TITUS
Atharva-Veda: Parisista
Part No. 24
Parisista: 19b
Pariśiṣṭa
19b
.
brahmayāgaḥ
Section: 1
Verse: 1
oṃ
bʰārgavaṃ
praṇipatyātʰa
bʰagavāñ
śaunako
'vadat
\
brahmayāgavidʰiṃ
kr̥tsnaṃ
vistareṇa
vadasva
me
\\
Verse: 2
paripr̥ṣṭaḥ
sa
tena
atʰa
atʰarvā
yajatāṃ
varaḥ
\
vidʰiṃ
kr̥tsnaṃ
pratiṣṭʰāya
ākʰyātum
upacakrame
\\
Verse: 3
sarveṣām
eva
yāgānāṃ
paramo
'yam
udāhr̥taḥ
\
brahmayāgaṃ
prayatnena
śr̥ṇu
etaṃ
tad
yatʰākramam
\\
Verse: 4
hr̥dye
manohare
śubʰre
sarvābādʰāvivarjite
\
śleṣmāntakākṣagr̥dʰrādiparityakte
same
śubʰe
\\
Verse: 5
maṇḍapaṃ
kārayet
tatra
yatʰoktavidʰinā
guruḥ
\
patākātoraṇir
yuktaṃ
dvāraiś
ca
api
pr̥tʰagvidʰaiḥ
\\
Section: 2
Verse: 1
abʰyukṣya
śāntitoyena
pañcagavyena
vā
sakr̥t
\
gomayena
pralipya
ādau
pūjayed
varṇakiḥ
pr̥tʰak
\\
Verse: 2
puṣpaiś
ca
vividʰaiḥ
śubʰraiḥ
pʰalaiś
ca
api
arcayed
budʰaḥ
\
tato
baliṃ
hared
rātrau
caturdikṣu
vidʰānavit
\\
Verse: 3
pradīpān
gʰr̥tapūrṇāṃś
ca
pradadyād
vividʰān
tatʰā
\
ttato
maṇḍapamadʰye
tu
vartayed
divyamaṇḍalam
\\
[caturaśraṃ
caturdvāraṃ
vr̥ttākāram
atʰa
api
vā]
\\
Verse: 4
sitacūrṇena
tanmadʰye
likʰet
padmaṃ
suśobʰanam
\
bahiś
ca
varṇaiḥ
śubʰrair
nānā
śobʰāṃ
prakalpayet
\\
Verse: 5
madʰye
padmaṃ
tu
saṃstʰāpya
brahmāṇaṃ
parameśvaram
\
brahmajajñānasūktena
yatʰoktam
upakalpayet
\\
Section: 3
Verse: 1
tatʰa
imā
āpa
ityā
dyair
yatʰāvad
adʰivāsayet
\
rocanācandanādyaiś
ca
puṣpair
dʰūpaiś
ca
pūjayet
\\
Verse: 2
gʰr̥tapradīpamālyaiś
ca
vastrair
bʰakṣaiś
ca
śobʰanaiḥ
\
sitacandanakarpūraṃ
dadyād
vā
api
hi
guggulam
\\
Verse: 3
pradakṣiṇaṃ
tataḥ
kr̥tvā
namet
sarvāṅgakair
naraḥ
\
dakṣiṇe
paścime
vā
api
bʰāge
vediḥ
praśasyate
\\
Verse: 4
kr̥tvājyabʰāgaparyantaṃ
tataḥ
śāntyudakaṃ
punaḥ
\
brahmajajñānasūktena
kuryāc
caivātra
pūjanam
\
tatʰaiva
raudramantraiś
ca
abʰiṣekāya
kalpayet
\\
Verse: 5
hutvābʰyātānamantrāṃś
ca
tato
rudragaṇena
ca
\
nīlarudraiś
caruṃ
vidvān
vidʰinā
śrapayed
budʰaḥ
\\
Section: 4
Verse: 1
homayet
kutsasūktena
uccʰuṣmaiś
ca
yatʰāvidʰi
\
japen
mantrān
tatʰāyuṣyān
maṅgalyāṃś
cāpi
yatnataḥ
\\
Verse: 2
hutvā
ca
cātanaṃ
tatra
mātr̥nāmagaṇena
ca
\
snāpayet
pañcagavyena
tatʰā
śāntyudakena
ca
\\
Verse: 3
pʰalasnānaṃ
ca
kurvīta
yukto
maṅgalavādibʰiḥ
\
bandibʰir
vedavidbʰiś
ca
strīsaṇgītair
manoramaiḥ
\\
Verse: 4
cārucāmarahastābʰiś
citradaṇḍaiḥ
sadarpaṇaiḥ
\
snāpayed
brahmasūktena
raudreṇāpi
tatʰārcayet
\\
Verse: 5
tataḥ
pradakṣiṇaṃ
kr̥tvā
jānubʰyāṃ
dʰaraṇīṃ
gataḥ
\
āśāsyeṣṭapʰalaṃ
tatra
yukto
maṅgalapāṭʰakaiḥ
\\
Section: 5
Verse: 1
tūryagʰoṣeṇa
saṃyuktaḥ
kr̥tasvastyayanas
tatʰā
\
kuryād
dundubʰinādaṃ
tu
śaṅkʰabʰeriprapūritam
\\
Verse: 2
kuryād
uttaratantraṃ
ca
sadasyān
vācayet
tataḥ
\
bʰojayec
cʰaktitas
tatra
brāhmaṇān
vedapāragān
\\
Verse: 3
dīnānātʰāndʰakr̥paṇān
bʰakṣabʰojyair
anekadʰā
\
annapānavihīnāṃś
ca
viśeṣeṇa
prapūjayet
\\
Verse: 4
dattvā
ca
dakṣiṇāṃ
śaktyā
dadyād
gaṇabaliṃ
niśi
\
gr̥hadevās
tu
saṃpūjyāḥ
kāryaś
cāpy
utsavo
gr̥he
\\
Verse: 5
yogino
bʰojayet
paścād
gr̥hesu
gr̥hamedʰinaḥ
\
acʰedyās
taravaḥ
kāryāḥ
prāṇihiṃsāṃ
ca
varjayet
\\
Verse: 6
bandʰanastʰāś
ca
moktavyā
baddʰāḥ
krodʰāc
ca
śatravaḥ
\
abʰayaṃ
gʰoṣayed
deśe
guruṃ
ca
paripūjayet
\\
Verse: 7
abʰayaṃ
sarvato
dattvā
iṣṭe
ca
parameśvare
\
dīrgʰam
āyur
avāpnoti
kr̥tsnāṃ
bʰuṅkte
vasuṃdʰarām
\\
Verse: 8
brahmayāgavidʰiḥ
kr̥tsno
bʰaktānāṃ
tu
mayoditaḥ
\
atʰarvaṇā
surendrāya
praṇatāya
śubʰeccʰayā
\\
Verse: 9
kr̥tābʰiṣekaḥ
kr̥tayāga
eṣa
kr̥tāhhnikaḥ
kr̥tarakṣaḥ
sureśaḥ
\
atʰarvaṇo
'nugraham
āśu
labdʰvā
triviṣṭapaṃ
virarājāsapatnam
\\
iti
\\
This text is part of the
TITUS
edition of
Atharva-Veda: Parisista
.
Copyright
TITUS Project
, Frankfurt a/M, 1.7.2010. No parts of this document may be republished in any form without prior permission by the copyright holder.