TITUS
Atharva-Veda: Parisista
Part No. 27
Parisista: 22
Pariśiṣṭa
22.
araṇilakṣaṇam
Section: 1
Verse: 1
om
atʰātaḥ
saṃpravakṣyāmi
araṇyoś
caiva
lakṣaṇam
\
rūpam
atʰā
pramāṇaṃ
ca
guṇadoṣān
tatʰaiva
ca
\\
Verse: 2
coditān
śabdaśāstreṇa
ācāryeṇa
tu
dʰīmatā
\
purā
kalpe
ca
yad
dr̥ṣṭam
r̥ṣibʰiś
caiva
lakṣaṇam
\\
Verse: 3
gr̥hyāgniṃ
parisaṃgr̥hya
dʰarmapatnyā
sahaiva
tu
\
vaitānikās
tataḥ
kuryād
ādʰānādyā
yatʰoditāḥ
\\
Verse: 4
titʰau
śubʰāyāṃ
nakṣatre
diśaṃ
gatvā
tv
aninditām
\
aśvattʰāt
tu
śamīgarbʰād
uktam
āharaṇaṃ
śruteḥ
\\
Verse: 5
śamīvr̥kṣe
tu
yo
'śvattʰo
nānyavr̥kṣeṇa
saṃyutaḥ
\
madʰye
mūlaṃ
na
bāhye
tu
sa
garbʰaḥ
parikīrtitaḥ
\\
Section: 2
Verse: 1
abʰāve
tu
śamīgarbʰe
aśvattʰād
eva
vāharet
\
prāpte
caiva
śamīgarbʰe
samāropya
visarjayet
\\
Verse: 2
caturviṃśāṅgulā
dīrgʰā
vistareṇa
ṣaḍaṅgulā
\
caturaṅguloccʰrayā
ca
araṇiś
cottarāraṇiḥ
\\
Verse: 3
ā
skandʰād
uraso
vāpi
iti
staudāyanaiḥ
smr̥tā
\
bāhumātrā
devadarśair
jājalair
ūrumātrikā
\\
Verse: 4
cāraṇavaidyair
jaṅgʰe
ca
maudenāṣṭāṅgulāni
ca
\
jaladāyanair
vitastir
vā
ṣoḍaśeti
tu
bʰārgavaḥ
\\
Verse: 5
śiraḥpramāṇe
nābʰau
tu
caturviṃśatikaiva
hi
\
śaunakādibʰir
ācāryair
etan
mānaṃ
prakīrtitam
\\
Section: 3
Verse: 1
tasyās
tu
piṇḍaḥ
ṣaḍbʰāge
caturbʰāge
tu
vistare
\
caturaśrā
ca
ślakṣṇā
ca
cʰidragrantʰivivarjitā
\\
Verse: 2
klinnā
bʰinnāgnisaṃspr̥ṣṭā
spʰuṭitā
vidyutā
hatā
\
anyaiś
ca
doṣaiḥ
saṃyuktā
varjanīyā
prayatnataḥ
\\
Verse: 3
śirograntʰir
harec
cakṣuś
cʰidrā
patnīvināśinī
\
klinnā
vināśayet
putrān
spʰuṭitā
śokam
āvahet
\\
Verse: 4
ūrdʰvaśuṣke
na
kartavyā
kr̥ṣṇe
rūkṣe
tatʰaiva
ca
\
ubʰe
apy
ekavr̥kṣe
ca
araṇiś
cottarāraṇiḥ
\\
Verse: 5
tatpramāṇā
tadardʰā
vā
bʰūyasī
vā
yatʰeccʰayā
\
anenaiva
tu
mantʰavyo
na
kuryād
yonisaṃkaram
\\
Section: 4
Verse: 1
yonisaṃkarasaṃkīrṇe
mahān
doṣaḥ
prapadyate
\
sa
yajñas
tāmaso
nāma
pʰalaṃ
tatra
na
vidyate
\\
Verse: 2
piṇḍe
tv
ayanaviṣuvau
pr̥tʰutve
r̥tavaḥ
stʰitāḥ
\
ardʰamāsāś
ca
dīrgʰatve
kālaś
cātra
pratiṣṭʰitaḥ
\\
Verse: 3
yajamāno
