TITUS
Atharva-Veda: Parisista
Part No. 31
Parisista: 26
Pariśiṣṭa
26.
samillakṣaṇam
Section: 1
Verse: 1
oṃ
samidʰāṃ
saṃpravakṣyāmi
pramāṇaṃ
lakṣaṇaṃ
śubʰam
\
tatʰāśubʰaṃ
ca
tattvena
yatʰāpʰalavibʰāgataḥ
\\
Verse: 2
yajñakarmaṇi
kartavyā[ḥ]
śāntike
pauṣṭike
tatʰā
\
prādeśamātrīḥ
samidʰaḥ
proktāḥ
sarveṣu
karmasu
\\
Verse: 3
tiryag
yavodarāṇy
aṣṭāv
ūrdʰvā
vā
vrīhayas
trayaḥ
\
aṅgulasya
pramāṇena
prādeśo
dvādaśāṅgulaḥ
\\
Verse: 4
ata
ūrdʰvaṃ
na
kartavyā
nāpi
hrasvā
na
cordʰvataḥ
\
na
vakrā
caiva
kartavyā
nāpi
grantʰisamanvitā
\\
Verse: 5
ūrdʰvatas
tu
yato
vakrā
citradadruvicarcikāḥ
\
karoti
yāge
kṣipraṃ
tu
tasmāt
tāṃ
parivarjayet
\\
Section: 2
Verse: 1
dvipʰalā
piṇḍavarjāpi
tripʰalā
vāpi
yā
bʰavet
\
ṣaṭpʰalā
saptapʰalā
yā
caturaṅgaṃ
vinaśyati
\\
Verse: 2
sapattrapuṣpasamidʰaḥ
kalpayitvā
vicakṣaṇaḥ
\
pauṣṭikaṃ
karma
kurvīta
sidʰyate
nātra
saṃśayaḥ
\\
Verse: 3
pattrapuṣpayutā
yās
tu
śāntadrumasamudbʰavāḥ
\
samidʰo
goṣṭʰamadʰye
tu
praśastāḥ
parikīrtitāḥ
\\
Verse: 4
[atʰāparaṃ
pravakṣyāmi
samidʰāṃ
caiva
lakṣaṇam]
\\
Verse: 5
viśīrṇā
dvidalā
hrasvā
vakrā
caiva
dvidʰāgrataḥ
\
kr̥śā
ca
dīrgʰā
stʰūlā
ca
karmasiddʰivināśinī
\\
Verse: 6
[yad
yatra
lakṣaṇaṃ
proktaṃ
yasmin
kāle
yatʰāvidʰi
\
tatra
tenaiva
siddʰiḥ
syād
viparīte
tatʰā
bʰayam]
\\
Verse: 7
samāhr̥tānāṃ
samidʰāṃ
tāsāṃ
caiva
pʰalaṃ
śr̥ṇu
\\
Verse: 8
viśīrṇāyuḥkṣayaṃ
kuryād
dvidalā
rogadā
bʰavet
\
abʰimukʰagatamātrā
sadyo
hrasvā
nivartayet
\\
Section: 3
Verse: 1
durbʰagaṃ
kurute
vakrā
stʰānabʰraṃśaṃ
dvidʰāgrataḥ
\
kr̥śā
sarvavināśāya
dīrgʰā
nāśayate
śriyam
\\
Verse: 2
stʰūlā
tu
kurute
vigʰnaṃ
sarvakārye
dvijasya
tu
\
ataḥ
pramāṇaṃ
vividʰaṃ
pʰalaṃ
cāpi
tatʰā
śr̥ṇu
\\
Verse: 3
latāpallavasaṃjātā
dvādaśāṅgulakalpitā
\
kṣīrāktā
śāntike
home
hotavyā
tu
viśeṣataḥ
\\
Verse: 4
kevalaṃ
muktisiddʰyartʰaṃ
gʰr̥tāktā[m]
homayeddvijaḥ
\
daśāṅgulapramāṇāṃ
hi
homayen
mantrakarmaṇi
\\
Verse: 5
navāṅgulā
tu
kartavyā
tailābʰyaktābʰicārike
\
aṣṭāṅgulā
vibʰūtyartʰe
gʰr̥tadadʰnā
tu
homayet
\\
Section: 4
