TITUS
Atharva-Veda: Parisista
Part No. 22
Parisista: 18c
Pariśiṣṭa
18c
.
vr̥ṣotsargaḥ
Section: 1
Verse: 1
atʰa
vr̥ṣotsargaḥ
\\
Verse: 2
kārttikeyāṃ
paurṇamāsyāṃ
raivatyām
āśvayujyāṃ
vā
gavāṃ
goṣṭʰe
paurṇamāsatantram
ājyabʰāgāntaṃ
kr̥tvā
rudraraudrābʰyām
ājyaṃ
juhuyāt
\\
Verse: 3
pūṣā
gā
anu
etu
na
iti
catasr̥bʰiḥ
pauṣṇasya
juhuyāt
\\
Verse: 4
pūṣā
gā
anu
etu
naḥ
pūṣā
rakṣātu
sarvataḥ
\
pūṣā
vājaṃ
sanotu
naḥ
\\
Verse: 5
pūṣann
anu
pra
gā
ihi(iti)
yajamānasya
sunvataḥ
\
asmākaṃ
stuvatām
uta
\\
Verse: 6
pūṣan
tava
vrate
vayaṃ
pari
pūṣā
purastād
iti
\\
Verse: 7
indrasya
kukṣiḥ
sāhasras
tveṣa
iti
r̥ṣabʰaṃ
saṃpātavantaṃ
kr̥tvā
ya
indra
iva
deveṣu
iti
r̥ṣabʰasya
dakṣiṇe
karṇe
japet
\\
Verse: 8
lohitena
svadʰitina
iti
vatsatarīm
anumantrayate
\\
Verse: 9
ayaṃ
prajānāṃ
janitā
prajāpatir
gavāṃ
goṣṭʰa
iha
madʰyato
vasaḥ
\
vatsatarīṣu
apasadane
gavām
adʰi
tiṣṭʰa
paśūn
bʰavanasya
gopāḥ
\\
Verse: 10
iti
maṇḍalāni
bʰrāmayati
Verse: 11
retodʰāyai
tvātisr̥jāmi
vayodʰāyai
tvātisr̥jāmi
yūtʰatvāyai
tvātisr̥jāmi
gaṇatvāyai
tvātisr̥jāmi
sahasrapoṣāyai
tva7atisr̥jāmi
aparimitapoṣāyai
tvātisr̥jāmīti
paryukṣyaikarūpaṃ
dvirūpaṃ
bahurūpaṃ
vā
yo
vā
yūtʰaṃ
cʰādayati
yūtʰena
tejasvinālaṃkr̥tenālaṃkr̥tam
aparājitāṃ
diśaṃ
niṣkrāmayeyuḥ
saha
vatsatarībʰis
tantraṃ
saṃstʰāpayeyur
Verse: 12
atʰa
brahmaṇe
gāṃ
payasvinīṃ
dadyāt
pāyasena
brāhmaṇān
bʰojayitvotsr̥jya
sarvān
kāmān
āpnoti
akṣayāṇ
ca
lokān
āpnotīti
This text is part of the
TITUS
edition of
Atharva-Veda: Parisista
.
Copyright
TITUS Project
, Frankfurt a/M, 1.7.2010. No parts of this document may be republished in any form without prior permission by the copyright holder.