TITUS
Atharva-Veda: Parisista
Part No. 33
Previous part

Parisista: 28 
Pariśiṣṭa 28. hastalakṣaṇam


Section: 1 
Verse: 1    oṃ yadā juhoti hastena dakṣiṇenetareṇa \ tadā vakṣye vidʰiṃ tasya śreyasī syād yatʰāhutiḥ \\
Verse: 2    
yatʰā naśyati caivāsya karma guhyam ajānataḥ \ tatʰāhaṃ saṃpravakṣyāmi gopatʰaḥ pāṭʰam iccʰatām \\
Verse: 3    
kuśabalbajamauñjāṃ kr̥tvā veṣṭim anāmikām \ homakarma tataḥ kuryāt spr̥ṣṭvā vāmena dakṣiṇam \\
Verse: 4    
na riktapāṇir juhuyān nānipātitajānukaḥ \ anipātitajānoś ca haranty āhutī rākṣasāḥ \\
Verse: 5    
uddʰr̥tya samidʰo 'nnaṃ pañcabʰir juhuyād budʰaḥ \ śanaiś ca nirvaped annaṃ madʰye 'gnau susamāhitaḥ \\

Section: 2 
Verse: 1    
gr̥hakarmaṇi yajñe tatʰā pañcabʰir eva tu \ śāntike pauṣṭike vaiva varjayet tu kanīnikām \\
Verse: 2    
tisr̥bʰir juhuyād annaṃ na tilān naiva taṇḍulān \ yadābʰicārikaṃ kiṃ cit tasmin kāle prayojayet \\
Verse: 3    
vāmenābʰicāran nityaṃ tribʰir aṅgulibʰiḥ samaiḥ \ nirdiṣṭaṃ tisr̥bʰiḥ śūlaṃ tena śatruṃ nipātayet \\
Verse: 4    
apasavyena hastena savyaṃ yadi juhoti tat \ savyena cāpasavyaṃ tu [savyaṃ yadi juhoti tat] \\
Verse: 5    
abʰicāras tu tat proktaḥ....ṣarvaśāntiṃ gamiṣyati \\


Next part



This text is part of the TITUS edition of Atharva-Veda: Parisista.

Copyright TITUS Project, Frankfurt a/M, 1.7.2010. No parts of this document may be republished in any form without prior permission by the copyright holder.