TITUS
Atharva-Veda: Parisista
Part No. 26
Previous part

Parisista: 21 
Pariśiṣṭa 21. saṃbʰāralakṣaṇam


Section: 1 
Verse: 1    oṃ saṃbʰārān kīrtayiṣyāmo yatʰālakṣaṇasaṃyutān \ yaiḥ karma kriyamāṇaṃ hi pʰalavat syād dvijanmanām \\
Verse: 2    
acʰinnāgrān kuśān ārdrān indranīlasamaprabʰān \ śuṣkān api śvetavarṇān āhuḥ śāntikarān budʰāḥ \\
Verse: 3    
surabʰīṇi ca puṣpāṇi susvādūni pʰalāni ca manoharāṇi vāsāṃsi saṃbʰāreṣūpakalpayet \\
Verse: 4    
surabʰīṇy eva bījāni anyavastūni yāni ca \ argʰacandanadʰūpādi hemaratnādi cottamam \\
Verse: 7cd    
gāvaś ca dakṣiṇārtʰaṃ hi payasvinyaḥ sulakṣaṇāḥ \
Verse: 8ab    
ṣoḍaśāṣṭau ca catvāraś caturṇāṃ vedavittamāḥ \\
Verse: 5    
r̥tvijas tu samākʰyātā vayaḥśīlaguṇānvitāḥ \ dvātriṃśat ṣoḍaśāṣṭau śāntikārye tatʰādbʰute \\
Verse: 6    
sahiraṇyāḥ savastrāś ca sālaṃkārāḥ savatsakāḥ \ te sadasyā iti proktā vācane yajñakarmaṇi \\
Verse: 7ab    
sarve te 'pi hy atʰarvāṇa r̥tvijaḥ ṣoḍaśa smr̥tāḥ \
Verse: 8cd    
śuddʰātmāno japair homair vaidikair vītamatsarāḥ \\

Section: 2 
Verse: 1    
tāmrarājatahaimānāṃ mr̥nmayānām atʰāpi \ acʰidrāṇāṃ savarṇānāṃ kalaśānāṃ ca saṃgrahaḥ \\
Verse: 2    
carūṇām atʰa pātrāṇām indʰanānāṃ viśeṣataḥ \ yavavrīhitila''ādīnām ājyasyāharaṇaṃ tatʰā \\
Verse: 3    
acʰidrāspʰātitāvakrā dīrgʰaparvāḥ sumadʰyamāḥ \ śamīdūrvātarūṇāṃ tu jñeyāḥ śāntau śabʰāvāḥ \\
Verse: 4    
puṣkaratantugovālatruṭisarṣapayavasya tu \ ṣaḍguṇitaḥṣaḍguṇito [bʰavati] narasyāṅgulamāne \\
Verse: 5    
gopuccʰasadr̥śo daṇḍaḥ samaḥ ślakṣṇo manoharaḥ \ sruvaś ca śāntuke jñeyaḥ srug uktā yajñalakṣaṇā \\

Section: 3 
Verse: 1    
sauvarṇaḥ śāntike proktaḥ pālaśo vātʰa kʰādiraḥ \ abʰicāre viśeṣeṇa kuryāt sruvam ayomayam \\
Verse: 2    
kāṃsyaṃ yccāṭane kuryād āśvattʰaṃ vaśyakarmaṇi \ viśeṣeṇa tu vidveṣe sruvo nimbamayaḥ smr̥taḥ \\
Verse: 3    
pauṣṭike rājataṃ vidyāt tāmraṃ ca vijayāvaham \ amr̥tādau tu vijñeyaś cāndanaḥ siddʰidaḥ sruvaḥ \\
Verse: 4    
sruvāṇāṃ viṣayaṃ jñātvā kīlakānāṃ vidʰiṃ tatʰā \ gr̥hasyāśmavidʰiṃ dikṣu karmasiddʰim avāpnuyāt \\
Verse: 5    
śleṣmātakārkakaṇṭakikaṭutiktādivarjite \ ariṣṭagr̥dʰrakauśikavihaṃgaiś ca vivarjite \\

Section: 4 
Verse: 1    
gulmavallīlatāyukte hr̥dyaiś ca madʰurair drumaiḥ \ taruṇaiḥ pʰalavadbʰiś ca śmaśānāstʰivivarjite \\
Verse: 2    
mayūracakravākādihaṃsakāraṇḍavādibʰiḥ \ susvarair nādite deśe hr̥dyāṅkurasamanvite \\
Verse: 3    
nadītaṭe samudrasya saṃgame viśeṣataḥ \ anindye digvibʰāge ca uttare vāparājite \\
Verse: 4    
bʰūmiṃ saṃśodʰayet kartā prāgudakppravaṇe śubʰe \ prācīṃ saṃśodʰya yatnena maṇḍapaṃ tatra kārayet \\
Verse: 5    
navakoṣṭʰaṃ samaṃ vāpi hastaiḥ ṣoṣaśabʰir mitam \ caturaśraṃ caturdvāram ekordʰvadvāram eva \\