'raṇir
iti
vadanty
eke
vipaścitaḥ
\
tatpradʰānāḥ
kriyāḥ
sarvā
yajñaś
cāpi
tatʰaiva
hi
\\
Verse: 4
pratʰame
mūlaṣaḍbʰāge
pādau
jaṅgʰeti
kīrtyate
\
dvitīye
jānunī
ūrū
tr̥tīye
śroṇir
ucyate
\\
Verse: 5
caturtʰe
jaṭʰaraṃ
sāṅgaṃ
grīvā
caiva
tu
pañcame
\
ṣaṣtʰe
śiraḥ
samākʰyātam
aṅgāny
etāni
nirdiśet
\\
Section: 5
Verse: 1
matʰite
pādajaṅgʰe
ca
piśācaḥ
saṃprajāyate
\
jānunoś
ca
tatʰā
corvo
rākṣastvaṃ
prayāti
hi
\\
Verse: 2
śroṇyāṃ
ca
sarvakāmā[ḥ]
syur
jaṭʰare
kṣut
tatʰā
smr̥tā
\
urasy
amitrā
grīvāyāṃ
mr̥tyuḥ
śirasi
vedanā
\\
Verse: 3
śroṇyām
evāta
aiccʰanti
nirdoṣā
kīrtitā
yataḥ
\
tatʰā
vittapaśūn
putrān
svargam
āyuḥ
priyaṃ
sukʰam
\\
Verse: 4
pratʰamaṃ
mantʰanaṃ
śroṇyām
ādʰāne
ca
viśeṣataḥ
\
itarāṇi
yatʰeṣtaṃ
hi
grīvāṃ
sarvatra
varjayet
\\
Verse: 5
trīṇy
aṅgulāni
tyaktvādau
tatʰā
catvāri
cāntataḥ
\
madʰye
devāḥ
stʰitās
tasmād
vahniṃ
tatraiva
mantʰayet
\\
Section: 6
Verse: 1
anulomā
bʰaved
yoniḥ
pārśvabʰedo
na
vidyate
\
ānulomyena
matʰitaḥ
sarvān
kāmān
prayaccʰati
\\
Verse: 2
mūlād
aṅgulam
utsr̥jya
trīṇitrīṇi
ca
pārśvayoḥ
\
devayonis
tu
vijñeyā
tatra
matʰyo
hutāśanaḥ
\\
Verse: 3
[mūlāt
tyaktvāṅgulāny
aṣṭau
agrāt
tu
dvādaśaiva
hi
\
antare
devayoniḥ
syāt
tatra
matʰyo
hutāśanaḥ]
\\
Verse: 4
vedā
yajñāya
saṃbʰūtā
yajñā
agnau
pratiṣṭʰitāḥ
\
araṇyor
jāyate
cāgnis
tayos
tasmāt
pradʰānatā
\\
Verse: 5
araṇyardʰena
caiva
syuḥ
kʰādirau
cātrapīḍakau
\
netraṃ
tu
ṣaḍguṇaṃ
cātrād
uttaro
'ṣṭāṅgulaḥ
smr̥taḥ
\\
Section: 7
Verse: 1
aṣṭāṅgulaḥ
pramantʰaḥ
syāc
cātraṃ
syād
dvādaśāṅgulam
\
ovīlī
dvādaśāṅgulā
eṣa
yajñavidʰiḥ
smr̥taḥ
\\
Verse: 2
vyāmamantraṃ
vadanty
eke
anye
hastatrayaṃ
viduḥ
\
trivr̥taṃ
muṣṭisaṃyuktaṃ
yajñavr̥kṣajavalkalaiḥ
\\
Verse: 3
cātre
ca
bʰāskarāḥ
proktā
uttare
vasavas
tatʰā
\
netre
devagaṇāḥ
sarve
viṣṇuś
caiva
tu
pīḍake
\\
Verse: 4
araṇir
yā
dvitīyā
tu
uttarā
sā
prakīrtitā
\
tatraikadeśaṃ
saṃgr̥hya
uttaraḥ
sa
ca
kīrtitaḥ
\\
Verse: 5
prāṅmukʰodaṅmukʰo
vāpi
bʰrāmakaḥ
paścimāmukʰaḥ
\
pāṇibʰyāṃ
pīḍanaṃ
śubʰram
uttarāgraṃ
pragr̥hya
