TITUS
Atharva-Veda: Parisista
Part No. 26
Parisista: 21
Pariśiṣṭa
21.
saṃbʰāralakṣaṇam
Section: 1
Verse: 1
oṃ
saṃbʰārān
kīrtayiṣyāmo
yatʰālakṣaṇasaṃyutān
\
yaiḥ
karma
kriyamāṇaṃ
hi
pʰalavat
syād
dvijanmanām
\\
Verse: 2
acʰinnāgrān
kuśān
ārdrān
indranīlasamaprabʰān
\
śuṣkān
api
śvetavarṇān
āhuḥ
śāntikarān
budʰāḥ
\\
Verse: 3
surabʰīṇi
ca
puṣpāṇi
susvādūni
pʰalāni
ca
manoharāṇi
vāsāṃsi
saṃbʰāreṣūpakalpayet
\\
Verse: 4
surabʰīṇy
eva
bījāni
anyavastūni
yāni
ca
\
argʰacandanadʰūpādi
hemaratnādi
cottamam
\\
Verse: 7cd
gāvaś
ca
dakṣiṇārtʰaṃ
hi
payasvinyaḥ
sulakṣaṇāḥ
\
Verse: 8ab
ṣoḍaśāṣṭau
ca
catvāraś
caturṇāṃ
vedavittamāḥ
\\
Verse: 5
r̥tvijas
tu
samākʰyātā
vayaḥśīlaguṇānvitāḥ
\
dvātriṃśat
ṣoḍaśāṣṭau
vā
śāntikārye
tatʰādbʰute
\\
Verse: 6
sahiraṇyāḥ
savastrāś
ca
sālaṃkārāḥ
savatsakāḥ
\
te
sadasyā
iti
proktā
vācane
yajñakarmaṇi
\\
Verse: 7ab
sarve
te
'pi
hy
atʰarvāṇa
r̥tvijaḥ
ṣoḍaśa
smr̥tāḥ
\
Verse: 8cd
śuddʰātmāno
japair
homair
vaidikair
vītamatsarāḥ
\\
Section: 2
Verse: 1
tāmrarājatahaimānāṃ
mr̥nmayānām
atʰāpi
vā
\
acʰidrāṇāṃ
savarṇānāṃ
kalaśānāṃ
ca
saṃgrahaḥ
\\
Verse: 2
carūṇām
atʰa
pātrāṇām
indʰanānāṃ
viśeṣataḥ
\
yavavrīhitila''ādīnām
ājyasyāharaṇaṃ
tatʰā
\\
Verse: 3
acʰidrāspʰātitāvakrā
dīrgʰaparvāḥ
sumadʰyamāḥ
\
śamīdūrvātarūṇāṃ
tu
jñeyāḥ
śāntau
śabʰāvāḥ
\\
Verse: 4
puṣkaratantugovālatruṭisarṣapayavasya
tu
\
ṣaḍguṇitaḥṣaḍguṇito
[bʰavati]
narasyāṅgulamāne
\\
Verse: 5
gopuccʰasadr̥śo
daṇḍaḥ
samaḥ
ślakṣṇo
manoharaḥ
\
sruvaś
ca
śāntuke
jñeyaḥ
srug
uktā
yajñalakṣaṇā
\\
Section: 3
Verse: 1
sauvarṇaḥ
śāntike
proktaḥ
pālaśo
vātʰa
kʰādiraḥ
\
abʰicāre
viśeṣeṇa
kuryāt
sruvam
ayomayam
\\
Verse: 2
kāṃsyaṃ
yccāṭane
kuryād
āśvattʰaṃ
vaśyakarmaṇi
\
viśeṣeṇa
tu
vidveṣe
sruvo
nimbamayaḥ
smr̥taḥ
\\
Verse: 3
pauṣṭike
rājataṃ
vidyāt
tāmraṃ
ca
vijayāvaham
\
amr̥tādau
tu
vijñeyaś
cāndanaḥ
siddʰidaḥ
sruvaḥ
\\
Verse: 4
sruvāṇāṃ
viṣayaṃ
jñātvā
kīlakānāṃ
vidʰiṃ
tatʰā
\
gr̥hasyāśmavidʰiṃ
dikṣu
karmasiddʰim
avāpnuyāt
\\
Verse: 5
śleṣmātakārkakaṇṭakikaṭutiktādivarjite
\
ariṣṭagr̥dʰrakauśikavihaṃgaiś
ca
vivarjite
\\
Section: 4
Verse: 1
gulmavallīlatāyukte
hr̥dyaiś
ca
madʰurair
drumaiḥ
\
taruṇaiḥ
pʰalavadbʰiś
ca
śmaśānāstʰivivarjite
\\
Verse: 2
mayūracakravākādihaṃsakāraṇḍavādibʰiḥ
\
susvarair
nādite
deśe
hr̥dyāṅkurasamanvite
\\
Verse: 3
nadītaṭe
samudrasya
saṃgame
vā
viśeṣataḥ
\
anindye
digvibʰāge
ca
uttare
vāparājite
\\
Verse: 4
bʰūmiṃ
saṃśodʰayet
kartā
prāgudakppravaṇe
śubʰe
\
prācīṃ
saṃśodʰya
