TITUS
Atharva-Veda: Parisista
Part No. 23
Parisista: 19
Pariśiṣṭa
19.
indramahotsavaḥ
Section: 1
Verse: 1
atʰa
rājñam
indramahotsavasya
upacārakalpaṃ
vyākʰyāsyāmaḥ
\\
Verse: 2
prauṣṭʰapade
śuklapakṣe
\\
Verse: 3
saṃbʰr̥teṣu
saṃbʰāreṣu
brahmā
rājā
ca
ubʰau
snātau
ahatavasanau
surabʰisujātānulepanau
karmaṇyau
vratavantau
upavasataḥ
Verse: 4
[vratavantau]
śvo
bʰūte
śamnodevyāḥ
pādair
ardʰarcābʰyām
r̥cā
ṣakr̥tvodakaṃ
pari
vācam
ācānto
Verse: 5
barhir
upakalpayitvā
rājānam
anvālabʰya
juhuyāt
\\
Verse: 6
arvāñcam
indraṃ
trātāram
indram
indraḥ
sutrāmā
imam
indra
vardʰaya
kṣatriyaṃ
me
hantāya
vr̥ṣa
indrasya
indro
jayāti
iti
ca
hutvā
rāṣṭrasaṃvargaiś
cā
Verse: 7
atʰa
indram
uttʰāpayanti
ā
tvā
ahārṣam
antar
dʰruvādyaur
viśas
tvā
sarvā
vāñcʰantu
iti
sarvato
'pramattā
dʰārayerann
Verse: 8
adbʰutaṃ
hi
savanānayet
samuttʰitaṃ
bʰavati
\\
yadi
prācyām
agnibʰayam
\\
yadi
dakṣiṇasyāṃ
yamabʰayam
\\
yadi
pratīcyāṃ
varuṇabʰayam
\\
yadi
udīcyāṃ
kṣudbʰayam
\\
yadi
antardeśebʰyobʰayato
vidyād
Verse: 9
agnir
mā
pātu
agniṃ
te
vasumantam
r̥ccʰantv
iti
\\
yatʰāsvaliṅgaṃ
dvābʰyāṃ-dvābʰyāṃ
pradakṣiṇaṃ
pratidiśam
upastʰāpayet
\\
Verse: 10
gr̥dʰraś
ced
asmin
nipatati
mr̥tyor
bʰayaṃ
bʰavati
\\
yad
vā
kr̥ṣṇaśakunir
antarikṣrṇa
patati
iti
japed
yas
tvā
gr̥dʰraḥ
kapota
iti
antato
japet
Verse: 11
sarvatra
anājñāteṣu
trirātraṃ
gʰr̥takambalam
\\
Verse: 12
śirobʰaṅge
tu
rājānaṃ
madʰyabʰaṅge
tu
mantriṇam
\
ādibʰaṅge
janapadaṃ
mūlabʰaṅge
tu
nāgarān
\\
Verse: 13
indrāṭako
yadā
bʰidyād
rājakośo
vilupyate
\
rajjucʰede
parijāte
nr̥patis
tu
vinaśyati
\\
Section: 2
Verse: 1
sāvitryā
abʰimantritaṃ
kr̥tvā
pradakṣiṇam
āvartayed
rājānam
abʰibʰūr
yajña
iti
etais
tribʰiḥ
sūktair
anvārabdʰe
rājani
pūrṇahomaṃ
juhuyāt
\\
Section: 3
Verse: 1
atʰa
paśūnām
upācāram
\\
Verse: 2
indradevatāḥ
syur
ye
rājño
bʰr̥tyāḥ
syuḥ
sarve
dīkṣitā
brahmacāriṇaḥ
syur
Verse: 3
indraṃ
copasadya
yajeran
\\
trirātraṃ
saptarātraṃ
vā
Verse: 4
trir
ayanam
ahnām
upatiṣṭʰante
havisā
ca
yajante
\\
Verse: 5
āvr̥ta
indram
aham
iti
indra
kṣatram
iti
haviṣo
hutvā
Verse: 6
brāhmaṇān
svastivācya
indram
avabʰr̥tʰāya
vrajanti
Verse: 7
apāṃ
sūktair
āplutya
pradakṣiṇam
āvr̥tya
apa
upaspr̥śya
anapekṣamāṇāḥ
pratyetya
brāhmaṇān
bʰaktyā
yad
īpsitaṃ
varapradānaiḥ
paritoṣayet
\\
Verse: 8
atʰa
haiṣamitikam
iti
\\
Verse: 9
śvaḥśvo
'sya
rāṣṭraṃ
jyāyo
bʰavati
eko
'syāṃ
pr̥tʰivyāṃ
rājā
bʰavati
na
purā
jarasaḥ
pramīyate
ya
evaṃ
veda
yaś
caivaṃvidvān
indramaheṇa
carati
iti
brāhmaṇam
\\
This text is part of the
TITUS
edition of
Atharva-Veda: Parisista
.
Copyright
TITUS Project
, Frankfurt a/M, 1.7.2010. No parts of this document may be republished in any form without prior permission by the copyright holder.