TITUS
Atharva-Veda: Parisista
Part No. 29
Parisista: 24
Pariśiṣṭa
24.
vedilakṣaṇam
[+
agnivarṇalakṣaṇam]
Section: 1
Verse: 1
om
atʰa
rṣiputrikāyāṃ
tu
spʰutaṃ
sarveṣu
karmasu
\
lakṣaṇaṃ
hy
agnivarṇānāṃ
pravakṣyāmi
yatʰākramam
\\
Verse: 2
vāstukarmaṇy
atʰotpāte
pater
nīrājane
vidʰau
\
sarvanakṣatrahomeṣu
grahātitʰyavidʰau
tatʰā
\\
Verse: 3
yātrodyāne
vivāheṣu
cūḍopanayaneṣu
ca
\
sarveṣu
cāgnihomeṣu
vahnivarṇān
nibodʰata
\\
Verse: 4
mānenādʰyardʰaśīrsaṇyā
trimadʰyā
ṣaṇmukʰā
smr̥tā
\
caturaśrā
cakartavyā
vediḥ
śāntīṣṭikarmasu
\\
Verse: 5
eṣā
vai
viparītā
ca
kāryā
gʰoreṣu
karmasu
\
karmaṇām
anurūpāṃ
tu
vediṃ
vakṣyāmy
ataḥ
param
\\
Verse: 6
yatʰāvartanagocarmacakratalpeṣu
saṃmitā
\
saṃmr̥jya
prokṣya
saṃstīrya
vidʰivac
copaśobʰayet
\\
Verse: 7
ślakṣṇāḥ
samāhitāḥ
sarvāḥ
prāgudakpravaṇāḥ
śubʰāḥ
\
saṃmr̥jya
prokṣya
saṃstīrya
vidʰivac
copaśobʰayet
\\
Verse: 8
dakṣiṇena
tu
yā
vakrā
yājñikaṃ
sā
vināśayet
\
yā
ca
vakrottareṇa
syād
yajamānaṃ
vināśayet
\\
Verse: 9
purastāt
pr̥ṣṭʰato
vāpi
madʰyato
viṣamā
ca
yā
\
puram
antaḥpuraṃ
cāpi
nāyakaṃ
ca
hinasti
sā
\\
Verse: 10
eṣā
saṃkṣepataḥ
proktā
vediḥ
sāmānyalakṣaṇā
\
viśeṣatas
tu
teṣv
eva
karmasv
evābʰidʰāsyate
\\
Section: 2
Verse: 1
prācīṃ
saṃśodʰayed
bʰūmiṃ
yajñavāstu
yatʰoditam
\
samitkuśāgnivarṇānāṃ
lakṣaṇajño
bʰaved
guruḥ
\\
Verse: 2
tatas
tu
yatnavān
samyag
agnāv
upasamāhite
\
agnivarṇān
parīkṣeta
yatʰovācośanāḥ
kaviḥ
\\
Verse: 3
śabdaṃ
varṇaṃ
ca
gandʰaṃ
ca
rūpaṃ
snehaṃ
prabʰāṃ
gatim
\
sparśaṃ
cāpi
parīkṣeta
agnāv
iti
viniścayaḥ
\\
Verse: 4
svāhākārāvasāne
tu
svayam
uttʰāya
pāvakaḥ
\
havir
yātrābʰilaṣati
tad
vidyād
artʰasiddʰaye
\\
Verse: 5
vr̥ṣavāraṇamegʰaugʰanemidundubʰiniḥsvanaḥ
\
mr̥ṇālapadmadūrvābʰakumudotpalagandʰamuk
\\
Section: 3
Verse: 1
tatʰā
mahātmā
stanayan
vāhakumbʰanibʰadyutiḥ
\
saṃhitajvālanikaraḥ
pāvakaḥ
pāpanāśanaḥ
\\
Verse: 2
kuraṇṭākr̥tigokṣīrahemāruṇataḍitprabʰaḥ
\
protpʰullotpalakundendukumudābʰotpaladyutiḥ
\\
Verse: 3
huto
'pi
saṃjvalaty
eva
snigdʰo
viprasya
dakṣiṇaḥ
\
lelihānaḥ
pramuditaḥ
kr̥ṣṇavarṇo
'rtʰasidʰaye
\\
Verse: 4
viśālamūlo
hy
amalo
nīlaḥ
pr̥tʰulamadʰyamaḥ
\
pradīptāgro
'malatato
jvālāmālākulo
'nalaḥ
\\
Verse: 5
pradakṣiṇaḥ
