TITUS
Atharva-Veda: Parisista
Part No. 28
Parisista: 23
Pariśiṣṭa
23.
yajñapātralakṣaṇam
Section: 1
Verse: 1
om
atʰāto
yajñapātrāṇāṃ
lakṣaṇaṃ
yonir
eva
ca
\
rūpaṃ
tatʰā
pramāṇaṃ
ca
kramenaiva
prakatʰyate
\\
Verse: 2
camasagrahapātrāṇi
homapātrāṇi
yāni
ca
\
yajñavr̥kṣās
tatʰā
śākʰā
brahmavede
pradarśitāḥ
\\
Verse: 3
pitr̥piṇḍeṣu
darvyādyam
agniṣvāttaṃ
ca
yājñikam
\
sāyaṃhomeṣu
nityāni
tatʰā
naimittikāni
ca
\\
Verse: 4
bilvākr̥tiś
caruḥ
proktas
tāmro
vā
mr̥nmayo
'pi
vā
\
grīvāyāṃ
mukʰavistīrṇaś
carustʰālīti
kīrttitaḥ
\\
Verse: 5
kuśasyāmrasya
vā
parṇair
veṇor
vā
balbajasya
vā
\
catuṣkoṇārdʰavītaṃ
ca
loke
śūrpaṃ
tad
ucyate
\\
Section: 2
Verse: 1
asiḥ
kʰaḍgaṃ
ca
nistriṃśaḥ
paryāyāḥ
parikīrttitāḥ
\
tadākr̥ṭy
eva
yad
rūpaṃ
yajñe
spʰyaṃ
ca
vadanti
tam
\\
Verse: 2
idʰmoccʰrayam
ardʰakʰātaṃ
kʰātenaiva
tu
vistaraḥ
\
madʰye
hīnaṃ
tatʰordʰvāgraṃ
vāraṇaṃ
tad
ulūkʰalam
\\
Verse: 3
stʰūlatvān
muṣṭimātraṃ
ca
skandʰamātraṃ
pramāṇataḥ
\
vāraṇaṃ
musalaṃ
caiva
adʰastāl
lohaveṣṭitam
\\
Verse: 4
sruvas
tu
mūladaṇḍaś
ca
bilaṃ
cāṅguṣṭʰaparvaṇaḥ
\
samavete
pr̥tʰagbʰūte
bilārdʰe
daṇḍavr̥ttatā
\\
Verse: 5
vaikaṅkatī
dʰruvā
proktā
sarvayajñeṣu
yā
smr̥tā
\
tatʰāgnihotrahavaṇī
sruvaś
cāpi
tatʰā
smr̥taḥ
\\
Section: 3
Verse: 1
mūladaṇḍā
tvagbilā
ca
puṣkaraṃ
caturaṅgulam
\
puṣkarād
dviguṇaṃ
cāgraṃ
gajoṣṭʰaṃ
paripaṭʰyate
\\
Verse: 2
[netrādikaraṇair
hīnaṃ
nāsikābʰyāṃ
dvijais
tatʰā
\
dvyaṅgulaḥ
kʰātā
ca
bilād
aṅgulaṃ
caiva
piṇḍikā
\
vr̥ttā
vā
caturaśrā
vā
sādʰastāc
cʰobʰanā
smr̥tā]
\\
Verse: 3
ardʰāṅgulaṃ
pr̥tʰutvena
bilabāhyaṃ
samantataḥ
\
bilaṃ
vr̥ttaṃ
sruco
madʰye
daṇḍastʰaulyaṃ
bilārdʰataḥ
\\
Verse: 4
caturviṃśatyaṅgulaṃ
daṇḍaṃ
vadanty
eke
manīṣiṇaḥ
\
saptatriṃśad
aṅgulāni
sā
sruk
caiva
prakīrtitā
\\
Verse: 5
bʰinnā
viśīrṇā
vakrā
ca
klinnā
ca
spʰuṭitā
tatʰā
\
suṣirā
grantʰibʰir
yuktā
cakṣurādivināśinī
\\
Section: 4
Verse: 1
dagdʰaśeṣe
'rdʰaśuṣke
ca
vidyutā
caiva
pātite
\
unmūlye
patite
bʰagne
manasāpi
na
cintayet
\\
Verse: 2
śubʰanakṣatrātitʰiṣu
śubʰāṃ
gatvā
diśaṃ
budʰaḥ
\
sruvārtʰaṃ
pātayed
vr̥kṣaṃ
prātaḥ
prāgraṃ
ca
saumyavāk
\\
Verse: 3
mr̥go
hariṇaruruś
ca
kr̥ṣṇapr̥ṣṭʰaśiras
tatʰā
\
yat
tasya
carma
tvak
caiva
tat
kr̥ṣṇājinam
ucyate
\\
Verse: 4
vāmamuṣṭigr̥hītās
tu
pracʰidyante
sakr̥t
kuśāḥ
\
paraśunāsinā
vā
tat
sakr̥dācʰinnam
ucyate
\\
Verse: 5
aṅguṣṭʰaparvāgramukʰaṃ
darvyākr̥ti
tu
mekṣaṇam
.
