TITUS
Atharva-Veda: Parisista
Part No. 29
Previous part

Parisista: 24 
Pariśiṣṭa 24. vedilakṣaṇam [+ agnivarṇalakṣaṇam]


Section: 1 
Verse: 1    om atʰa rṣiputrikāyāṃ tu spʰutaṃ sarveṣu karmasu \ lakṣaṇaṃ hy agnivarṇānāṃ pravakṣyāmi yatʰākramam \\
Verse: 2    
vāstukarmaṇy atʰotpāte pater nīrājane vidʰau \ sarvanakṣatrahomeṣu grahātitʰyavidʰau tatʰā \\
Verse: 3    
yātrodyāne vivāheṣu cūḍopanayaneṣu ca \ sarveṣu cāgnihomeṣu vahnivarṇān nibodʰata \\
Verse: 4    
mānenādʰyardʰaśīrsaṇyā trimadʰyā ṣaṇmukʰā smr̥tā \ caturaśrā cakartavyā vediḥ śāntīṣṭikarmasu \\
Verse: 5    
eṣā vai viparītā ca kāryā gʰoreṣu karmasu \ karmaṇām anurūpāṃ tu vediṃ vakṣyāmy ataḥ param \\
Verse: 6    
yatʰāvartanagocarmacakratalpeṣu saṃmitā \ saṃmr̥jya prokṣya saṃstīrya vidʰivac copaśobʰayet \\
Verse: 7    
ślakṣṇāḥ samāhitāḥ sarvāḥ prāgudakpravaṇāḥ śubʰāḥ \ saṃmr̥jya prokṣya saṃstīrya vidʰivac copaśobʰayet \\
Verse: 8    
dakṣiṇena tu vakrā yājñikaṃ vināśayet \ ca vakrottareṇa syād yajamānaṃ vināśayet \\
Verse: 9    
purastāt pr̥ṣṭʰato vāpi madʰyato viṣamā ca \ puram antaḥpuraṃ cāpi nāyakaṃ ca hinasti \\
Verse: 10    
eṣā saṃkṣepataḥ proktā vediḥ sāmānyalakṣaṇā \ viśeṣatas tu teṣv eva karmasv evābʰidʰāsyate \\

Section: 2 
Verse: 1    
prācīṃ saṃśodʰayed bʰūmiṃ yajñavāstu yatʰoditam \ samitkuśāgnivarṇānāṃ lakṣaṇajño bʰaved guruḥ \\
Verse: 2    
tatas tu yatnavān samyag agnāv upasamāhite \ agnivarṇān parīkṣeta yatʰovācośanāḥ kaviḥ \\
Verse: 3    
śabdaṃ varṇaṃ ca gandʰaṃ ca rūpaṃ snehaṃ prabʰāṃ gatim \ sparśaṃ cāpi parīkṣeta agnāv iti viniścayaḥ \\
Verse: 4    
svāhākārāvasāne tu svayam uttʰāya pāvakaḥ \ havir yātrābʰilaṣati tad vidyād artʰasiddʰaye \\
Verse: 5    
vr̥ṣavāraṇamegʰaugʰanemidundubʰiniḥsvanaḥ \ mr̥ṇālapadmadūrvābʰakumudotpalagandʰamuk \\

Section: 3 
Verse: 1    
tatʰā mahātmā stanayan vāhakumbʰanibʰadyutiḥ \ saṃhitajvālanikaraḥ pāvakaḥ pāpanāśanaḥ \\
Verse: 2    
kuraṇṭākr̥tigokṣīrahemāruṇataḍitprabʰaḥ \ protpʰullotpalakundendukumudābʰotpaladyutiḥ \\
Verse: 3    
huto 'pi saṃjvalaty eva snigdʰo viprasya dakṣiṇaḥ \ lelihānaḥ pramuditaḥ kr̥ṣṇavarṇo 'rtʰasidʰaye \\
Verse: 4    
viśālamūlo hy amalo nīlaḥ pr̥tʰulamadʰyamaḥ \ pradīptāgro 'malatato jvālāmālākulo 'nalaḥ \\
Verse: 5    
pradakṣiṇaḥ prasannārcir arciṣmān arcitadyutiḥ \ arcanīyaś ca nr̥pater arcito havyavāhanaḥ \\

