TITUS
Atharva-Veda: Parisista
Part No. 30
Parisista: 25
Pariśiṣṭa
25.
kuṇḍalakṣaṇam
Section: 1
Verse: 1
oṃ
śaunakaṃ
tu
sukʰāsīnaṃ
bʰārgavaḥ
paripr̥ccʰati
\
kuṇḍaṃ
kasmin
bʰavet
kīdr̥k
kasyāṃ
vā
diśi
kiṃ
pʰalam
\\
Verse: 2
sa
tasmā
upasannāya
ācaṣṭe
bʰārgavāya
tu
\
kuṇḍaṃ
yasmin
bʰaved
yādr̥g
yasyāṃ
vā
diśi
yat
pʰalam
\\
Verse: 3
caturaśraṃ
śapʰākr̥tyā
ardʰacandraṃ
trikoṇakam
\
vartulaṃ
pañcakoṇaṃ
ca
padmābʰaṃ
saptakoṇakam
\\
Verse: 4
kuṇḍāny
etāni
pūrvādidikṣu
aṣṭasu
vinirdiśet
\
digdevatānāṃ
cāṣṭānāṃ
karmaṇi
svamsvam
ādiśet
\\
Verse: 5
caturaśraṃ
tu
pūrvasyām
aindreṣv
api
ca
karmasu
\
śapʰākr̥ti
tadāgneyyām
āgneyeṣv
api
karmasu
\\
Verse: 6
ardʰacandraṃ
tu
yāmyāyāṃ
yāmyeṣv
api
ca
karmasu
\
nairr̥tyāṃ
ca
trikoṇaṃ
syād
abʰicāravidʰau
śubʰam
\\
Verse: 7
vāruṇyāṃ
vartulaṃ
jñeyaṃ
vāruṇyeṣv
api
karmasu
\
vāyavyāṃ
pañcakoṇaṃ
tu
vāyavyeṣv
api
karman
\\
Verse: 8
uttarasyāṃ
tu
padmābʰaṃ
saumyeṣv
api
ca
karmasu
\
aiśānyāṃ
saptakoṇaṃ
tu
raudreṣv
api
yatʰoditam
\\
Verse: 9
sarvakarmasu
vijñeyaṃ
kuṇḍaṃ
padmanibʰaṃ
tu
yat
\
caturaśraṃ
tu
sarvatra
samaṃ
syād
vijayāvaham
\\
Verse: 10
sarvaśāntikaraṃ
kuṇḍaṃ
padmākāraṃ
viśeṣataḥ
\
śāntike
caturaśraṃ
ca
pauṣṭike
vartulaṃ
tatʰā
\\
Verse: 11
abʰicāre
trikoṇaṃ
ca
vaśyādau
cārdʰacandrakam
\
ṣaṭkoṇaṃ
māraṇādau
ca
vidveṣe
cāṣṭakoṇakam
\\
Verse: 12
mekʰalā
sarvakuṇḍeṣu
dvādaśāṅgulam
iṣyate
\
caturaṅgulamānena
pūrvāpūrvasamuccʰritā
\\
Section: 2
Verse: 1
na
cet
purastād
dʰīnaṃ
syāt
sukʰaṃ
yajñaḥ
samāpyate
\
yat
tu
dakṣiṇato
'hīnaṃ
tad
rājñas
tv
abʰayapradam
\\
Verse: 2
yatʰāhīnaṃ
paścimena
bʰavet
tat
siddʰidaṃ
śubʰam
\
uttareṇa
samamyat
syāt
tad
rājño
rājyavardʰanam
\\
Verse: 3
madʰye
samaṃ
ca
sukʰadaṃ
digvidikṣu
samaṃ
tu
yat
\
tad
rājajanasaṃpatkr̥t
sarvāṃś
cārīn
vināśayet
\\
Verse: 4
na
cet
purastād
ityādi
ya
eṣa
katʰito
vidʰiḥ
\
maṇḍapānāṃ
gr̥hāṇāṃ
ca
māne
śāntikaraḥ
smr̥taḥ
\\
Verse: 5
hastakuṇḍaṃ
sadāhome
ayute
dvikaraṃ
smr̥tam
\
lakṣahome
catuṣpāṇi
koṭyām
aṣṭakaraṃ
smr̥tam
\\
This text is part of the
TITUS
edition of
Atharva-Veda: Parisista
.
Copyright
TITUS Project
, Frankfurt a/M, 1.7.2010. No parts of this document may be republished in any form without prior permission by the copyright holder.