TITUS
Atharva-Veda: Parisista
Part No. 25
Previous part

Parisista: 20 
Pariśiṣṭa 20. skandayāgaḥ or dʰūrtakalpaḥ


Section: 1 
Verse: 1    atʰāto dʰūrtakalpaṃ vyākʰyāsyāmaḥ \\
Verse: 2    
caturṣucaturṣu māseṣu pʰālguṇāṣāḍʰakārttikapūrvapakṣeṣu nityaṃ kurvīta \\
Verse: 3    
śvo bʰūte ṣaṣṭʰyām upavāsaṃ kr̥tvā prāgudīcīṃ diśaṃ niṣkramya śucau deśe manohare noṣare maṇḍalaṃ trayodaśaratniṃ kr̥tvā madʰye maṇḍapasya sarvavānaspatyāṃ mālāṃ kr̥tvā gʰaṇṭāpatākāsrajaḥ pratisaraṃ ca mālāpr̥ṣṭʰe kr̥tvā madʰye darpaṇāṃś copakalpayitvā tatra yaṃ vahanti hayāḥ śvetā ity āvāhayet \\

Section: 2 
Verse: 1    
yaṃ vahanti hayāḥ śvetā nityayuktā manojavāḥ \ tam ahaṃ śvetasaṃnāhaṃ dʰūrtam āvāhayāmy aham \\
Verse: 2    
yaṃ vahanti gajāḥ siṃhā vyāgʰrāś cāpi viṣāṇinaḥ \ tam ahaṃ siṃhasaṃnāhaṃ dʰūrtam āvāhayāmy aham \\
Verse: 3    
yaṃ vahanti mayūrāś ca citrapakṣā vihaṃgamāḥ \ tam ahaṃ citrasaṃnāhaṃ dʰūrtam āvāhayāmy aham \\
Verse: 4    
yaṃ vahanti sarvavārṇāḥ sadāyuktā manojavāḥ \ tam ahaṃ sarvasaṃnāhaṃ dʰūrtam āvāhayāmy aham \\
Verse: 5    
yasyāmogʰā sadā śaktir nityaṃ gʰaṇtāpatākinī \ tam ahaṃ śaktisaṃnāhaṃ dʰūrtam āvāhayāmy aham \\
Verse: 6    
yaś ca mātr̥gaṇair nityaṃ sadā parivr̥to yuvā \ tam ahaṃ mātr̥bʰiḥ sārdʰaṃ dʰūrtam āvāhayāmy aham \\
Verse: 7    
yaś ca kanyāsahasreṇa sadā parivr̥to mahān \ tam ahaṃ siṃhasaṃnāhaṃ dʰūrtam āvāhayāmy aham \\
Verse: 8    
āyātu devaḥ sagaṇaḥ sasainyaḥ savāhanaḥ sānucaraḥ pratītaḥ \ ṣaḍānano 'ṣṭādaśalocanaś ca suvarṇavarṇo lagʰupūrṇabʰāsaḥ \\
Verse: 9    
āyātu devo mama kārttikeyo brahmaṇyapitraiḥ saha mātr̥bʰiś ca \ bʰrātrā viśākʰena ca viśvarūpa imaṃ baliṃ sānucara juṣasva \\
Verse: 10    
saṃviśasveti saṃveśayet \\

Section: 3 
Verse: 1    
saṃviśasva varagʰaṇṭāpsaraḥstave yatra subʰujo hi nirmitāḥ \ saṃviṣṭo me dʰehi dīrgʰam āyuḥ prajāṃ paśūṃś caiva vināyakasena \\
Verse: 2    
imā āpa iti gandʰodakaṃ pādyaṃ dadyāt \\ pratigr̥hṇātu bʰagavān devo dʰūrta iti \\ ṣat caiva hiraṇyavarṇā itīme divyo gandʰarva iti gandʰān yas te gandʰa iti cemāḥ sumanasa iti sumanasaḥ \\ priyaṃ dʰātur iti... \\
Verse: 3    
vanaspatir aso medʰya iti dʰūpam \\ yakṣyeṇa te divā agniḥ śukraś ceti dīpam \\ yo viśvataḥ supratīka iti parṇāni \\
Verse: 4    
prakṣālya haviṣy upasādayed dadʰyodanaṃ kṣīrodanaṃ guḍodanaṃ mudgapayasamiśradʰānyamodakāni sarvagandʰān sarvarsān udakapūrṇaṃ mūlapurṇaṃ puṣpapūrṇaṃ pʰalapūrṇaṃ rasapūrṇaṃ copakalpayitvā
Verse: 5    
indraḥ sītam ity ullikʰya agne prety agniṃ praṇīya prajvalya prāñcam idʰmam upasamādʰāya bʰaga etam idʰmam iti tisr̥bʰir etam idʰmaṃ sugārhaspatya ity upasamādʰāya samiddʰo agnir iti samiddʰam anumantrayate \\

Section: 4 
Verse: 1    
bʰadram iccʰanto hiraṇyagarbʰo mamāgne varcas tvayā manyo yas te manyo yad devā devaheḍanam iti ṣat kāmasūktādayo daśa mahīpataye svāhā \\
Verse: 2    
dʰūrtāya skandāya viśākʰāya pinākasenāya bʰrātr̥strīkāmāya svaccʰandāya varagʰaṇtāya nirmilāya lohitagātrāya śalakaṭaṅkaṭāya svāheti hutvā agnaye prajāpataye ye devā divy ekādaśa stʰeti anumataye agnaye sviṣṭakr̥ta iti ca \\