vaikaṅkate
pālāśe
vā
prādeśas
tu
pramāṇataḥ
\\
Section: 5
Verse: 1
alābu
vaiṇavaṃ
vāpi
dārvyaṃ
vaiṇavam
eva
vā
\
akṣāv
amaṇḍalau
proktau
yatʰā
dr̥ṣṭaṃ
pura
rṣibʰiḥ
\\
Verse: 2
cakrābʰyāṃ
kāṣṭʰasaṃgʰātaiḥ
śilpibʰiś
caiva
yat
kr̥tam
\
loke
prasiddʰaṃ
śakaṭam
agniṣṭʰaṃ
yājñike
vidʰau
\\
Verse: 3
ājyaṃ
gʰr̥taṃ
vijānīyān
navanītaṃ
susaṃskr̥tam
\
sauvīrādy
añjanaṃ
caiva
atʰa
vā
daivikaṃ
tatʰā
\\
Verse: 4
abʰyañjanaṃ
ca
tat
praktaṃ
tilatailaṃ
ca
yad
viduḥ
\
āsanaṃ
kaśipu
proktaṃ
kāyastʰaṃ
copabarhaṇam
\\
Verse: 5
yavodarair
aṣṭabʰis
tu
aṅgulaṃ
paripaṭʰyate
\
carutviṃśatyaṅgulaṃ
tu
yājñikair
hasta
ākr̥taḥ
\\
Section: 6
Verse: 1
hastamātraṃ
sruvaḥ
kʰaḍgaṃ
sakr̥dācʰinnam
eva
ca
\
bāhumātrā
juhūḥ
proktā
dʰruvā
barhis
tatʰaiva
ca
\\
Verse: 2
tāmraś
caiva
sruvaḥ
proktaḥ
kʰaḍgaṃ
kʰādiram
eva
ca
\
pālāśī
ca
juhūḥ
kāryā
idʰmāś
caiva
viśeṣataḥ
\\
Verse: 3
grahāḥ
pātrāṇi
camasā
daṇḍayūpāsanāni
ca
\
vr̥kṣeṣu
yājñikeṣu
syur
yatʰālābʰeṣu
nānyataḥ
\\
Verse: 4
samidʰaḥ
prādeśamātryo
nityahome
prakīrtitāḥ
\
samillakṣaṇadr̥ṣṭāni
pramāṇāni
yatʰākramam
\\
Verse: 5
śamy
aśvattʰa[ḥ]
palāśaś
ca
kʰādiro
'tʰa
vikaṅkataḥ
\
kāśmaryodumbaro
bilvo
yajñavr̥kṣāḥ
prakīrtitāḥ
\\
Section: 7
Verse: 1
eṣām
alābʰe
vr̥kṣāṇām
anye
grāhyās
tu
yājñikaiḥ
\
yajñāṅgakārye
draṣṭavyāḥ
samidartʰaṃ
viśeṣataḥ
\\
Verse: 2
yavavrīhimahāvrīhiprayaṅgūṇāṃ
hi
taṇḍulāḥ
\
śyāmākataṇḍulatilā
āsādyāḥ
śruticoditāḥ
\\
Verse: 3
sāyaṃhomeṣu
yad
dravyaṃ
prātarhomeṣu
tad
bʰavet
\
bʰinnadravyahutaṃ
yat
tu
na
hutaṃ
tasya
tad
bʰavet
\\
Verse: 4
udite
'nudite
caiva
samayādʰyuṣite
tatʰā
\
kṣudʰākāle
tatʰāpy
keke
pakṣahomaṃ
tu
kārayet
\\
Verse: 5
yāyāvarāṇāṃ
munibʰiḥ
pakṣahomas
tu
taiḥ
smr̥taḥ
\
yatʰā
katʰaṃ
cid
vacanaṃ
śrutyuktaṃ
dvija
ācāret
\\
Section: 8
Verse: 1
āturaḥ
patʰikaś
caiva
rājopadravapīḍitaḥ
\
pakṣahomaṃ
tadā
kuryān
nistīrya
satataṃ
caret
\\
Verse: 2
caturdaśagr̥hītaṃ
tu
sakr̥d
unnayate
haviḥ
\
ekā
samit
sakr̥d
dʰomaḥ
so
'rdʰamāsāya
kalpate
\\
Verse: 3
caturdaśaguṇaṃ
kr̥tvā
srucā
pātreṇa
pūrvavat
\
evaṃ
gārhapatye
ca
dakṣiṇāgnau
ca
juhvati
\\
Verse: 4
pūrvā
