TITUS
Atharva-Veda: Parisista
Part No. 28
Previous part

Parisista: 23 
Pariśiṣṭa 23. yajñapātralakṣaṇam


Section: 1 
Verse: 1    om atʰāto yajñapātrāṇāṃ lakṣaṇaṃ yonir eva ca \ rūpaṃ tatʰā pramāṇaṃ ca kramenaiva prakatʰyate \\
Verse: 2    
camasagrahapātrāṇi homapātrāṇi yāni ca \ yajñavr̥kṣās tatʰā śākʰā brahmavede pradarśitāḥ \\
Verse: 3    
pitr̥piṇḍeṣu darvyādyam agniṣvāttaṃ ca yājñikam \ sāyaṃhomeṣu nityāni tatʰā naimittikāni ca \\
Verse: 4    
bilvākr̥tiś caruḥ proktas tāmro mr̥nmayo 'pi \ grīvāyāṃ mukʰavistīrṇaś carustʰālīti kīrttitaḥ \\
Verse: 5    
kuśasyāmrasya parṇair veṇor balbajasya \ catuṣkoṇārdʰavītaṃ ca loke śūrpaṃ tad ucyate \\

Section: 2 
Verse: 1    
asiḥ kʰaḍgaṃ ca nistriṃśaḥ paryāyāḥ parikīrttitāḥ \ tadākr̥ṭy eva yad rūpaṃ yajñe spʰyaṃ ca vadanti tam \\
Verse: 2    
idʰmoccʰrayam ardʰakʰātaṃ kʰātenaiva tu vistaraḥ \ madʰye hīnaṃ tatʰordʰvāgraṃ vāraṇaṃ tad ulūkʰalam \\
Verse: 3    
stʰūlatvān muṣṭimātraṃ ca skandʰamātraṃ pramāṇataḥ \ vāraṇaṃ musalaṃ caiva adʰastāl lohaveṣṭitam \\
Verse: 4    
sruvas tu mūladaṇḍaś ca bilaṃ cāṅguṣṭʰaparvaṇaḥ \ samavete pr̥tʰagbʰūte bilārdʰe daṇḍavr̥ttatā \\
Verse: 5    
vaikaṅkatī dʰruvā proktā sarvayajñeṣu smr̥tā \ tatʰāgnihotrahavaṇī sruvaś cāpi tatʰā smr̥taḥ \\

Section: 3 
Verse: 1    
mūladaṇḍā tvagbilā ca puṣkaraṃ caturaṅgulam \ puṣkarād dviguṇaṃ cāgraṃ gajoṣṭʰaṃ paripaṭʰyate \\
Verse: 2    
[netrādikaraṇair hīnaṃ nāsikābʰyāṃ dvijais tatʰā \ dvyaṅgulaḥ kʰātā ca bilād aṅgulaṃ caiva piṇḍikā \ vr̥ttā caturaśrā sādʰastāc cʰobʰanā smr̥tā] \\
Verse: 3    
ardʰāṅgulaṃ pr̥tʰutvena bilabāhyaṃ samantataḥ \ bilaṃ vr̥ttaṃ sruco madʰye daṇḍastʰaulyaṃ bilārdʰataḥ \\
Verse: 4    
caturviṃśatyaṅgulaṃ daṇḍaṃ vadanty eke manīṣiṇaḥ \ saptatriṃśad aṅgulāni sruk caiva prakīrtitā \\
Verse: 5    
bʰinnā viśīrṇā vakrā ca klinnā ca spʰuṭitā tatʰā \ suṣirā grantʰibʰir yuktā cakṣurādivināśinī \\

