TITUS
Atharva-Veda: Parisista
Part No. 32
Parisista: 27
Pariśiṣṭa
27.
sruvalakṣaṇam
Section: 1
Verse: 1
oṃ
sauvarṇarājatais
tāmraiḥ
kāṃsyair
draumais
tatʰāyasaiḥ
\
sruvaiḥ
sarvaguṇopetaiḥ
karma
kuryād
yatʰākramam
\\
Verse: 2
sauvarṇai
rājatair
yajñe
tāmraiḥ
śāntikapauṣṭike
\
kāṃsyena
rudʰiraṃ
māṃsaṃ
nānyaj
juhuvīta
kiṃ
cana
\\
Verse: 3
sarve
yajñe
prayoktavyā
varjayitvāyasaṃ
sruvam
\
āyasaṃ
kʰādiraṃ
caiva
abʰicāre
prayojayet
\\
Verse: 4
adʰunvaṃś
caiva
juhuyāt
sruveṇāspʰuṭitāhutim
\
dʰunvan
hi
hanti
putrān
tu
rākṣasā
spʰuṭitāhutiḥ
\\
Verse: 5
nānyat
kiṃ
cid
abʰidʰyāyed
uddʰr̥tyānyata
āhutim
\
tad
daivatam
abʰidʰyāyed
āhutir
yasya
hūyate
\\
Section: 2
Verse: 1
sruve
pūrṇe
japen
mantram
uttānaṃ
śāntike
karam
\
śāntike
pauṣṭike
caiva
varjayet
tu
kanīnikām
\\
Verse: 2
nātidīrgʰo
nātihrasvo
nātistʰūlaḥ
kr̥śas
tatʰā
\
aṣṭāviṃśatyaṅgulaḥ
syāt
kaniṣṭʰāgrapramāṇataḥ
\\
Verse: 3
dīrgʰo
hinasti
rājānaṃ
hrasva
rtvijaṃ
vināśayet
\
stʰūlaḥ
sasyopagʰātāya
kr̥śaḥ
kṣayakaraḥ
smr̥taḥ
\\
Verse: 4
gopuccʰāgrākr̥tir
daṇḍo
maṇḍalāgra[m]
śiro
viduḥ
\
aṅguṣṭʰāgrapramāṇena
nimnaṃ
śirasi
kʰānayet
\\
Verse: 5
etal
lakṣaṇam
uddiṣṭaṃ
sruvasya
pʰalabʰedataḥ
\
gopatʰena
yatʰāśāstram
uddʰr̥taṃ
śruticodanāt
\
sruveṇa
kurute
karma
hastenāpi
tatʰā
śr̥ṇu
\\
This text is part of the
TITUS
edition of
Atharva-Veda: Parisista
.
Copyright
TITUS Project
, Frankfurt a/M, 1.7.2010. No parts of this document may be republished in any form without prior permission by the copyright holder.