TITUS
Atharva-Veda: Parisista
Part No. 27
Previous part

Parisista: 22 
Pariśiṣṭa 22. araṇilakṣaṇam


Section: 1 
Verse: 1    om atʰātaḥ saṃpravakṣyāmi araṇyoś caiva lakṣaṇam \ rūpam atʰā pramāṇaṃ ca guṇadoṣān tatʰaiva ca \\
Verse: 2    
coditān śabdaśāstreṇa ācāryeṇa tu dʰīmatā \ purā kalpe ca yad dr̥ṣṭam r̥ṣibʰiś caiva lakṣaṇam \\
Verse: 3    
gr̥hyāgniṃ parisaṃgr̥hya dʰarmapatnyā sahaiva tu \ vaitānikās tataḥ kuryād ādʰānādyā yatʰoditāḥ \\
Verse: 4    
titʰau śubʰāyāṃ nakṣatre diśaṃ gatvā tv aninditām \ aśvattʰāt tu śamīgarbʰād uktam āharaṇaṃ śruteḥ \\
Verse: 5    
śamīvr̥kṣe tu yo 'śvattʰo nānyavr̥kṣeṇa saṃyutaḥ \ madʰye mūlaṃ na bāhye tu sa garbʰaḥ parikīrtitaḥ \\

Section: 2 
Verse: 1    
abʰāve tu śamīgarbʰe aśvattʰād eva vāharet \ prāpte caiva śamīgarbʰe samāropya visarjayet \\
Verse: 2    
caturviṃśāṅgulā dīrgʰā vistareṇa ṣaḍaṅgulā \ caturaṅguloccʰrayā ca araṇiś cottarāraṇiḥ \\
Verse: 3    
ā skandʰād uraso vāpi iti staudāyanaiḥ smr̥tā \ bāhumātrā devadarśair jājalair ūrumātrikā \\
Verse: 4    
cāraṇavaidyair jaṅgʰe ca maudenāṣṭāṅgulāni ca \ jaladāyanair vitastir ṣoḍaśeti tu bʰārgavaḥ \\
Verse: 5    
śiraḥpramāṇe nābʰau tu caturviṃśatikaiva hi \ śaunakādibʰir ācāryair etan mānaṃ prakīrtitam \\

Section: 3 
Verse: 1    
tasyās tu piṇḍaḥ ṣaḍbʰāge caturbʰāge tu vistare \ caturaśrā ca ślakṣṇā ca cʰidragrantʰivivarjitā \\
Verse: 2    
klinnā bʰinnāgnisaṃspr̥ṣṭā spʰuṭitā vidyutā hatā \ anyaiś ca doṣaiḥ saṃyuktā varjanīyā prayatnataḥ \\
Verse: 3    
śirograntʰir harec cakṣuś cʰidrā patnīvināśinī \ klinnā vināśayet putrān spʰuṭitā śokam āvahet \\
Verse: 4    
ūrdʰvaśuṣke na kartavyā kr̥ṣṇe rūkṣe tatʰaiva ca \ ubʰe apy ekavr̥kṣe ca araṇiś cottarāraṇiḥ \\
Verse: 5    
tatpramāṇā tadardʰā bʰūyasī yatʰeccʰayā \ anenaiva tu mantʰavyo na kuryād yonisaṃkaram \\

Section: 4 
Verse: 1    
yonisaṃkarasaṃkīrṇe mahān doṣaḥ prapadyate \ sa yajñas tāmaso nāma pʰalaṃ tatra na vidyate \\
Verse: 2    
piṇḍe tv ayanaviṣuvau pr̥tʰutve r̥tavaḥ stʰitāḥ \ ardʰamāsāś ca dīrgʰatve kālaś cātra pratiṣṭʰitaḥ \\
Verse: 3    
yajamāno 'raṇir iti vadanty eke vipaścitaḥ \ tatpradʰānāḥ kriyāḥ sarvā yajñaś cāpi tatʰaiva hi \\
Verse: 4    
pratʰame mūlaṣaḍbʰāge pādau jaṅgʰeti kīrtyate \ dvitīye jānunī ūrū tr̥tīye śroṇir ucyate \\
Verse: 5    
caturtʰe jaṭʰaraṃ sāṅgaṃ grīvā caiva tu pañcame \ ṣaṣtʰe śiraḥ samākʰyātam aṅgāny etāni nirdiśet \\

Section: 5 
Verse: 1    
matʰite pādajaṅgʰe ca piśācaḥ saṃprajāyate \ jānunoś ca tatʰā corvo rākṣastvaṃ prayāti hi \\
Verse: 2    
śroṇyāṃ ca sarvakāmā[ḥ] syur jaṭʰare kṣut tatʰā smr̥tā \ urasy amitrā grīvāyāṃ mr̥tyuḥ śirasi vedanā \\
Verse: 3    
śroṇyām evāta aiccʰanti nirdoṣā kīrtitā yataḥ \ tatʰā vittapaśūn putrān svargam āyuḥ priyaṃ sukʰam \\
Verse: 4    
pratʰamaṃ mantʰanaṃ śroṇyām ādʰāne ca viśeṣataḥ \ itarāṇi yatʰeṣtaṃ hi grīvāṃ sarvatra varjayet \\
Verse: 5    
trīṇy aṅgulāni tyaktvādau tatʰā catvāri cāntataḥ \ madʰye devāḥ stʰitās tasmād vahniṃ tatraiva mantʰayet \\