tu
\\
Section: 8
Verse: 1
mūle
mūlaṃ
tu
saṃyojya
cātrasyaivottarasya
ca
\
araṇyupari
saṃstʰāpya
pīḍakena
tu
pīḍayed
\\
Verse: 2
netreṇa
bʰrāmayec
cātraṃ
yāvad
vahniḥ
prajāyate
\
sarvair
hi
devaiḥ
saṃpannas
tena
sarvasukʰaḥ
smr̥taḥ
\\
Verse: 3
brahmādyair
daivataiś
caiva
vidvadbʰiś
ca
tapodʰanaiḥ
\
eṣa
yantraprayogas
tu
dr̥ṣṭo
yajñārtʰahetubʰiḥ
\\
Verse: 4
yajamānena
mantʰavyaḥ
svaśākʰāśrotriyeṇa
vā
\
tanmantrena
dvijāgryair
vā
smr̥tam
etad
dʰi
mantʰanam
\\
Section: 9
Verse: 1
(atʰa)
yady
araṇī
jīrṇe
syātāṃ
jantubʰir
mantʰanena
vā
\\
samānīte
nave
araṇī
āhr̥tya
śve
bʰūte
darśenāṣṭvā
tasmin
pūrve
śakalīkr̥tya
gārhapatye
prakṣipyopary
agnau
dʰārayan
japati
\\
Verse: 2
ud
budʰyasvāgne
pra
viśasya
yonyāṃ
devayajyāyai
voḍʰave
jātavedaḥ
\
araṇyor
araṇī
saṃ
carasva
jīrṇāṃ
tvacam
ajīrṇayā
nir
ṇudasvety
Verse: 3
ājyaṃ
saṃskr̥tyāhavanīye
manasvatīṃ
juhoti
\\
[putrārtʰī
śrāvayet]
\\
Verse: 4
mano
jyotir
juṣatām
ājyasya
vicʰinnaṃ
yajñaṃ
sam
imaṃ
dadʰātu
\
yā
iṣṭā
uṣaso
yā
aniṣṭās
tāḥ
saṃ
cinomi
haviṣā
gʰr̥tena
svāheti
agnaye
'gnimate
'ṣṭākapālaṃ
puroḍāśaṃ
nirvapati
\\
śarāv
odanaṃ
sadakṣiṇaṃ
dadāti
\\
sā
prakr̥teṣtiḥ
saṃgr̥hyate
\\
Section: 10
Verse: 1
prasaṅgenaiva
katʰitam
agnimantʰanam
atra
vai
\
araṇyoś
cāṅgasaṃbʰūtaṃ
netraṃ
cātraṃ
ca
pīḍakaḥ
\\
Verse: 2
ya
idaṃ
dʰārayiṣyati
araṇyor
iha
lakṣaṇam
\
na
tasya
durlabʰaṃ
kiṃ
cid
loke
paratra
ca
\\
Verse: 3
putrārtʰī
śrāvayen
nityam
acirāl
labʰate
sutam
\
śrutaśīlaṃ
vr̥ttavantaṃ
dīrgʰāyur
vipulāṃ
prajām
\\
Verse: 4
etad
evaṃ
samākʰyātaṃ
pippalādena
dʰīmatā
\
dvijānāṃ
bālavr̥ddʰānāṃ
puraścaraṇam
uttamam
\\
Verse: 5
adʰītyaitac
ca
dehānte
paraṃ
brahmādʰigaccʰati
\
na
tasya
mr̥tyur
na
jarā
nidrā
vyādʰir
na
caiva
hi
\
kṣutpipāsābʰayaṃ
nāsti
brahmabʰūtaḥ
sa
tiṣṭʰati
\\
This text is part of the
TITUS
edition of
Atharva-Veda: Parisista
.
Copyright
TITUS Project
, Frankfurt a/M, 1.7.2010. No parts of this document may be republished in any form without prior permission by the copyright holder.