TITUS
Atharva-Veda: Parisista
Part No. 32
Previous part

Parisista: 27 
Pariśiṣṭa 27. sruvalakṣaṇam


Section: 1 
Verse: 1    oṃ sauvarṇarājatais tāmraiḥ kāṃsyair draumais tatʰāyasaiḥ \ sruvaiḥ sarvaguṇopetaiḥ karma kuryād yatʰākramam \\
Verse: 2    
sauvarṇai rājatair yajñe tāmraiḥ śāntikapauṣṭike \ kāṃsyena rudʰiraṃ māṃsaṃ nānyaj juhuvīta kiṃ cana \\
Verse: 3    
sarve yajñe prayoktavyā varjayitvāyasaṃ sruvam \ āyasaṃ kʰādiraṃ caiva abʰicāre prayojayet \\
Verse: 4    
adʰunvaṃś caiva juhuyāt sruveṇāspʰuṭitāhutim \ dʰunvan hi hanti putrān tu rākṣasā spʰuṭitāhutiḥ \\
Verse: 5    
nānyat kiṃ cid abʰidʰyāyed uddʰr̥tyānyata āhutim \ tad daivatam abʰidʰyāyed āhutir yasya hūyate \\

Section: 2 
Verse: 1    
sruve pūrṇe japen mantram uttānaṃ śāntike karam \ śāntike pauṣṭike caiva varjayet tu kanīnikām \\
Verse: 2    
nātidīrgʰo nātihrasvo nātistʰūlaḥ kr̥śas tatʰā \ aṣṭāviṃśatyaṅgulaḥ syāt kaniṣṭʰāgrapramāṇataḥ \\
Verse: 3    
dīrgʰo hinasti rājānaṃ hrasva rtvijaṃ vināśayet \ stʰūlaḥ sasyopagʰātāya kr̥śaḥ kṣayakaraḥ smr̥taḥ \\
Verse: 4    
gopuccʰāgrākr̥tir daṇḍo maṇḍalāgra[m] śiro viduḥ \ aṅguṣṭʰāgrapramāṇena nimnaṃ śirasi kʰānayet \\
Verse: 5    
etal lakṣaṇam uddiṣṭaṃ sruvasya pʰalabʰedataḥ \ gopatʰena yatʰāśāstram uddʰr̥taṃ śruticodanāt \ sruveṇa kurute karma hastenāpi tatʰā śr̥ṇu \\


Next part



This text is part of the TITUS edition of Atharva-Veda: Parisista.

Copyright TITUS Project, Frankfurt a/M, 1.7.2010. No parts of this document may be republished in any form without prior permission by the copyright holder.