TITUS
Atharva-Veda: Parisista
Part No. 25
Parisista: 20
Pariśiṣṭa
20.
skandayāgaḥ
or
dʰūrtakalpaḥ
Section: 1
Verse: 1
atʰāto
dʰūrtakalpaṃ
vyākʰyāsyāmaḥ
\\
Verse: 2
caturṣucaturṣu
māseṣu
pʰālguṇāṣāḍʰakārttikapūrvapakṣeṣu
nityaṃ
kurvīta
\\
Verse: 3
śvo
bʰūte
ṣaṣṭʰyām
upavāsaṃ
kr̥tvā
prāgudīcīṃ
diśaṃ
niṣkramya
śucau
deśe
manohare
noṣare
maṇḍalaṃ
trayodaśaratniṃ
kr̥tvā
madʰye
maṇḍapasya
sarvavānaspatyāṃ
mālāṃ
kr̥tvā
gʰaṇṭāpatākāsrajaḥ
pratisaraṃ
ca
mālāpr̥ṣṭʰe
kr̥tvā
madʰye
darpaṇāṃś
copakalpayitvā
tatra
yaṃ
vahanti
hayāḥ
śvetā
ity
āvāhayet
\\
Section: 2
Verse: 1
yaṃ
vahanti
hayāḥ
śvetā
nityayuktā
manojavāḥ
\
tam
ahaṃ
śvetasaṃnāhaṃ
dʰūrtam
āvāhayāmy
aham
\\
Verse: 2
yaṃ
vahanti
gajāḥ
siṃhā
vyāgʰrāś
cāpi
viṣāṇinaḥ
\
tam
ahaṃ
siṃhasaṃnāhaṃ
dʰūrtam
āvāhayāmy
aham
\\
Verse: 3
yaṃ
vahanti
mayūrāś
ca
citrapakṣā
vihaṃgamāḥ
\
tam
ahaṃ
citrasaṃnāhaṃ
dʰūrtam
āvāhayāmy
aham
\\
Verse: 4
yaṃ
vahanti
sarvavārṇāḥ
sadāyuktā
manojavāḥ
\
tam
ahaṃ
sarvasaṃnāhaṃ
dʰūrtam
āvāhayāmy
aham
\\
Verse: 5
yasyāmogʰā
sadā
śaktir
nityaṃ
gʰaṇtāpatākinī
\
tam
ahaṃ
śaktisaṃnāhaṃ
dʰūrtam
āvāhayāmy
aham
\\
Verse: 6
yaś
ca
mātr̥gaṇair
nityaṃ
sadā
parivr̥to
yuvā
\
tam
ahaṃ
mātr̥bʰiḥ
sārdʰaṃ
dʰūrtam
āvāhayāmy
aham
\\
Verse: 7
yaś
ca
kanyāsahasreṇa
sadā
parivr̥to
mahān
\
tam
ahaṃ
siṃhasaṃnāhaṃ
dʰūrtam
āvāhayāmy
aham
\\
Verse: 8
āyātu
devaḥ
sagaṇaḥ
sasainyaḥ
savāhanaḥ
sānucaraḥ
pratītaḥ
\
ṣaḍānano
'ṣṭādaśalocanaś
ca
suvarṇavarṇo
lagʰupūrṇabʰāsaḥ
\\
Verse: 9
āyātu
devo
mama
kārttikeyo
brahmaṇyapitraiḥ
saha
mātr̥bʰiś
ca
\
bʰrātrā
viśākʰena
ca
viśvarūpa
imaṃ
baliṃ
sānucara
juṣasva
\\
Verse: 10
saṃviśasveti
saṃveśayet
\\
Section: 3
Verse: 1
saṃviśasva
varagʰaṇṭāpsaraḥstave
yatra
subʰujo
hi
nirmitāḥ
\
saṃviṣṭo
me
dʰehi
dīrgʰam
āyuḥ
prajāṃ
paśūṃś
caiva
vināyakasena
\\
Verse: 2
imā
āpa
iti
gandʰodakaṃ
pādyaṃ
dadyāt
\\
pratigr̥hṇātu
bʰagavān
devo
dʰūrta
iti
\\
ṣat
caiva
hiraṇyavarṇā
itīme
divyo
gandʰarva
iti
gandʰān
yas
te
gandʰa
iti
cemāḥ
sumanasa
iti
