TITUS
Atharva-Veda: Parisista
Part No. 30
Previous part

Parisista: 25 
Pariśiṣṭa 25. kuṇḍalakṣaṇam


Section: 1 
Verse: 1    oṃ śaunakaṃ tu sukʰāsīnaṃ bʰārgavaḥ paripr̥ccʰati \ kuṇḍaṃ kasmin bʰavet kīdr̥k kasyāṃ diśi kiṃ pʰalam \\
Verse: 2    
sa tasmā upasannāya ācaṣṭe bʰārgavāya tu \ kuṇḍaṃ yasmin bʰaved yādr̥g yasyāṃ diśi yat pʰalam \\
Verse: 3    
caturaśraṃ śapʰākr̥tyā ardʰacandraṃ trikoṇakam \ vartulaṃ pañcakoṇaṃ ca padmābʰaṃ saptakoṇakam \\
Verse: 4    
kuṇḍāny etāni pūrvādidikṣu aṣṭasu vinirdiśet \ digdevatānāṃ cāṣṭānāṃ karmaṇi svamsvam ādiśet \\
Verse: 5    
caturaśraṃ tu pūrvasyām aindreṣv api ca karmasu \ śapʰākr̥ti tadāgneyyām āgneyeṣv api karmasu \\
Verse: 6    
ardʰacandraṃ tu yāmyāyāṃ yāmyeṣv api ca karmasu \ nairr̥tyāṃ ca trikoṇaṃ syād abʰicāravidʰau śubʰam \\
Verse: 7    
vāruṇyāṃ vartulaṃ jñeyaṃ vāruṇyeṣv api karmasu \ vāyavyāṃ pañcakoṇaṃ tu vāyavyeṣv api karman \\
Verse: 8    
uttarasyāṃ tu padmābʰaṃ saumyeṣv api ca karmasu \ aiśānyāṃ saptakoṇaṃ tu raudreṣv api yatʰoditam \\
Verse: 9    
sarvakarmasu vijñeyaṃ kuṇḍaṃ padmanibʰaṃ tu yat \ caturaśraṃ tu sarvatra samaṃ syād vijayāvaham \\
Verse: 10    
sarvaśāntikaraṃ kuṇḍaṃ padmākāraṃ viśeṣataḥ \ śāntike caturaśraṃ ca pauṣṭike vartulaṃ tatʰā \\
Verse: 11    
abʰicāre trikoṇaṃ ca vaśyādau cārdʰacandrakam \ ṣaṭkoṇaṃ māraṇādau ca vidveṣe cāṣṭakoṇakam \\
Verse: 12    
mekʰalā sarvakuṇḍeṣu dvādaśāṅgulam iṣyate \ caturaṅgulamānena pūrvāpūrvasamuccʰritā \\

Section: 2 
Verse: 1    
na cet purastād dʰīnaṃ syāt sukʰaṃ yajñaḥ samāpyate \ yat tu dakṣiṇato 'hīnaṃ tad rājñas tv abʰayapradam \\
Verse: 2    
yatʰāhīnaṃ paścimena bʰavet tat siddʰidaṃ śubʰam \ uttareṇa samamyat syāt tad rājño rājyavardʰanam \\
Verse: 3    
madʰye samaṃ ca sukʰadaṃ digvidikṣu samaṃ tu yat \ tad rājajanasaṃpatkr̥t sarvāṃś cārīn vināśayet \\
Verse: 4    
na cet purastād ityādi ya eṣa katʰito vidʰiḥ \ maṇḍapānāṃ gr̥hāṇāṃ ca māne śāntikaraḥ smr̥taḥ \\
Verse: 5    
hastakuṇḍaṃ sadāhome ayute dvikaraṃ smr̥tam \ lakṣahome catuṣpāṇi koṭyām aṣṭakaraṃ smr̥tam \\


Next part



This text is part of the TITUS edition of Atharva-Veda: Parisista.

Copyright TITUS Project, Frankfurt a/M, 1.7.2010. No parts of this document may be republished in any form without prior permission by the copyright holder.