TITUS
Atharva-Veda: Parisista
Part No. 23
Previous part

Parisista: 19 
Pariśiṣṭa 19. indramahotsavaḥ


Section: 1 
Verse: 1    atʰa rājñam indramahotsavasya upacārakalpaṃ vyākʰyāsyāmaḥ \\
Verse: 2    
prauṣṭʰapade śuklapakṣe \\
Verse: 3    
saṃbʰr̥teṣu saṃbʰāreṣu brahmā rājā ca ubʰau snātau ahatavasanau surabʰisujātānulepanau karmaṇyau vratavantau upavasataḥ
Verse: 4    
[vratavantau] śvo bʰūte śamnodevyāḥ pādair ardʰarcābʰyām r̥cā ṣakr̥tvodakaṃ pari vācam ācānto
Verse: 5    
barhir upakalpayitvā rājānam anvālabʰya juhuyāt \\
Verse: 6    
arvāñcam indraṃ trātāram indram indraḥ sutrāmā imam indra vardʰaya kṣatriyaṃ me hantāya vr̥ṣa indrasya indro jayāti iti ca hutvā rāṣṭrasaṃvargaiś
Verse: 7    
atʰa indram uttʰāpayanti ā tvā ahārṣam antar dʰruvādyaur viśas tvā sarvā vāñcʰantu iti sarvato 'pramattā dʰārayerann
Verse: 8    
adbʰutaṃ hi savanānayet samuttʰitaṃ bʰavati \\ yadi prācyām agnibʰayam \\ yadi dakṣiṇasyāṃ yamabʰayam \\ yadi pratīcyāṃ varuṇabʰayam \\ yadi udīcyāṃ kṣudbʰayam \\ yadi antardeśebʰyobʰayato vidyād
Verse: 9    
agnir pātu agniṃ te vasumantam r̥ccʰantv iti \\ yatʰāsvaliṅgaṃ dvābʰyāṃ-dvābʰyāṃ pradakṣiṇaṃ pratidiśam upastʰāpayet \\
Verse: 10    
gr̥dʰraś ced asmin nipatati mr̥tyor bʰayaṃ bʰavati \\ yad kr̥ṣṇaśakunir antarikṣrṇa patati iti japed yas tvā gr̥dʰraḥ kapota iti antato japet
Verse: 11    
sarvatra anājñāteṣu trirātraṃ gʰr̥takambalam \\
Verse: 12    
śirobʰaṅge tu rājānaṃ madʰyabʰaṅge tu mantriṇam \ ādibʰaṅge janapadaṃ mūlabʰaṅge tu nāgarān \\
Verse: 13    
indrāṭako yadā bʰidyād rājakośo vilupyate \ rajjucʰede parijāte nr̥patis tu vinaśyati \\

Section: 2 
Verse: 1    
sāvitryā abʰimantritaṃ kr̥tvā pradakṣiṇam āvartayed rājānam abʰibʰūr yajña iti etais tribʰiḥ sūktair anvārabdʰe rājani pūrṇahomaṃ juhuyāt \\

Section: 3 
Verse: 1    
atʰa paśūnām upācāram \\
Verse: 2    
indradevatāḥ syur ye rājño bʰr̥tyāḥ syuḥ sarve dīkṣitā brahmacāriṇaḥ syur
Verse: 3    
indraṃ copasadya yajeran \\ trirātraṃ saptarātraṃ
Verse: 4    
trir ayanam ahnām upatiṣṭʰante havisā ca yajante \\
Verse: 5    
āvr̥ta indram aham iti indra kṣatram iti haviṣo hutvā
Verse: 6    
brāhmaṇān svastivācya indram avabʰr̥tʰāya vrajanti
Verse: 7    
apāṃ sūktair āplutya pradakṣiṇam āvr̥tya apa upaspr̥śya anapekṣamāṇāḥ pratyetya brāhmaṇān bʰaktyā yad īpsitaṃ varapradānaiḥ paritoṣayet \\
Verse: 8    
atʰa haiṣamitikam iti \\
Verse: 9    
śvaḥśvo 'sya rāṣṭraṃ jyāyo bʰavati eko 'syāṃ pr̥tʰivyāṃ rājā bʰavati na purā jarasaḥ pramīyate ya evaṃ veda yaś caivaṃvidvān indramaheṇa carati iti brāhmaṇam \\


Next part



This text is part of the TITUS edition of Atharva-Veda: Parisista.

Copyright TITUS Project, Frankfurt a/M, 1.7.2010. No parts of this document may be republished in any form without prior permission by the copyright holder.