sumanasaḥ
\\
priyaṃ
dʰātur
iti
... \\
Verse: 3
vanaspatir
aso
medʰya
iti
dʰūpam
\\
yakṣyeṇa
te
divā
agniḥ
śukraś
ceti
dīpam
\\
yo
viśvataḥ
supratīka
iti
parṇāni
\\
Verse: 4
prakṣālya
haviṣy
upasādayed
dadʰyodanaṃ
kṣīrodanaṃ
guḍodanaṃ
mudgapayasamiśradʰānyamodakāni
sarvagandʰān
sarvarsān
udakapūrṇaṃ
mūlapurṇaṃ
puṣpapūrṇaṃ
pʰalapūrṇaṃ
rasapūrṇaṃ
copakalpayitvā
Verse: 5
indraḥ
sītam
ity
ullikʰya
agne
prety
agniṃ
praṇīya
prajvalya
prāñcam
idʰmam
upasamādʰāya
bʰaga
etam
idʰmam
iti
tisr̥bʰir
etam
idʰmaṃ
sugārhaspatya
ity
upasamādʰāya
samiddʰo
agnir
iti
samiddʰam
anumantrayate
\\
Section: 4
Verse: 1
bʰadram
iccʰanto
hiraṇyagarbʰo
mamāgne
varcas
tvayā
manyo
yas
te
manyo
yad
devā
devaheḍanam
iti
ṣat
kāmasūktādayo
daśa
mahīpataye
svāhā
\\
Verse: 2
dʰūrtāya
skandāya
viśākʰāya
pinākasenāya
bʰrātr̥strīkāmāya
svaccʰandāya
varagʰaṇtāya
nirmilāya
lohitagātrāya
śalakaṭaṅkaṭāya
svāheti
hutvā
agnaye
prajāpataye
ye
devā
divy
ekādaśa
stʰeti
anumataye
agnaye
sviṣṭakr̥ta
iti
ca
\\
Section: 5
Verse: 1
śivāgnikr̥ttikānāṃ
tu
stoṣyāmi
varadaṃ
śubʰam
\
sa
me
stuto
viśvarūpaj
sarvān
artʰān
prayaccʰatu
\\
Verse: 2
dʰanadʰānyakulān
bʰogān
sa
me
vacanavedanam
\
dāsīdāsaṃ
tatʰā
stʰānaṃ
maṇiratnaṃ
surāñjanam
\\
Verse: 3
ye
bʰaktyā
bʰajante
dʰūrtaṃ
brahmaṇyaṃ
ca
yaśasvinam
\
sarve
te
dʰanavantaḥ
syuḥ
prajāvanto
yaśasvinaḥ
\\
Verse: 4
yatʰendras
tu
varān
labdʰvā
prītas
tu
bʰagavān
purā
\
dehi
me
vipulān
bʰogān
bʰaktānāṃ
ca
viśeṣata
iti
\\
Verse: 5
kāmasūktenopahāram
upaharet
\\
Verse: 6
upahāram
imaṃ
deva
mayā
bʰaktyā
niveditam
\
pratigr̥hya
yatʰānyāyam
akruddʰaḥ
sumanā
bʰava
\\
Section: 6
Verse: 1
sadyojātaṃ
prapadyāmi
sadyojātāya
vai
namaḥ
\
bʰavebʰave
nādibʰave
bʰajasva
māṃ
bʰavodbʰaveti
bʰavāya
namaḥ
\\
Verse: 2
devaṃ
prapadye
varadaṃ
prapadye
skandaṃ
prapadye
ca
kumāram
ugram
\
ṣaṇṇāṃ
sutaṃ
kr̥ttikānāṃ
ṣaḍāsyam
agneḥ
putraṃ
sādʰanaṃ
gopatʰoktaiḥ
\\
Verse: 3
raktāni
yasya
puṣpāṇi
raktaṃ
yasya
vilepanam
\
kukkuṭā
yasya
raktākṣāḥ
sa
