TITUS
Atharva-Veda: Parisista
Part No. 34
Parisista: 29
Pariśiṣṭa
29.
jvālālakṣaṇam
Section: 1
Verse: 1
oṃ
br̥haspatiṃ
sukʰāsīnam
ātmavidyāparāyaṇam
\
praṇipatya
mahartvijaṃ
nāradaḥ
paripr̥ccʰati
\\
Verse: 2
katʰayasva
mahāprājña
sarvaśāstraviśārada
\
aśubʰaṃ
yac
cʰubʰaṃ
vāpi
lakṣaṇaṃ
pāvakasya
tu
\\
Verse: 3
sa
pr̥ṣṭas
tena
tat
sarvam
ācacakṣe
mahāmatiḥ
\\
Verse: 4
hūyamānoyadā
vahnir
r̥jujvālaḥ
pradr̥śyate
\
snigdʰaś
ca
kiṃśukābʰaś
ca
siddʰis
tatra
vinirdiśet
\\
Verse: 5
yatra
bālārkavarṇābʰaḥ
karmaṇy
agniḥ
pradr̥śyate
\
śāntiṃ
labʰete
tatrāśu
yajamānapurohitau
\\
Verse: 6
aśokakusumābʰo
'pi
kāñcanābʰas
tatʰaiva
ca
\
śāntiṃ
karoty
ākālena
hūyamāno
hutāśanaḥ
\\
Section: 2
Verse: 1
adʰūmo
jvalate
kṣipraṃ
kr̥tvāvartaṃ
pradakṣiṇam
\
tadā
śāntiṃ
vijānīyād
viparīte
tatʰā
bʰayam
\\
Verse: 2
śvasate
garjate
caiva
vispʰuliṅgāḥ
samantataḥ
\
prāyaścittiṃ
tadākuryād
yad
uktaṃ
kauśikena
tu
\\
Verse: 3
atʰāpy
āliṅgate
bʰūmiṃ
bʰramate
ca
samantataḥ
\
aśubʰaṃ
katʰayet
tatra
hotre
'sau
pāvakaḥ
svayam
\\
Verse: 4
kapilaḥ
piṅgalas
tāmro
raktaḥ
kāñcanasaprabʰaḥ
\
śubʰakr̥t
pāvako
jñeyo
viparīto
bʰayāvahaḥ
\\
Verse: 5
yadāgnau
lakṣaṇaṃ
kiṃ
cid
aśubʰaṃ
tu
pradr̥śyate
\
hotā
kleśam
avāpnoti
śāntiṃ
tatra
prayojayet
\\
This text is part of the
TITUS
edition of
Atharva-Veda: Parisista
.
Copyright
TITUS Project
, Frankfurt a/M, 1.7.2010. No parts of this document may be republished in any form without prior permission by the copyright holder.