Section: 5 
Verse: 1    
śivāgnikr̥ttikānāṃ tu stoṣyāmi varadaṃ śubʰam \ sa me stuto viśvarūpaj sarvān artʰān prayaccʰatu \\
Verse: 2    
dʰanadʰānyakulān bʰogān sa me vacanavedanam \ dāsīdāsaṃ tatʰā stʰānaṃ maṇiratnaṃ surāñjanam \\
Verse: 3    
ye bʰaktyā bʰajante dʰūrtaṃ brahmaṇyaṃ ca yaśasvinam \ sarve te dʰanavantaḥ syuḥ prajāvanto yaśasvinaḥ \\
Verse: 4    
yatʰendras tu varān labdʰvā prītas tu bʰagavān purā \ dehi me vipulān bʰogān bʰaktānāṃ ca viśeṣata iti \\
Verse: 5    
kāmasūktenopahāram upaharet \\
Verse: 6    
upahāram imaṃ deva mayā bʰaktyā niveditam \ pratigr̥hya yatʰānyāyam akruddʰaḥ sumanā bʰava \\

Section: 6 
Verse: 1    
sadyojātaṃ prapadyāmi sadyojātāya vai namaḥ \ bʰavebʰave nādibʰave bʰajasva māṃ bʰavodbʰaveti bʰavāya namaḥ \\
Verse: 2    
devaṃ prapadye varadaṃ prapadye skandaṃ prapadye ca kumāram ugram \ ṣaṇṇāṃ sutaṃ kr̥ttikānāṃ ṣaḍāsyam agneḥ putraṃ sādʰanaṃ gopatʰoktaiḥ \\
Verse: 3    
raktāni yasya puṣpāṇi raktaṃ yasya vilepanam \ kukkuṭā yasya raktākṣāḥ sa me skandaḥ prasīdatu \\
Verse: 4    
āgneyaṃ kr̥ttikāputram aindraṃ ke cid adʰīyate \ ke cit pāśupataṃ raudraṃ yo 'si so 'si namo 'stu ta iti \\
Verse: 5    
svāmine namaḥ śaṅkarāyāgniputrāya kr̥ttikāputrāya namaḥ \\
Verse: 6    
bʰagavān kva cid apratirūpaḥ svāhā bʰagavān kva cid apratirūpaḥ \\
Verse: 7    
maṇiratnavarapratirūpaḥ \\ kāñcanaratnavarapratirūpa iti \\
Verse: 8    
ete [te] deva gandʰā etāni puṣpāṇy eṣa dʰūpa etāṃ mālāṃ triḥ pradakṣiṇāṃ kr̥tvā ādityakartitaṃ sūtram iti pratisaram ābadʰnīyāt \\

Section: 7 
Verse: 1    
ādityakartitaṃ sūtram indreṇa trivr̥tīkr̥tam \ aśvibʰyāṃ gratʰito grantʰir brahmaṇā pratisaraḥ kr̥taḥ \\
Verse: 2    
dʰanyaṃ yaśasyam āyuṣyam aśubʰasya ca gʰātanam \ badʰnāmi pratisaram imaṃ sarvaśatrunibarhanam \\
Verse: 3    
rakṣobʰyaś ca piśācebʰyo gandʰarvebʰyas tatʰaiva ca \ manuṣyebʰyo bʰayaṃ nāsti yac ca syād duṣkr̥taṃ kr̥tam \\
Verse: 4    
svakr̥tāt parakr̥tāc ca duṣkr̥tāt pratimucyate \ sarvasmāt pātakān mukto bʰaved vīras tatʰaiva ca \\
Verse: 5    
abʰicārāc ca kr̥tyātaḥ strīkr̥tād aśubʰaṃ ca yat \ tāvat tasya bʰataṃ nāsti yāvat sūtraṃ sa dʰārayet \\
Verse: 6    
yāvad āpaś ca gāvaś ca yāvat stʰāsyanti parvatāḥ \ tāvat tasya bʰayaṃ nāsti yaḥ sūtraṃ dʰārayiṣyatīti \\
Verse: 7    
anvāyaṃ bʰuktvā devaṃ visarjayet \\
Verse: 8    
pramodo nāma gandʰarvaḥ pradoṣo paridʰāvati \ muñca śailamayāt pāpan muñcamuñca pramuñca ca \\
Verse: 9    
[yāvat] imā āpaḥ pavanena pūtā hiraṇyavarṇā anavadyarūpāḥ \ tāvad imaṃ dʰūrtaṃ pravāhayāmi pravāhito me dehi varān yatʰoktān \\
Verse: 10    
uditeṣu nakṣatreṣu gr̥hān praviṣṭo gr̥hiṇīṃ paśyet dʰanavati dʰanaṃ me dehīti \\
Verse: 11    
yad bʰoktuṃ kāmajātaṃ jagatyāṃ manasā saṃhīhate tattad dvijanmā pinākasenayajamānāt kāmam upabʰukto bʰuktvāmr̥tatvaṃ tadvad evābʰyupaiti \\


Next part



This text is part of the TITUS edition of Atharva-Veda: Parisista.

Copyright TITUS Project, Frankfurt a/M, 1.7.2010. No parts of this document may be republished in any form without prior permission by the copyright holder.