TITUS
Atharva-Veda: Parisista
Part No. 24
Previous part

Parisista: 19b 
Pariśiṣṭa 19b. brahmayāgaḥ


Section: 1 
Verse: 1    oṃ bʰārgavaṃ praṇipatyātʰa bʰagavāñ śaunako 'vadat \ brahmayāgavidʰiṃ kr̥tsnaṃ vistareṇa vadasva me \\
Verse: 2    
paripr̥ṣṭaḥ sa tena atʰa atʰarvā yajatāṃ varaḥ \ vidʰiṃ kr̥tsnaṃ pratiṣṭʰāya ākʰyātum upacakrame \\
Verse: 3    
sarveṣām eva yāgānāṃ paramo 'yam udāhr̥taḥ \ brahmayāgaṃ prayatnena śr̥ṇu etaṃ tad yatʰākramam \\
Verse: 4    
hr̥dye manohare śubʰre sarvābādʰāvivarjite \ śleṣmāntakākṣagr̥dʰrādiparityakte same śubʰe \\
Verse: 5    
maṇḍapaṃ kārayet tatra yatʰoktavidʰinā guruḥ \ patākātoraṇir yuktaṃ dvāraiś ca api pr̥tʰagvidʰaiḥ \\

Section: 2 
Verse: 1    
abʰyukṣya śāntitoyena pañcagavyena sakr̥t \ gomayena pralipya ādau pūjayed varṇakiḥ pr̥tʰak \\
Verse: 2    
puṣpaiś ca vividʰaiḥ śubʰraiḥ pʰalaiś ca api arcayed budʰaḥ \ tato baliṃ hared rātrau caturdikṣu vidʰānavit \\
Verse: 3    
pradīpān gʰr̥tapūrṇāṃś ca pradadyād vividʰān tatʰā \ ttato maṇḍapamadʰye tu vartayed divyamaṇḍalam \\ [caturaśraṃ caturdvāraṃ vr̥ttākāram atʰa api vā] \\
Verse: 4    
sitacūrṇena tanmadʰye likʰet padmaṃ suśobʰanam \ bahiś ca varṇaiḥ śubʰrair nānā śobʰāṃ prakalpayet \\
Verse: 5    
madʰye padmaṃ tu saṃstʰāpya brahmāṇaṃ parameśvaram \ brahmajajñānasūktena yatʰoktam upakalpayet \\

Section: 3 
Verse: 1    
tatʰa imā āpa ityā dyair yatʰāvad adʰivāsayet \ rocanācandanādyaiś ca puṣpair dʰūpaiś ca pūjayet \\
Verse: 2    
gʰr̥tapradīpamālyaiś ca vastrair bʰakṣaiś ca śobʰanaiḥ \ sitacandanakarpūraṃ dadyād api hi guggulam \\
Verse: 3    
pradakṣiṇaṃ tataḥ kr̥tvā namet sarvāṅgakair naraḥ \ dakṣiṇe paścime api bʰāge vediḥ praśasyate \\
Verse: 4    
kr̥tvājyabʰāgaparyantaṃ tataḥ śāntyudakaṃ punaḥ \ brahmajajñānasūktena kuryāc caivātra pūjanam \ tatʰaiva raudramantraiś ca abʰiṣekāya kalpayet \\
Verse: 5    
hutvābʰyātānamantrāṃś ca tato rudragaṇena ca \ nīlarudraiś caruṃ vidvān vidʰinā śrapayed budʰaḥ \\

Section: 4 
Verse: 1    
homayet kutsasūktena uccʰuṣmaiś ca yatʰāvidʰi \ japen mantrān tatʰāyuṣyān maṅgalyāṃś cāpi yatnataḥ \\
Verse: 2    
hutvā ca cātanaṃ tatra mātr̥nāmagaṇena ca \ snāpayet pañcagavyena tatʰā śāntyudakena ca \\
Verse: 3    
pʰalasnānaṃ ca kurvīta yukto maṅgalavādibʰiḥ \ bandibʰir vedavidbʰiś ca strīsaṇgītair manoramaiḥ \\
Verse: 4    
cārucāmarahastābʰiś citradaṇḍaiḥ sadarpaṇaiḥ \ snāpayed brahmasūktena raudreṇāpi tatʰārcayet \\
Verse: 5    
tataḥ pradakṣiṇaṃ kr̥tvā jānubʰyāṃ dʰaraṇīṃ gataḥ \ āśāsyeṣṭapʰalaṃ tatra yukto maṅgalapāṭʰakaiḥ \\

Section: 5 
Verse: 1    
tūryagʰoṣeṇa saṃyuktaḥ kr̥tasvastyayanas tatʰā \ kuryād dundubʰinādaṃ tu śaṅkʰabʰeriprapūritam \\
Verse: 2    
kuryād uttaratantraṃ ca sadasyān vācayet tataḥ \ bʰojayec cʰaktitas tatra brāhmaṇān vedapāragān \\
Verse: 3    
dīnānātʰāndʰakr̥paṇān bʰakṣabʰojyair anekadʰā \ annapānavihīnāṃś ca viśeṣeṇa prapūjayet \\
Verse: 4    
dattvā ca dakṣiṇāṃ śaktyā dadyād gaṇabaliṃ niśi \ gr̥hadevās tu saṃpūjyāḥ kāryaś cāpy utsavo gr̥he \\
Verse: 5    
yogino bʰojayet paścād gr̥hesu gr̥hamedʰinaḥ \ acʰedyās taravaḥ kāryāḥ prāṇihiṃsāṃ ca varjayet \\
Verse: 6    
bandʰanastʰāś ca moktavyā baddʰāḥ krodʰāc ca śatravaḥ \ abʰayaṃ gʰoṣayed deśe guruṃ ca paripūjayet \\
Verse: 7    
abʰayaṃ sarvato dattvā iṣṭe ca parameśvare \ dīrgʰam āyur avāpnoti kr̥tsnāṃ bʰuṅkte vasuṃdʰarām \\
Verse: 8    
brahmayāgavidʰiḥ kr̥tsno bʰaktānāṃ tu mayoditaḥ \ atʰarvaṇā surendrāya praṇatāya śubʰeccʰayā \\
Verse: 9    
kr̥tābʰiṣekaḥ kr̥tayāga eṣa kr̥tāhhnikaḥ kr̥tarakṣaḥ sureśaḥ \ atʰarvaṇo 'nugraham āśu labdʰvā triviṣṭapaṃ virarājāsapatnam \\ iti \\


Next part



This text is part of the TITUS edition of Atharva-Veda: Parisista.

Copyright TITUS Project, Frankfurt a/M, 1.7.2010. No parts of this document may be republished in any form without prior permission by the copyright holder.