me
skandaḥ
prasīdatu
\\
Verse: 4
āgneyaṃ
kr̥ttikāputram
aindraṃ
ke
cid
adʰīyate
\
ke
cit
pāśupataṃ
raudraṃ
yo
'si
so
'si
namo
'stu
ta
iti
\\
Verse: 5
svāmine
namaḥ
śaṅkarāyāgniputrāya
kr̥ttikāputrāya
namaḥ
\\
Verse: 6
bʰagavān
kva
cid
apratirūpaḥ
svāhā
bʰagavān
kva
cid
apratirūpaḥ
\\
Verse: 7
maṇiratnavarapratirūpaḥ
\\
kāñcanaratnavarapratirūpa
iti
\\
Verse: 8
ete
[te]
deva
gandʰā
etāni
puṣpāṇy
eṣa
dʰūpa
etāṃ
mālāṃ
triḥ
pradakṣiṇāṃ
kr̥tvā
ādityakartitaṃ
sūtram
iti
pratisaram
ābadʰnīyāt
\\
Section: 7
Verse: 1
ādityakartitaṃ
sūtram
indreṇa
trivr̥tīkr̥tam
\
aśvibʰyāṃ
gratʰito
grantʰir
brahmaṇā
pratisaraḥ
kr̥taḥ
\\
Verse: 2
dʰanyaṃ
yaśasyam
āyuṣyam
aśubʰasya
ca
gʰātanam
\
badʰnāmi
pratisaram
imaṃ
sarvaśatrunibarhanam
\\
Verse: 3
rakṣobʰyaś
ca
piśācebʰyo
gandʰarvebʰyas
tatʰaiva
ca
\
manuṣyebʰyo
bʰayaṃ
nāsti
yac
ca
syād
duṣkr̥taṃ
kr̥tam
\\
Verse: 4
svakr̥tāt
parakr̥tāc
ca
duṣkr̥tāt
pratimucyate
\
sarvasmāt
pātakān
mukto
bʰaved
vīras
tatʰaiva
ca
\\
Verse: 5
abʰicārāc
ca
kr̥tyātaḥ
strīkr̥tād
aśubʰaṃ
ca
yat
\
tāvat
tasya
bʰataṃ
nāsti
yāvat
sūtraṃ
sa
dʰārayet
\\
Verse: 6
yāvad
āpaś
ca
gāvaś
ca
yāvat
stʰāsyanti
parvatāḥ
\
tāvat
tasya
bʰayaṃ
nāsti
yaḥ
sūtraṃ
dʰārayiṣyatīti
\\
Verse: 7
anvāyaṃ
bʰuktvā
devaṃ
visarjayet
\\
Verse: 8
pramodo
nāma
gandʰarvaḥ
pradoṣo
paridʰāvati
\
muñca
śailamayāt
pāpan
muñcamuñca
pramuñca
ca
\\
Verse: 9
[yāvat]
imā
āpaḥ
pavanena
pūtā
hiraṇyavarṇā
anavadyarūpāḥ
\
tāvad
imaṃ
dʰūrtaṃ
pravāhayāmi
pravāhito
me
dehi
varān
yatʰoktān
\\
Verse: 10
uditeṣu
nakṣatreṣu
gr̥hān
praviṣṭo
gr̥hiṇīṃ
paśyet
dʰanavati
dʰanaṃ
me
dehīti
\\
Verse: 11
yad
bʰoktuṃ
kāmajātaṃ
jagatyāṃ
manasā
saṃhīhate
tattad
dvijanmā
pinākasenayajamānāt
kāmam
upabʰukto
bʰuktvāmr̥tatvaṃ
tadvad
evābʰyupaiti
\\
This text is part of the
TITUS
edition of
Atharva-Veda: Parisista
.
Copyright
TITUS Project
, Frankfurt a/M, 1.7.2010. No parts of this document may be republished in any form without prior permission by the copyright holder.