hutvāhutīḥ
sāyaṃ
vyuṣṭāyām
apare
'hni
\
etenaiva
vidʰānena
juhvati
prātarāhutīḥ
\\
Verse: 5
r̥ṣibʰiś
ca
purā
dr̥ṣṭam
āpatkāleṣu
sarvataḥ
\
araṇyoś
ca
samāropya
śrutidr̥ṣṭena
karmaṇā
\\
Section: 9
Verse: 1
homārtʰeṣv
etad
draṣṭavyam
āhitāgnigr̥heṣv
api
\
tatprayojanamātraṃ
tu
na
doṣaḥ
sūtakeṣu
ca
\\
Verse: 2
sadyaḥśaucādikaṃ
proktaṃ
sūtakaṃ
ca
dvijātibʰiḥ
\
svayaṃhomīti
vacanān
na
doṣaḥ
śruticodanāt
\\
Verse: 3
vratināṃ
sattriṇāṃ
caiva
mahārājāhitāgnayaḥ
\
eṣāṃ
doṣo
na
vidyeta
sāyamprātaḥ
kriye
stʰite
\\
Verse: 4
pālāśyaḥ
samidʰo
'doṣā
nityaṃ
home
prakīrtitāḥ
\
atʰa
vā
kauśikoktānāṃ
yajñiyānāṃ
mahīruhām
\\
Verse: 5
aṅgulatrayam
āvartya
uccʰraye
'py
aṅgulatrayam
\
puroḍāśapramāṇaṃ
tu
sarvatra
katʰitaṃ
nr̥ṇām
\\
Section: 10
Verse: 1
ṣoḍaśāṅgulam
āvartya
tribʰāgaṃ
cottaram
r̥ju
\
dakṣiṇasyāṃ
diśi
stʰānaṃ
dakṣiṇāgneḥ
prakīrtitam
\\
Verse: 2
aṣṭāviṃśaty
aṅgulāni
gārhapatyaṃ
prakīrtitam
\
āhavanīyam
[catur]viṃśatiś
caturaśraṃ
tu
kārayet
\\
Verse: 3
aṅgulāni
tu
ṣaṭtriṃśad
dʰnvākr̥tyā
tu
kārayet
\
dakṣiṇāgnes
tu
vai
kuṇḍaṃ
vidvadbʰij
parikatʰyate
\\
Verse: 4
īśānyāṃ
diśi
sabʰyasya
gārhapatyavidʰānataḥ
\
sabʰyaṃ
neccʰanti
śālāgnau
māhakiḥ
kauśikas
tatʰā
\\
Verse: 5
maudāyanās
tatʰeccʰanti
śaunakeyās
tatʰaiva
ca
\
mantād
eva
tatʰā
proktaṃ
dravyaṃ
yatra
na
dr̥śyate
\\
Verse: 6
ājyaṃ
tatra
vijānīiyād
dʰomas
tatra
sruveṇa
ca
\
abʰyukṣaṇaṃ
haviḥkarma
kartavyaṃ
vajrapāṇinā
\\
Verse: 7
kuśahastena
kartavyā
japahomapitr̥kriyāḥ
\
yajñe
caiva
aṅgabʰūtāś
ca
pātramantrahavirdvijāḥ
\
carutbʰiś
ca
kriyāḥ
sarvāś
cāturhotraṃ
tad
ucyate
\\
Section: 11
Verse: 1
yājñikās
tu
vadanty
anye
caturbʰir
yac
ca
hūyate
\
brahmaṇādʰvaryuhotr̥bʰyāṃ
tribʰir
agnicaturtʰakaiḥ
\\
Verse: 2
durbʰikṣe
cākule
bʰaṅge
r̥tvijāṃ
cāpy
asaṃbʰave
\
ekaś
cāturhotraṃ
kuryād
āpastambe
prapaṭʰyate
\\
Verse: 3
r̥tvijāṃ
ca7apy
asāmnidʰye
adʰvaryus
tat
paṭʰet
svayam
\
astʰānapaṭʰite
kuryur
r̥tvig
ityādi
coditam
\\
Verse: 4
kʰāte
lūne
tu
yac
coktaṃ
saṃskāraśrutihetubʰiḥ
\
dravyāṇāṃ
yajñakLptyartʰaṃ
kuryāt
pūrveṇa
saṃgraham
\\
Verse: 5
pātrāsādaṃ
dvitīyaṃ
ca