yatnena
maṇḍapaṃ
tatra
kārayet
\\
Verse: 5
navakoṣṭʰaṃ
samaṃ
vāpi
hastaiḥ
ṣoṣaśabʰir
mitam
\
caturaśraṃ
caturdvāram
ekordʰvadvāram
eva
vā
\\
Section: 5
Verse: 1
tata
īśānakoṇe
tu
snānavediṃ
samācaret
\
daśadvādaśahastaṃ
vā
yatʰāvitānam
eva
vā
\\
Verse: 2
caturguṇoccʰrayāś
caiva
mūlastambʰās
tu
ye
tataḥ
\
upastambʰās
tu
ye
pārśve
tadardʰena
prakīrtitāḥ
\\
Verse: 3
kumbʰāḥ
stambʰais
tatʰā
deyāḥ
kāmair
dvāraṃ
diśāṃ
smr̥tam
\
yajamānoccʰrayaṃ
vāpi
tadardʰena
prakīrtitāḥ
\\
Verse: 4
kuṇḍākr̥ti
gr̥haṃ
kuryād
dviguṇaṃ
pariveṣtitam
\
sarvadikṣu
plavaṃ
caiva
kuṇḍasyordʰvaṃ
na
cʰādayet
\\
Section: 6
Verse: 1
parito
dvādaśastʰūnaṃ
catu[ḥ]stambʰaṃ
tu
madʰyataḥ
\
arcitaṃ
pūjitaṃ
nityaṃ
śāntau
śāntigr̥haṃ
smr̥tam
\\
Verse: 2
netrādyullocaśobʰiṣṭʰaṃ
nānāvarṇadʰvajākulam
\
raktā
pītā
ca
dʰūmrā
ca
kr̥ṣṇā
nīlātʰa
pāṇḍurā
\\
Verse: 3
vicitrā
hīndranīlābʰā
patākāḥ
ṣoḍaśa
smr̥tāḥ
\
[aindrāyudʰadʰūmrakr̥ṣṇanīlapāṇḍuravarṇakāḥ]
\\
Verse: 4
[pītaraktasitāḥ
śyāmā
patākāḥ
ṣoḍaśa
smr̥tāḥ]
\
kalaśān
ṣoḍaśān
tatra
upariṣṭān
mahādʰvajaḥ
\\
Verse: 5
vastreṇācʰāditān
kuryāt
sahiraṇyān
pr̥tʰakpr̥tʰak
\
maṇimuktāpʰalaiḥ
puṣpair
hr̥dyaiś
ca
madʰuraiḥ
pʰalaiḥ
\\
Verse: 6
samantād
dikṣu
vinyastaiḥ
pradīpaiś
cāpy
alaṃkr̥tam
\
dʰūpair
balyupahāraiś
ca
jayagʰoṣaiś
ca
bandinām
\\
Verse: 7
śaṅkʰatūryaninādais
tu
vīṇādundubʰisasmitaiḥ
\
pūjyamāno
hi
nr̥patiḥ
praviśet
sapurohitaḥ
\\
Verse: 8
tataḥ
śāntyudakaṃ
kr̥tvā
cātanenānuyojitam
\
saṃprokṣya
vidʰivan
mantrair
ānayed
araṇī
tataḥ
\\
Section: 7
Verse: 1
matʰite
'gnau
vidʰānena
śāntyudakena
samantrakam
\
homaṃ
kr̥tvā
yatʰoktaṃ
tu
nimittāny
upalakṣayet
\\
Verse: 2
megʰadundubʰinirgʰoṣaiḥ
prajvalan
sarvatas
tatʰā
\
avyavacʰinnadīrgʰārciḥ
susnigdʰaḥ
siddʰikārakaḥ
\\
Verse: 3
kiṃśukāśokapadmābʰo
nīlotpalanibʰas
tatʰā
\
vahniḥ
siddʰikaro
jñeyaḥ
saptarātrān
na
saṃśayaḥ
\\
Verse: 4
hutamātre
prajvalati
vihasann
iva
dr̥śyate
\
taṃ
vidyāt
siddʰidaṃ
vahniṃ
padmavarṇanibʰaṃ
tatʰā
\\
Verse: 5
asnigdʰārciḥ
sadʰūmo
yaḥ
kr̥ṣṇavarṇo
'pradakṣiṇaḥ
\
yatʰoktaviparītas
tu
na
vahniḥ
syāt
prayaṃkaraḥ
\\
Verse: 6
yasmin
prasannatām
eti
hūyamāne
hutāśane
\
tatra
nityaṃ
mahāsiddʰir
asamāpte
vinirdiśet
\\
asamāpte
vinirdiśet
\\
iti
saṃbʰāralakṣaṇaṃ
samāptam
\\
This text is part of the
TITUS
edition of
Atharva-Veda: Parisista
.
Copyright
TITUS Project
, Frankfurt a/M, 1.7.2010. No parts of this document may be republished in any form without prior permission by the copyright holder.