Section: 5 
Verse: 1    
tata īśānakoṇe tu snānavediṃ samācaret \ daśadvādaśahastaṃ yatʰāvitānam eva \\
Verse: 2    
caturguṇoccʰrayāś caiva mūlastambʰās tu ye tataḥ \ upastambʰās tu ye pārśve tadardʰena prakīrtitāḥ \\
Verse: 3    
kumbʰāḥ stambʰais tatʰā deyāḥ kāmair dvāraṃ diśāṃ smr̥tam \ yajamānoccʰrayaṃ vāpi tadardʰena prakīrtitāḥ \\
Verse: 4    
kuṇḍākr̥ti gr̥haṃ kuryād dviguṇaṃ pariveṣtitam \ sarvadikṣu plavaṃ caiva kuṇḍasyordʰvaṃ na cʰādayet \\

Section: 6 
Verse: 1    
parito dvādaśastʰūnaṃ catu[ḥ]stambʰaṃ tu madʰyataḥ \ arcitaṃ pūjitaṃ nityaṃ śāntau śāntigr̥haṃ smr̥tam \\
Verse: 2    
netrādyullocaśobʰiṣṭʰaṃ nānāvarṇadʰvajākulam \ raktā pītā ca dʰūmrā ca kr̥ṣṇā nīlātʰa pāṇḍurā \\
Verse: 3    
vicitrā hīndranīlābʰā patākāḥ ṣoḍaśa smr̥tāḥ \ [aindrāyudʰadʰūmrakr̥ṣṇanīlapāṇḍuravarṇakāḥ] \\
Verse: 4    
[pītaraktasitāḥ śyāmā patākāḥ ṣoḍaśa smr̥tāḥ] \ kalaśān ṣoḍaśān tatra upariṣṭān mahādʰvajaḥ \\
Verse: 5    
vastreṇācʰāditān kuryāt sahiraṇyān pr̥tʰakpr̥tʰak \ maṇimuktāpʰalaiḥ puṣpair hr̥dyaiś ca madʰuraiḥ pʰalaiḥ \\
Verse: 6    
samantād dikṣu vinyastaiḥ pradīpaiś cāpy alaṃkr̥tam \ dʰūpair balyupahāraiś ca jayagʰoṣaiś ca bandinām \\
Verse: 7    
śaṅkʰatūryaninādais tu vīṇādundubʰisasmitaiḥ \ pūjyamāno hi nr̥patiḥ praviśet sapurohitaḥ \\
Verse: 8    
tataḥ śāntyudakaṃ kr̥tvā cātanenānuyojitam \ saṃprokṣya vidʰivan mantrair ānayed araṇī tataḥ \\

Section: 7 
Verse: 1    
matʰite 'gnau vidʰānena śāntyudakena samantrakam \ homaṃ kr̥tvā yatʰoktaṃ tu nimittāny upalakṣayet \\
Verse: 2    
megʰadundubʰinirgʰoṣaiḥ prajvalan sarvatas tatʰā \ avyavacʰinnadīrgʰārciḥ susnigdʰaḥ siddʰikārakaḥ \\
Verse: 3    
kiṃśukāśokapadmābʰo nīlotpalanibʰas tatʰā \ vahniḥ siddʰikaro jñeyaḥ saptarātrān na saṃśayaḥ \\
Verse: 4    
hutamātre prajvalati vihasann iva dr̥śyate \ taṃ vidyāt siddʰidaṃ vahniṃ padmavarṇanibʰaṃ tatʰā \\
Verse: 5    
asnigdʰārciḥ sadʰūmo yaḥ kr̥ṣṇavarṇo 'pradakṣiṇaḥ \ yatʰoktaviparītas tu na vahniḥ syāt prayaṃkaraḥ \\
Verse: 6    
yasmin prasannatām eti hūyamāne hutāśane \ tatra nityaṃ mahāsiddʰir asamāpte vinirdiśet \\ asamāpte vinirdiśet \\ iti saṃbʰāralakṣaṇaṃ samāptam \\



Next part



This text is part of the TITUS edition of Atharva-Veda: Parisista.

Copyright TITUS Project, Frankfurt a/M, 1.7.2010. No parts of this document may be republished in any form without prior permission by the copyright holder.