Section: 4 
Verse: 1    
paristaraṇayogāc ca yajñakāṇḍapariccʰadam \ śāntiveśmārdʰvadīptārcir r̥tvijaś cānulimpati \\
Verse: 2    
prahasann iva śabdena dyotayann iva tejasā \ kr̥tapuṇyasya nr̥pater hūyamāno hutāśanaḥ \\
Verse: 3    
karmaṇo 'vabʰr̥tʰe yasya haviṣo 'nte ca pārtʰivam \ sugandʰābʰir adʰūmābʰiḥ śikʰābʰiḥ saṃspr̥śann iva \\
Verse: 4    
arcibʰir jvālabʰāraiś ca pradahan dviṣatāṃ diśaḥ \ vidʰūmaḥ kuṇḍalī yaḥ syād anulomaś ca siddʰaye \\

Section: 5 
Verse: 1    
kuraṇṭahemāruṇaśaṅkʰakundamuktāvalīndupratime hutāśe \ samasvane siṃhavr̥ṣair gajendrabalāhakaugʰasvanadundubʰīnām \\
Verse: 2    
viśālamūle pr̥tʰule ca madʰye jñeyānale saṃprati pīḍitāgre \ mr̥ṇālapadmānilatulyagandʰe trisāgarāntā vasudʰā nr̥pasya \\
Verse: 3    
ātaptapadmānilatulyagandʰe trisāgarāntā vasudʰā nr̥pasya \ tasyārtʰabāndʰavavatī sakalā mahīyaṃ vīryāṃśujālavivarāhatarājaśabdā \\
Verse: 4    
vibʰrājate tv akʰilarāgayuto hutāśo hastāvr̥taṃ katʰayatīva jayaṃ nr̥pasya \ sūryāṃśubʰiḥ kr̥tavigʰaṭṭanahemapadmakiṃjalkacūrṇanikarāruṇatāmalāṃśuḥ \\
Verse: 5    
kṣīrodaśuktipuṭagarbʰavikīrṇamuktāsaṃgʰātapāṇḍurarajo ratʰanemigʰoṣaḥ \ dātā nr̥pāya vasudʰāṃ tu himāṃśumaulijyotsnāvikāśitasamudrajalāṃ hutāśaḥ \\

Section: 6 
Verse: 1    
lakṣmīpradoharamr̥ṇālakapālaśubʰrasnigdʰānuvr̥ttaśikʰaraprakr̥tiś ca yatra \ vaiśvānaro jvalati yasya viśuddʰamūrtiḥ sa prāpnuyān nr̥paśatādʰipatāṃ narendraḥ \\
Verse: 2    
bālārkabodʰitasaroruhagarbʰagandʰas toyāvalambijaladastanitābʰirāmaḥ \ rājño dadāti vasudʰāṃ hutabʰug gajendradantāgrakampitamahārṇavavīcivr̥kṣām \\
Verse: 3    
yasyāṃ vasantaravimaṇḍalatulyabimbo vedyāṃ nr̥pasya paripūrṇamarīcijālaḥ \ tasyānalākalitasāgaratoyavastrā mrāgaikṣavenir avanir vaśam abʰyupaiti \\
Verse: 4    
yasyānalo jvalati kāñcanatulyagauro prajvālyamānavapur utpalakośagandʰaḥ \ āyāti tasya bʰavanaṃ hy alidīptimālā savrīḍasūryakiraṇā kṣitipālalakṣmīr iti \\


Next part



This text is part of the TITUS edition of Atharva-Veda: Parisista.

Copyright TITUS Project, Frankfurt a/M, 1.7.2010. No parts of this document may be republished in any form without prior permission by the copyright holder.