃ paridʰatteti dvābʰyām iti samānam \\

Section: 6 
Verse: 1    
atʰa dīpotsavaṃ pratipadi hastyaśvādikdīkṣāsamānam \\
Verse: 2    
abʰyātānāntaṃ kr̥tvā ye 'syāṃ prācī dig iti \\
Verse: 3    
no devā yas te sarpa ity etaiḥ sūktais tr̥ṇāni yugatardmanā saṃpātavanti gaṇaṃ ca prātitamitadʰānāśane hastyaśvādiyugapat tantraṃ samānam \\ dʰenur dakṣiṇā \\

Section: 7 
Verse: 1    
atʰākṣayyanavamyāṃ rātrau hastyaśvādīnām anīkānāṃ ratʰasya parahomaś ca \\

Section: 8 
Verse: 1    
atʰa viṣṇudvādaśyāṃ purohitaḥ paścimāṃ saṃdʰyām upāsya gr̥hītadarbʰo yatra rājānam abʰigamya pauṣṭikahomaś ca rātrau nīrājanaṃ kr̥tvā hastyaśvebʰyaś ca \\

Section: 9 
Verse: 1    
atʰa kārttikyāṃ paurṇamāsyāṃ raivatyām aśvayujyāṃ vr̥ṣotsargaḥ \\

Section: 10 
Verse: 1    
atʰāgrayaṇīpaurṇamāsyāṃ tantraṃ kr̥tvāpād agreti dvābʰyāṃ rasaṃ saṃpātyābʰimantrya rājānaṃ prāśayet \\ dʰenur dakṣiṇā \\

Section: 11 
Verse: 1    
atʰa pauṣyāṃ paurṇamāsyām uktaḥ puṣyābʰiṣekaḥ \\

Section: 12 
Verse: 1    
atʰa pʰālgunyāṃ paurṇamāsyāṃ rātrau holākā \\
Verse: 2    
mahānavamyām uktaprajvalanaṃ nīrājaṃ \\

Section: 13 
Verse: 1    
atʰa grīṣmapratipady āyuṣyam iti snānaṃ kr̥tvāpāṃ sūktair āplutya prakṣiṇam āvrtyāpa upaspr̥śyety uktam \\

Section: 14 
Verse: 1    
atʰa caitryāṃ paurṇamāsyāṃ tejovrataṃ trirātram aśnātīty uktam \\

Section: 15 
Verse: 1    
atʰa madanatrayodaśyāṃ vaiśākʰyāṃ paurṇamāsyāṃ ca madʰyāhne garte vāpyāṃ puṣkariṇyāṃ gʰate sarvagandʰān prakṣipya prāktantram abʰyātānāntaṃ kr̥tvā siṃhe vyāgʰre yaśo haviḥ prātar agniṃ girāv aragarāṭeṣu divas pr̥tʰivyā ity etaiḥ sūktair udakaṃ saṃpātyābʰimantrya rājānaṃ snāpayet \\ praviśya saṃprokṣyeti ca tantraṃ saṃstʰāpayet \\ dʰenur dakṣiṇā \\

Section: 16 
Verse: 1    
atʰa śrāvaṇyāṃ paurṇamāsyāṃ vijaye muhūrte rakṣantu tvāgnaya iti catasr̥bʰī rakṣābandʰanaṃ kr̥tvā nīrājanaṃ ca bāhyenopaniṣkramyeti paiṭʰīnasiḥ \\

Section: 17 
Verse: 1    
atʰādityadina ādityamaṇḍalako vyākʰyātaḥ \\

Section: 18 
Verse: 1    
atʰa janmanakṣatre janmanakṣatrayāgahomo vyākʰyātaḥ \\

Section: 19 
Verse: 1    
atʰa rājakarmāṇi pratinakṣatraṃ kartavyānīty āyudʰāni kʰaḍgaprabʰr̥tīni bibʰr̥yād iti kr̥ttikārohiṇyādīni vyākʰyātāni \\
Verse: 2    
indrotsava indramahotsavo vyākʰyātaḥ \\
Verse: 3    
pratidinaṃ grahayāgaḥ \\ pratidinaṃ nakṣatrayāgaḥ \\ pratidinaṃ daśagaṇī mahāśāntiḥ \\
Verse: 4    
pratistʰānaṃ kr̥ttikārohiṇīvyākʰyātā nakṣatrasnānāni nakṣatrakṣiṇāś ca \\

Section: 20 
Verse: 1    
rājakarma sāṃvatsarīyaṃ hastyaśvādidīkṣā samāptā \\


Next part



This text is part of the TITUS edition of Atharva-Veda: Parisista.

Copyright TITUS Project, Frankfurt a/M, 1.7.2010. No parts of this document may be republished in any form without prior permission by the copyright holder.