Verse: 1
kevalaṃ
madʰusaṃyuktā
saptāṅguladalīkr̥tā
\
uccāṭane
praśastā
sā
dvidalā
ca
na
śāntaye
\\
Verse: 2
vidveṣe
kaṭutailāktā
dvidalā
tu
ṣaḍaṅgulā
\
sarvato
grantʰihīnā
tu
viprāṇāṃ
syāt
samic
cʰubʰā
\\
Verse: 3
avakrāgrantʰisaṃyuktā
kṣatriyāṇāṃ
jayāvahā
\
madʰye
tu
grantʰisaṃyuktā
vaiśyānāṃ
bʰūtisādʰanī
\\
Verse: 4
trayāṇām
api
vakṣyante
yā
grāhyāḥ
samidʰaḥ
smr̥taḥ
\
nātyārdrā
nātiśuṣkā
vā
naiva
coṣarasaṃbʰavāḥ
\\
Verse: 5
na
dagdʰā
na
kr̥midaṣṭāḥ
sarvadoṣavivarjitāḥ
\
samidʰām
indʰanānāṃ
ca
tulyān
vr̥kṣān
bravīmy
ataḥ
\\
Verse: 6
śuṣukair
yā
indʰanaiḥ
pūrvaṃ
yajñavr̥kṣamayaiḥ
śubʰaiḥ
\
ārdrāṇi
homayec
caiva
śuṣkaiḥ
kalahakarmaṇi
\
śuṣkāṇi
hīndʰanāni
syuḥ
samidʰas
tu
yatʰoditāḥ
\\
Section: 5
Verse: 1
puṣṭikāmaḥ
palāśasya
gr̥hṇīyāc
cʰāntikarmaṇi
udumbarasya
vittārtʰī
vaṭāśvattʰasya
rājyadʰīḥ
\\
Verse: 2
śrīkāmo
bilvavr̥kṣasya
kadambasya
tatʰaiva
ca
\
vidveṣaṃ
kaṭukaiḥ
kuryāt
kaṇṭakair
maraṇaṃ
bʰavet
\\
Verse: 3
kakubʰaṃ
kaṭabʰaṃ
vr̥kṣaṃ
kauvirālaṃ
tu
kauhakam
\
vaṃśaṃ
vibʰītakaṃ
śigruṃ
vidyād
uccāṭane
hitān
\\
Verse: 4
stambʰane
sarvasainyānāṃ
vijayārtʰe
jayaṃ
diśet
\
apāmārgeṇa
saubʰāgyam
āyuṣkāmo
hi
dūrvayā
\\
Verse: 5
punnāgacampakau
vr̥kṣā
ye
cānye
kṣīriṇaḥ
śubʰāḥ
\
yad
yatra
lakṣaṇaṃ
proktaṃ
yasmin
kāle
yatʰāvidʰi
\\
Verse: 6
tatra
tenaiva
siddʰiḥ
syād
viparīte
tatʰā
bʰayam
\
arkaḥ
palāśo
madʰuko
nyagrodʰodumbaras
tatʰā
\\
Verse: 7
plakṣo
'śvattʰo
gomayānikuśāś
ca
samidʰaḥ
kramāt
\
yatʰākrameṇa
samidʰa
ādityādigraheṣu
ca
\\
Verse: 8
śataṃ
sahasraṃ
lakṣaṃ
vā
gāyatryā
paramāhutiḥ
\
hūyamānaṃ
tu
yat
kiṃ
cit
kr̥tānnaṃ
yadi
vā
tilāḥ
\\
Verse: 9
grahanakṣatrapīḍāyāṃ
sāvitryāpi
hutaṃ
hutam
\
eṣabʰedo
mayākʰyātaḥ
śubʰasya
tv
aśubʰasya
ca
\\
Verse: 10
yatʰoktam
etad
yaḥ
kuryāt
sa
sarvapʰalam
āpnuyād
iti
\\
This text is part of the
TITUS
edition of
Atharva-Veda: Parisista
.
Copyright
TITUS Project
, Frankfurt a/M, 1.7.2010. No parts of this document may be republished in any form without prior permission by the copyright holder.