TITUS
Atharva-Veda: Parisista
Part No. 22
Previous part

Parisista: 18c 
Pariśiṣṭa 18c. vr̥ṣotsargaḥ


Section: 1 
Verse: 1    atʰa vr̥ṣotsargaḥ \\
Verse: 2    
kārttikeyāṃ paurṇamāsyāṃ raivatyām āśvayujyāṃ gavāṃ goṣṭʰe paurṇamāsatantram ājyabʰāgāntaṃ kr̥tvā rudraraudrābʰyām ājyaṃ juhuyāt \\
Verse: 3    
pūṣā anu etu na iti catasr̥bʰiḥ pauṣṇasya juhuyāt \\
Verse: 4    
pūṣā anu etu naḥ pūṣā rakṣātu sarvataḥ \ pūṣā vājaṃ sanotu naḥ \\
Verse: 5    
pūṣann anu pra ihi(iti) yajamānasya sunvataḥ \ asmākaṃ stuvatām uta \\
Verse: 6    
pūṣan tava vrate vayaṃ pari pūṣā purastād iti \\
Verse: 7    
indrasya kukṣiḥ sāhasras tveṣa iti r̥ṣabʰaṃ saṃpātavantaṃ kr̥tvā ya indra iva deveṣu iti r̥ṣabʰasya dakṣiṇe karṇe japet \\
Verse: 8    
lohitena svadʰitina iti vatsatarīm anumantrayate \\
Verse: 9    
ayaṃ prajānāṃ janitā prajāpatir gavāṃ goṣṭʰa iha madʰyato vasaḥ \ vatsatarīṣu apasadane gavām adʰi tiṣṭʰa paśūn bʰavanasya gopāḥ \\
Verse: 10    
iti maṇḍalāni bʰrāmayati
Verse: 11    
retodʰāyai tvātisr̥jāmi vayodʰāyai tvātisr̥jāmi yūtʰatvāyai tvātisr̥jāmi gaṇatvāyai tvātisr̥jāmi sahasrapoṣāyai tva7atisr̥jāmi aparimitapoṣāyai tvātisr̥jāmīti paryukṣyaikarūpaṃ dvirūpaṃ bahurūpaṃ yo yūtʰaṃ cʰādayati yūtʰena tejasvinālaṃkr̥tenālaṃkr̥tam aparājitāṃ diśaṃ niṣkrāmayeyuḥ saha vatsatarībʰis tantraṃ saṃstʰāpayeyur
Verse: 12    
atʰa brahmaṇe gāṃ payasvinīṃ dadyāt pāyasena brāhmaṇān bʰojayitvotsr̥jya sarvān kāmān āpnoti akṣayāṇ ca lokān āpnotīti


Next part



This text is part of the TITUS edition of Atharva-Veda: Parisista.

Copyright TITUS Project, Frankfurt a/M, 1.7.2010. No parts of this document may be republished in any form without prior permission by the copyright holder.