prokṣaṇena
vivarjitam
\
ubʰayoś
caiva
kurvīta
pākayajñeṣṭikarmavat
\\
Section: 12
Verse: 1
kr̥ṣṇājinaṃ
tilā
darbʰā
mantrā
ājyaṃ
dvijottamāḥ
\
doṣo
na
vidyate
hy
eṣāṃ
yatʰārtʰaṃ
saṃniyojayet
\\
Verse: 2
ājyaṃ
dʰūmahavir
jvālā
paripākaḥ
spʰuliṅgakaiḥ
\
dāvāgnikāṣṭʰasaṃsparśe
agner
doṣo
na
vidyate
\\
Verse: 3
japādʰyāyatapodānaiḥ
sopavāsaiḥ
sahomakaiḥ
\
śrāddʰādipitr̥kāryais
ca
na
doṣaḥ
parivedane
\\
Verse: 4
pitr̥bʰrātr̥sapatnaiś
ca
patitonmattaṣaṇḍʰakaiḥ
\
jātyandʰamūkabadʰirair
na
doṣaḥ
parivedane
\\
Verse: 5
atyantakāminā
caiva
patnīhīnena
caiva
hi
\
eṣām
anujñām
ādāya
kuryād
vaitānikī[ḥ]
kriyāḥ
\\
Section: 13
Verse: 1
raudrarākṣasapaiśācān
āsurāṃś
cābʰicārikān
\
mantāṃś
ca
pitr̥karmaivaṃ
kr̥tvālabʰyodakaṃ
spr̥śet
\\
Verse: 2
sruk
sruvaś
ca
dʰruvā
kʰaḍgaṃ
musalolūkʰalaṃ
caruḥ
\
udakenaiva
soṣṇena
saṃprakṣālya
viśudʰyati
\\
Verse: 3
pātraṃ
grahāś
ca
camasā
haviḥ
śūrpaṃ
kuśāsanam
\
somaspr̥ṣṭaṃ
ca
yad
bʰāṇḍaṃ
vāriśaucena
śudʰyati
\\
Verse: 4
vedoktaṃ
sarvamantoktaṃ
śaunakena
mahātmanā
\
avaśyaṃ
tad
dvijaiḥ
kāryaṃ
śreyaskāmais
tu
nityaśaḥ
\\
Verse: 5
pātrānāṃ
tu
prasāṅgena
yad
anyat
parikīrtitam
\
sāyaṃ
prātas
tu
homāṅgaṃ
purā
dr̥ṣṭaṃ
maharṣibʰiḥ
\\
Section: 14
Verse: 1
guruṇā
bʰāṣitenaiva
yājñikānumatena
ca
\
sadāpadiṣṭadravyāṇāṃ
lakṣaṇaṃ
parikīrtitam
\\
Verse: 2
nityaṃ
ye
'nusmariṣyanti
yajñapātreṣu
lakṣaṇam
\
rājasūyāśvamedʰābʰyāṃ
pʰalaṃ
prāpsyanti
te
dʰruvam
\\
Verse: 3
pippalādena
mahatā
samākʰyātam
idaṃ
śubʰam
\
brāhmaṇānāṃ
hitārtʰāya
putraśiṣyahitāya
ca
\\
Verse: 4
niṣkāmo
vā
sakāmo
vā
vedoktaṃ
yaḥ
samācaret
\
niṣkāmasya
tu
muktiḥ
syāt
sakāmaḥ
pʰalam
aśnute
\\
Verse: 5
niṣkāmeṇa
tu
yat
kiṃ
cit
kartavyam
iti
vaidikam
\
tat
sarvaṃ
muktidaṃ
jñeyaṃ
parāparaparaṃ
sukʰam
\\
Verse: 6
na
śokas
tasya
no
vyādʰir
na
mr̥tyur
na
jarā
tatʰā
\
na
kṣudʰā
na
pipāsā
ca
amr̥tātmā
sa
tiṣṭʰati
\\
This text is part of the
TITUS
edition of
Atharva-Veda: Parisista
.
Copyright
TITUS Project
, Frankfurt a/M, 1.7.2010. No parts of this document may be republished in any form without prior permission by the copyright holder.