Section: 4 
Verse: 1    
dagdʰaśeṣe 'rdʰaśuṣke ca vidyutā caiva pātite \ unmūlye patite bʰagne manasāpi na cintayet \\
Verse: 2    
śubʰanakṣatrātitʰiṣu śubʰāṃ gatvā diśaṃ budʰaḥ \ sruvārtʰaṃ pātayed vr̥kṣaṃ prātaḥ prāgraṃ ca saumyavāk \\
Verse: 3    
mr̥go hariṇaruruś ca kr̥ṣṇapr̥ṣṭʰaśiras tatʰā \ yat tasya carma tvak caiva tat kr̥ṣṇājinam ucyate \\
Verse: 4    
vāmamuṣṭigr̥hītās tu pracʰidyante sakr̥t kuśāḥ \ paraśunāsinā tat sakr̥dācʰinnam ucyate \\
Verse: 5    
aṅguṣṭʰaparvāgramukʰaṃ darvyākr̥ti tu mekṣaṇam. vaikaṅkate pālāśe prādeśas tu pramāṇataḥ \\

Section: 5 
Verse: 1    
alābu vaiṇavaṃ vāpi dārvyaṃ vaiṇavam eva \ akṣāv amaṇḍalau proktau yatʰā dr̥ṣṭaṃ pura rṣibʰiḥ \\
Verse: 2    
cakrābʰyāṃ kāṣṭʰasaṃgʰātaiḥ śilpibʰiś caiva yat kr̥tam \ loke prasiddʰaṃ śakaṭam agniṣṭʰaṃ yājñike vidʰau \\
Verse: 3    
ājyaṃ gʰr̥taṃ vijānīyān navanītaṃ susaṃskr̥tam \ sauvīrādy añjanaṃ caiva atʰa daivikaṃ tatʰā \\
Verse: 4    
abʰyañjanaṃ ca tat praktaṃ tilatailaṃ ca yad viduḥ \ āsanaṃ kaśipu proktaṃ kāyastʰaṃ copabarhaṇam \\
Verse: 5    
yavodarair aṣṭabʰis tu aṅgulaṃ paripaṭʰyate \ carutviṃśatyaṅgulaṃ tu yājñikair hasta ākr̥taḥ \\

Section: 6 
Verse: 1    
hastamātraṃ sruvaḥ kʰaḍgaṃ sakr̥dācʰinnam eva ca \ bāhumātrā juhūḥ proktā dʰruvā barhis tatʰaiva ca \\
Verse: 2    
tāmraś caiva sruvaḥ proktaḥ kʰaḍgaṃ kʰādiram eva ca \ pālāśī ca juhūḥ kāryā idʰmāś caiva viśeṣataḥ \\
Verse: 3    
grahāḥ pātrāṇi camasā daṇḍayūpāsanāni ca \ vr̥kṣeṣu yājñikeṣu syur yatʰālābʰeṣu nānyataḥ \\
Verse: 4    
samidʰaḥ prādeśamātryo nityahome prakīrtitāḥ \ samillakṣaṇadr̥ṣṭāni pramāṇāni yatʰākramam \\
Verse: 5    
śamy aśvattʰa[ḥ] palāśaś ca kʰādiro 'tʰa vikaṅkataḥ \ kāśmaryodumbaro bilvo yajñavr̥kṣāḥ prakīrtitāḥ \\

Section: 7 
Verse: 1    
eṣām alābʰe vr̥kṣāṇām anye grāhyās tu yājñikaiḥ \ yajñāṅgakārye draṣṭavyāḥ samidartʰaṃ viśeṣataḥ \\
Verse: 2    
yavavrīhimahāvrīhiprayaṅgūṇāṃ hi taṇḍulāḥ \ śyāmākataṇḍulatilā āsādyāḥ śruticoditāḥ \\
Verse: 3    
sāyaṃhomeṣu yad dravyaṃ prātarhomeṣu tad bʰavet \ bʰinnadravyahutaṃ yat tu na hutaṃ tasya tad bʰavet \\
Verse: 4    
udite 'nudite caiva samayādʰyuṣite tatʰā \ kṣudʰākāle tatʰāpy keke pakṣahomaṃ tu kārayet \\
Verse: 5    
yāyāvarāṇāṃ munibʰiḥ pakṣahomas tu taiḥ smr̥taḥ \ yatʰā katʰaṃ cid vacanaṃ śrutyuktaṃ dvija ācāret \\

