TITUS
Atharva-Veda: Parisista
Part No. 33
Parisista: 28
Pariśiṣṭa
28.
hastalakṣaṇam
Section: 1
Verse: 1
oṃ
yadā
juhoti
hastena
dakṣiṇenetareṇa
vā
\
tadā
vakṣye
vidʰiṃ
tasya
śreyasī
syād
yatʰāhutiḥ
\\
Verse: 2
yatʰā
naśyati
caivāsya
karma
guhyam
ajānataḥ
\
tatʰāhaṃ
saṃpravakṣyāmi
gopatʰaḥ
pāṭʰam
iccʰatām
\\
Verse: 3
kuśabalbajamauñjāṃ
vā
kr̥tvā
veṣṭim
anāmikām
\
homakarma
tataḥ
kuryāt
spr̥ṣṭvā
vāmena
dakṣiṇam
\\
Verse: 4
na
riktapāṇir
juhuyān
nānipātitajānukaḥ
\
anipātitajānoś
ca
haranty
āhutī
rākṣasāḥ
\\
Verse: 5
uddʰr̥tya
samidʰo
'nnaṃ
vā
pañcabʰir
juhuyād
budʰaḥ
\
śanaiś
ca
nirvaped
annaṃ
madʰye
'gnau
susamāhitaḥ
\\
Section: 2
Verse: 1
gr̥hakarmaṇi
yajñe
vā
tatʰā
pañcabʰir
eva
tu
\
śāntike
pauṣṭike
vaiva
varjayet
tu
kanīnikām
\\
Verse: 2
tisr̥bʰir
juhuyād
annaṃ
na
tilān
naiva
taṇḍulān
\
yadābʰicārikaṃ
kiṃ
cit
tasmin
kāle
prayojayet
\\
Verse: 3
vāmenābʰicāran
nityaṃ
tribʰir
aṅgulibʰiḥ
samaiḥ
\
nirdiṣṭaṃ
tisr̥bʰiḥ
śūlaṃ
tena
śatruṃ
nipātayet
\\
Verse: 4
apasavyena
hastena
savyaṃ
yadi
juhoti
tat
\
savyena
cāpasavyaṃ
tu
[savyaṃ
yadi
juhoti
tat]
\\
Verse: 5
abʰicāras
tu
tat
proktaḥ....ṣarvaśāntiṃ
gamiṣyati
\\
This text is part of the
TITUS
edition of
Atharva-Veda: Parisista
.
Copyright
TITUS Project
, Frankfurt a/M, 1.7.2010. No parts of this document may be republished in any form without prior permission by the copyright holder.