prasannārcir
arciṣmān
arcitadyutiḥ
\
arcanīyaś
ca
nr̥pater
arcito
havyavāhanaḥ
\\
Section: 4
Verse: 1
paristaraṇayogāc
ca
yajñakāṇḍapariccʰadam
\
śāntiveśmārdʰvadīptārcir
r̥tvijaś
cānulimpati
\\
Verse: 2
prahasann
iva
śabdena
dyotayann
iva
tejasā
\
kr̥tapuṇyasya
nr̥pater
hūyamāno
hutāśanaḥ
\\
Verse: 3
karmaṇo
'vabʰr̥tʰe
yasya
haviṣo
'nte
ca
pārtʰivam
\
sugandʰābʰir
adʰūmābʰiḥ
śikʰābʰiḥ
saṃspr̥śann
iva
\\
Verse: 4
arcibʰir
jvālabʰāraiś
ca
pradahan
dviṣatāṃ
diśaḥ
\
vidʰūmaḥ
kuṇḍalī
yaḥ
syād
anulomaś
ca
siddʰaye
\\
Section: 5
Verse: 1
kuraṇṭahemāruṇaśaṅkʰakundamuktāvalīndupratime
hutāśe
\
samasvane
siṃhavr̥ṣair
gajendrabalāhakaugʰasvanadundubʰīnām
\\
Verse: 2
viśālamūle
pr̥tʰule
ca
madʰye
jñeyānale
saṃprati
pīḍitāgre
\
mr̥ṇālapadmānilatulyagandʰe
trisāgarāntā
vasudʰā
nr̥pasya
\\
Verse: 3
ātaptapadmānilatulyagandʰe
trisāgarāntā
vasudʰā
nr̥pasya
\
tasyārtʰabāndʰavavatī
sakalā
mahīyaṃ
vīryāṃśujālavivarāhatarājaśabdā
\\
Verse: 4
vibʰrājate
tv
akʰilarāgayuto
hutāśo
hastāvr̥taṃ
katʰayatīva
jayaṃ
nr̥pasya
\
sūryāṃśubʰiḥ
kr̥tavigʰaṭṭanahemapadmakiṃjalkacūrṇanikarāruṇatāmalāṃśuḥ
\\
Verse: 5
kṣīrodaśuktipuṭagarbʰavikīrṇamuktāsaṃgʰātapāṇḍurarajo
ratʰanemigʰoṣaḥ
\
dātā
nr̥pāya
vasudʰāṃ
tu
himāṃśumaulijyotsnāvikāśitasamudrajalāṃ
hutāśaḥ
\\
Section: 6
Verse: 1
lakṣmīpradoharamr̥ṇālakapālaśubʰrasnigdʰānuvr̥ttaśikʰaraprakr̥tiś
ca
yatra
\
vaiśvānaro
jvalati
yasya
viśuddʰamūrtiḥ
sa
prāpnuyān
nr̥paśatādʰipatāṃ
narendraḥ
\\
Verse: 2
bālārkabodʰitasaroruhagarbʰagandʰas
toyāvalambijaladastanitābʰirāmaḥ
\
rājño
dadāti
vasudʰāṃ
hutabʰug
gajendradantāgrakampitamahārṇavavīcivr̥kṣām
\\
Verse: 3
yasyāṃ
vasantaravimaṇḍalatulyabimbo
vedyāṃ
nr̥pasya
paripūrṇamarīcijālaḥ
\
tasyānalākalitasāgaratoyavastrā
mrāgaikṣavenir
avanir
vaśam
abʰyupaiti
\\
Verse: 4
yasyānalo
jvalati
kāñcanatulyagauro
prajvālyamānavapur
utpalakośagandʰaḥ
\
āyāti
tasya
bʰavanaṃ
hy
alidīptimālā
savrīḍasūryakiraṇā
kṣitipālalakṣmīr
iti
\\
This text is part of the
TITUS
edition of
Atharva-Veda: Parisista
.
Copyright
TITUS Project
, Frankfurt a/M, 1.7.2010. No parts of this document may be republished in any form without prior permission by the copyright holder.