Section: 8 
Verse: 1    
āturaḥ patʰikaś caiva rājopadravapīḍitaḥ \ pakṣahomaṃ tadā kuryān nistīrya satataṃ caret \\
Verse: 2    
caturdaśagr̥hītaṃ tu sakr̥d unnayate haviḥ \ ekā samit sakr̥d dʰomaḥ so 'rdʰamāsāya kalpate \\
Verse: 3    
caturdaśaguṇaṃ kr̥tvā srucā pātreṇa pūrvavat \ evaṃ gārhapatye ca dakṣiṇāgnau ca juhvati \\
Verse: 4    
pūrvā hutvāhutīḥ sāyaṃ vyuṣṭāyām apare 'hni \ etenaiva vidʰānena juhvati prātarāhutīḥ \\
Verse: 5    
r̥ṣibʰiś ca purā dr̥ṣṭam āpatkāleṣu sarvataḥ \ araṇyoś ca samāropya śrutidr̥ṣṭena karmaṇā \\

Section: 9 
Verse: 1    
homārtʰeṣv etad draṣṭavyam āhitāgnigr̥heṣv api \ tatprayojanamātraṃ tu na doṣaḥ sūtakeṣu ca \\
Verse: 2    
sadyaḥśaucādikaṃ proktaṃ sūtakaṃ ca dvijātibʰiḥ \ svayaṃhomīti vacanān na doṣaḥ śruticodanāt \\
Verse: 3    
vratināṃ sattriṇāṃ caiva mahārājāhitāgnayaḥ \ eṣāṃ doṣo na vidyeta sāyamprātaḥ kriye stʰite \\
Verse: 4    
pālāśyaḥ samidʰo 'doṣā nityaṃ home prakīrtitāḥ \ atʰa kauśikoktānāṃ yajñiyānāṃ mahīruhām \\
Verse: 5    
aṅgulatrayam āvartya uccʰraye 'py aṅgulatrayam \ puroḍāśapramāṇaṃ tu sarvatra katʰitaṃ nr̥ṇām \\

Section: 10 
Verse: 1    
ṣoḍaśāṅgulam āvartya tribʰāgaṃ cottaram r̥ju \ dakṣiṇasyāṃ diśi stʰānaṃ dakṣiṇāgneḥ prakīrtitam \\
Verse: 2    
aṣṭāviṃśaty aṅgulāni gārhapatyaṃ prakīrtitam \ āhavanīyam [catur]viṃśatiś caturaśraṃ tu kārayet \\
Verse: 3    
aṅgulāni tu ṣaṭtriṃśad dʰnvākr̥tyā tu kārayet \ dakṣiṇāgnes tu vai kuṇḍaṃ vidvadbʰij parikatʰyate \\
Verse: 4    
īśānyāṃ diśi sabʰyasya gārhapatyavidʰānataḥ \ sabʰyaṃ neccʰanti śālāgnau māhakiḥ kauśikas tatʰā \\
Verse: 5    
maudāyanās tatʰeccʰanti śaunakeyās tatʰaiva ca \ mantād eva tatʰā proktaṃ dravyaṃ yatra na dr̥śyate \\
Verse: 6    
ājyaṃ tatra vijānīiyād dʰomas tatra sruveṇa ca \ abʰyukṣaṇaṃ haviḥkarma kartavyaṃ vajrapāṇinā \\
Verse: 7    
kuśahastena kartavyā japahomapitr̥kriyāḥ \ yajñe caiva aṅgabʰūtāś ca pātramantrahavirdvijāḥ \ carutbʰiś ca kriyāḥ sarvāś cāturhotraṃ tad ucyate \\

Section: 11 
Verse: 1    
yājñikās tu vadanty anye caturbʰir yac ca hūyate \ brahmaṇādʰvaryuhotr̥bʰyāṃ tribʰir agnicaturtʰakaiḥ \\
Verse: 2    
durbʰikṣe cākule bʰaṅge r̥tvijāṃ cāpy asaṃbʰave \ ekaś cāturhotraṃ kuryād āpastambe prapaṭʰyate \\
Verse: 3    
r̥tvijāṃ ca7apy asāmnidʰye adʰvaryus tat paṭʰet svayam \ astʰānapaṭʰite kuryur r̥tvig ityādi coditam \\
Verse: 4    
kʰāte lūne tu yac coktaṃ saṃskāraśrutihetubʰiḥ \ dravyāṇāṃ yajñakLptyartʰaṃ kuryāt pūrveṇa saṃgraham \\
Verse: 5    
pātrāsādaṃ dvitīyaṃ ca prokṣaṇena vivarjitam \ ubʰayoś caiva kurvīta pākayajñeṣṭikarmavat \\

