TITUS
Atharva-Veda: Parisista
Part No. 31
Previous part

Parisista: 26 
Pariśiṣṭa 26. samillakṣaṇam


Section: 1 
Verse: 1    oṃ samidʰāṃ saṃpravakṣyāmi pramāṇaṃ lakṣaṇaṃ śubʰam \ tatʰāśubʰaṃ ca tattvena yatʰāpʰalavibʰāgataḥ \\
Verse: 2    
yajñakarmaṇi kartavyā[ḥ] śāntike pauṣṭike tatʰā \ prādeśamātrīḥ samidʰaḥ proktāḥ sarveṣu karmasu \\
Verse: 3    
tiryag yavodarāṇy aṣṭāv ūrdʰvā vrīhayas trayaḥ \ aṅgulasya pramāṇena prādeśo dvādaśāṅgulaḥ \\
Verse: 4    
ata ūrdʰvaṃ na kartavyā nāpi hrasvā na cordʰvataḥ \ na vakrā caiva kartavyā nāpi grantʰisamanvitā \\
Verse: 5    
ūrdʰvatas tu yato vakrā citradadruvicarcikāḥ \ karoti yāge kṣipraṃ tu tasmāt tāṃ parivarjayet \\

Section: 2 
Verse: 1    
dvipʰalā piṇḍavarjāpi tripʰalā vāpi bʰavet \ ṣaṭpʰalā saptapʰalā caturaṅgaṃ vinaśyati \\
Verse: 2    
sapattrapuṣpasamidʰaḥ kalpayitvā vicakṣaṇaḥ \ pauṣṭikaṃ karma kurvīta sidʰyate nātra saṃśayaḥ \\
Verse: 3    
pattrapuṣpayutā yās tu śāntadrumasamudbʰavāḥ \ samidʰo goṣṭʰamadʰye tu praśastāḥ parikīrtitāḥ \\
Verse: 4    
[atʰāparaṃ pravakṣyāmi samidʰāṃ caiva lakṣaṇam] \\
Verse: 5    
viśīrṇā dvidalā hrasvā vakrā caiva dvidʰāgrataḥ \ kr̥śā ca dīrgʰā stʰūlā ca karmasiddʰivināśinī \\
Verse: 6    
[yad yatra lakṣaṇaṃ proktaṃ yasmin kāle yatʰāvidʰi \ tatra tenaiva siddʰiḥ syād viparīte tatʰā bʰayam] \\
Verse: 7    
samāhr̥tānāṃ samidʰāṃ tāsāṃ caiva pʰalaṃ śr̥ṇu \\
Verse: 8    
viśīrṇāyuḥkṣayaṃ kuryād dvidalā rogadā bʰavet \ abʰimukʰagatamātrā sadyo hrasvā nivartayet \\

Section: 3 
Verse: 1    
durbʰagaṃ kurute vakrā stʰānabʰraṃśaṃ dvidʰāgrataḥ \ kr̥śā sarvavināśāya dīrgʰā nāśayate śriyam \\
Verse: 2    
stʰūlā tu kurute vigʰnaṃ sarvakārye dvijasya tu \ ataḥ pramāṇaṃ vividʰaṃ pʰalaṃ cāpi tatʰā śr̥ṇu \\
Verse: 3    
latāpallavasaṃjātā dvādaśāṅgulakalpitā \ kṣīrāktā śāntike home hotavyā tu viśeṣataḥ \\
Verse: 4    
kevalaṃ muktisiddʰyartʰaṃ gʰr̥tāktā[m] homayeddvijaḥ \ daśāṅgulapramāṇāṃ hi homayen mantrakarmaṇi \\
Verse: 5    
navāṅgulā tu kartavyā tailābʰyaktābʰicārike \ aṣṭāṅgulā vibʰūtyartʰe gʰr̥tadadʰnā tu homayet \\

Section: 4 
Verse: 1    
kevalaṃ madʰusaṃyuktā saptāṅguladalīkr̥tā \ uccāṭane praśastā dvidalā ca na śāntaye \\
Verse: 2    
vidveṣe kaṭutailāktā dvidalā tu ṣaḍaṅgulā \ sarvato grantʰihīnā tu viprāṇāṃ syāt samic cʰubʰā \\
Verse: 3    
avakrāgrantʰisaṃyuktā kṣatriyāṇāṃ jayāvahā \ madʰye tu grantʰisaṃyuktā vaiśyānāṃ bʰūtisādʰanī \\
Verse: 4    
trayāṇām api vakṣyante grāhyāḥ samidʰaḥ smr̥taḥ \ nātyārdrā nātiśuṣkā naiva coṣarasaṃbʰavāḥ \\
Verse: 5    
na dagdʰā na kr̥midaṣṭāḥ sarvadoṣavivarjitāḥ \ samidʰām indʰanānāṃ ca tulyān vr̥kṣān bravīmy ataḥ \\
Verse: 6    
śuṣukair indʰanaiḥ pūrvaṃ yajñavr̥kṣamayaiḥ śubʰaiḥ \ ārdrāṇi homayec caiva śuṣkaiḥ kalahakarmaṇi \ śuṣkāṇi hīndʰanāni syuḥ samidʰas tu yatʰoditāḥ \\

Section: 5 
Verse: 1    
puṣṭikāmaḥ palāśasya gr̥hṇīyāc cʰāntikarmaṇi udumbarasya vittārtʰī vaṭāśvattʰasya rājyadʰīḥ \\
Verse: 2    
śrīkāmo bilvavr̥kṣasya kadambasya tatʰaiva ca \ vidveṣaṃ kaṭukaiḥ kuryāt kaṇṭakair maraṇaṃ bʰavet \\
Verse: 3    
kakubʰaṃ kaṭabʰaṃ vr̥kṣaṃ kauvirālaṃ tu kauhakam \ vaṃśaṃ vibʰītakaṃ śigruṃ vidyād uccāṭane hitān \\
Verse: 4    
stambʰane sarvasainyānāṃ vijayārtʰe jayaṃ diśet \ apāmārgeṇa saubʰāgyam āyuṣkāmo hi dūrvayā \\
Verse: 5    
punnāgacampakau vr̥kṣā ye cānye kṣīriṇaḥ śubʰāḥ \ yad yatra lakṣaṇaṃ proktaṃ yasmin kāle yatʰāvidʰi \\
Verse: 6    
tatra tenaiva siddʰiḥ syād viparīte tatʰā bʰayam \ arkaḥ palāśo madʰuko nyagrodʰodumbaras tatʰā \\
Verse: 7    
plakṣo 'śvattʰo gomayānikuśāś ca samidʰaḥ kramāt \ yatʰākrameṇa samidʰa ādityādigraheṣu ca \\
Verse: 8    
śataṃ sahasraṃ lakṣaṃ gāyatryā paramāhutiḥ \ hūyamānaṃ tu yat kiṃ cit kr̥tānnaṃ yadi tilāḥ \\
Verse: 9    
grahanakṣatrapīḍāyāṃ sāvitryāpi hutaṃ hutam \ eṣabʰedo mayākʰyātaḥ śubʰasya tv aśubʰasya ca \\
Verse: 10    
yatʰoktam etad yaḥ kuryāt sa sarvapʰalam āpnuyād iti \\


Next part



This text is part of the TITUS edition of Atharva-Veda: Parisista.

Copyright TITUS Project, Frankfurt a/M, 1.7.2010. No parts of this document may be republished in any form without prior permission by the copyright holder.