Section: 6 
Verse: 1    
anulomā bʰaved yoniḥ pārśvabʰedo na vidyate \ ānulomyena matʰitaḥ sarvān kāmān prayaccʰati \\
Verse: 2    
mūlād aṅgulam utsr̥jya trīṇitrīṇi ca pārśvayoḥ \ devayonis tu vijñeyā tatra matʰyo hutāśanaḥ \\
Verse: 3    
[mūlāt tyaktvāṅgulāny aṣṭau agrāt tu dvādaśaiva hi \ antare devayoniḥ syāt tatra matʰyo hutāśanaḥ] \\
Verse: 4    
vedā yajñāya saṃbʰūtā yajñā agnau pratiṣṭʰitāḥ \ araṇyor jāyate cāgnis tayos tasmāt pradʰānatā \\
Verse: 5    
araṇyardʰena caiva syuḥ kʰādirau cātrapīḍakau \ netraṃ tu ṣaḍguṇaṃ cātrād uttaro 'ṣṭāṅgulaḥ smr̥taḥ \\

Section: 7 
Verse: 1    
aṣṭāṅgulaḥ pramantʰaḥ syāc cātraṃ syād dvādaśāṅgulam \ ovīlī dvādaśāṅgulā eṣa yajñavidʰiḥ smr̥taḥ \\
Verse: 2    
vyāmamantraṃ vadanty eke anye hastatrayaṃ viduḥ \ trivr̥taṃ muṣṭisaṃyuktaṃ yajñavr̥kṣajavalkalaiḥ \\
Verse: 3    
cātre ca bʰāskarāḥ proktā uttare vasavas tatʰā \ netre devagaṇāḥ sarve viṣṇuś caiva tu pīḍake \\
Verse: 4    
araṇir dvitīyā tu uttarā prakīrtitā \ tatraikadeśaṃ saṃgr̥hya uttaraḥ sa ca kīrtitaḥ \\
Verse: 5    
prāṅmukʰodaṅmukʰo vāpi bʰrāmakaḥ paścimāmukʰaḥ \ pāṇibʰyāṃ pīḍanaṃ śubʰram uttarāgraṃ pragr̥hya tu \\

Section: 8 
Verse: 1    
mūle mūlaṃ tu saṃyojya cātrasyaivottarasya ca \ araṇyupari saṃstʰāpya pīḍakena tu pīḍayed \\
Verse: 2    
netreṇa bʰrāmayec cātraṃ yāvad vahniḥ prajāyate \ sarvair hi devaiḥ saṃpannas tena sarvasukʰaḥ smr̥taḥ \\
Verse: 3    
brahmādyair daivataiś caiva vidvadbʰiś ca tapodʰanaiḥ \ eṣa yantraprayogas tu dr̥ṣṭo yajñārtʰahetubʰiḥ \\
Verse: 4    
yajamānena mantʰavyaḥ svaśākʰāśrotriyeṇa \ tanmantrena dvijāgryair smr̥tam etad dʰi mantʰanam \\

Section: 9 
Verse: 1    
(atʰa) yady araṇī jīrṇe syātāṃ jantubʰir mantʰanena \\ samānīte nave araṇī āhr̥tya śve bʰūte darśenāṣṭvā tasmin pūrve śakalīkr̥tya gārhapatye prakṣipyopary agnau dʰārayan japati \\
Verse: 2    
ud budʰyasvāgne pra viśasya yonyāṃ devayajyāyai voḍʰave jātavedaḥ \ araṇyor araṇī saṃ carasva jīrṇāṃ tvacam ajīrṇayā nir ṇudasvety
Verse: 3    
ājyaṃ saṃskr̥tyāhavanīye manasvatīṃ juhoti \\ [putrārtʰī śrāvayet] \\
Verse: 4    
mano jyotir juṣatām ājyasya vicʰinnaṃ yajñaṃ sam imaṃ dadʰātu \ iṣṭā uṣaso aniṣṭās tāḥ saṃ cinomi haviṣā gʰr̥tena svāheti agnaye 'gnimate 'ṣṭākapālaṃ puroḍāśaṃ nirvapati \\ śarāv odanaṃ sadakṣiṇaṃ dadāti \\ prakr̥teṣtiḥ saṃgr̥hyate \\

Section: 10 
Verse: 1    
prasaṅgenaiva katʰitam agnimantʰanam atra vai \ araṇyoś cāṅgasaṃbʰūtaṃ netraṃ cātraṃ ca pīḍakaḥ \\
Verse: 2    
ya idaṃ dʰārayiṣyati araṇyor iha lakṣaṇam \ na tasya durlabʰaṃ kiṃ cid loke paratra ca \\
Verse: 3    
putrārtʰī śrāvayen nityam acirāl labʰate sutam \ śrutaśīlaṃ vr̥ttavantaṃ dīrgʰāyur vipulāṃ prajām \\
Verse: 4    
etad evaṃ samākʰyātaṃ pippalādena dʰīmatā \ dvijānāṃ bālavr̥ddʰānāṃ puraścaraṇam uttamam \\
Verse: 5    
adʰītyaitac ca dehānte paraṃ brahmādʰigaccʰati \ na tasya mr̥tyur na jarā nidrā vyādʰir na caiva hi \ kṣutpipāsābʰayaṃ nāsti brahmabʰūtaḥ sa tiṣṭʰati \\


Next part



This text is part of the TITUS edition of Atharva-Veda: Parisista.

Copyright TITUS Project, Frankfurt a/M, 1.7.2010. No parts of this document may be republished in any form without prior permission by the copyright holder.