Section: 12 
Verse: 1    
kr̥ṣṇājinaṃ tilā darbʰā mantrā ājyaṃ dvijottamāḥ \ doṣo na vidyate hy eṣāṃ yatʰārtʰaṃ saṃniyojayet \\
Verse: 2    
ājyaṃ dʰūmahavir jvālā paripākaḥ spʰuliṅgakaiḥ \ dāvāgnikāṣṭʰasaṃsparśe agner doṣo na vidyate \\
Verse: 3    
japādʰyāyatapodānaiḥ sopavāsaiḥ sahomakaiḥ \ śrāddʰādipitr̥kāryais ca na doṣaḥ parivedane \\
Verse: 4    
pitr̥bʰrātr̥sapatnaiś ca patitonmattaṣaṇḍʰakaiḥ \ jātyandʰamūkabadʰirair na doṣaḥ parivedane \\
Verse: 5    
atyantakāminā caiva patnīhīnena caiva hi \ eṣām anujñām ādāya kuryād vaitānikī[ḥ] kriyāḥ \\

Section: 13 
Verse: 1    
raudrarākṣasapaiśācān āsurāṃś cābʰicārikān \ mantāṃś ca pitr̥karmaivaṃ kr̥tvālabʰyodakaṃ spr̥śet \\
Verse: 2    
sruk sruvaś ca dʰruvā kʰaḍgaṃ musalolūkʰalaṃ caruḥ \ udakenaiva soṣṇena saṃprakṣālya viśudʰyati \\
Verse: 3    
pātraṃ grahāś ca camasā haviḥ śūrpaṃ kuśāsanam \ somaspr̥ṣṭaṃ ca yad bʰāṇḍaṃ vāriśaucena śudʰyati \\
Verse: 4    
vedoktaṃ sarvamantoktaṃ śaunakena mahātmanā \ avaśyaṃ tad dvijaiḥ kāryaṃ śreyaskāmais tu nityaśaḥ \\
Verse: 5    
pātrānāṃ tu prasāṅgena yad anyat parikīrtitam \ sāyaṃ prātas tu homāṅgaṃ purā dr̥ṣṭaṃ maharṣibʰiḥ \\

Section: 14 
Verse: 1    
guruṇā bʰāṣitenaiva yājñikānumatena ca \ sadāpadiṣṭadravyāṇāṃ lakṣaṇaṃ parikīrtitam \\
Verse: 2    
nityaṃ ye 'nusmariṣyanti yajñapātreṣu lakṣaṇam \ rājasūyāśvamedʰābʰyāṃ pʰalaṃ prāpsyanti te dʰruvam \\
Verse: 3    
pippalādena mahatā samākʰyātam idaṃ śubʰam \ brāhmaṇānāṃ hitārtʰāya putraśiṣyahitāya ca \\
Verse: 4    
niṣkāmo sakāmo vedoktaṃ yaḥ samācaret \ niṣkāmasya tu muktiḥ syāt sakāmaḥ pʰalam aśnute \\
Verse: 5    
niṣkāmeṇa tu yat kiṃ cit kartavyam iti vaidikam \ tat sarvaṃ muktidaṃ jñeyaṃ parāparaparaṃ sukʰam \\
Verse: 6    
na śokas tasya no vyādʰir na mr̥tyur na jarā tatʰā \ na kṣudʰā na pipāsā ca amr̥tātmā sa tiṣṭʰati \\


Next part



This text is part of the TITUS edition of Atharva-Veda: Parisista.

Copyright TITUS Project, Frankfurt a/M, 1.7.2010. No parts of this document may be republished in any form without prior permission by the copyright holder.