TITUS
Atharva-Veda: Parisista
Part No. 34
Previous part

Parisista: 29 
Pariśiṣṭa 29. jvālālakṣaṇam


Section: 1 
Verse: 1    oṃ br̥haspatiṃ sukʰāsīnam ātmavidyāparāyaṇam \ praṇipatya mahartvijaṃ nāradaḥ paripr̥ccʰati \\
Verse: 2    
katʰayasva mahāprājña sarvaśāstraviśārada \ aśubʰaṃ yac cʰubʰaṃ vāpi lakṣaṇaṃ pāvakasya tu \\
Verse: 3    
sa pr̥ṣṭas tena tat sarvam ācacakṣe mahāmatiḥ \\
Verse: 4    
hūyamānoyadā vahnir r̥jujvālaḥ pradr̥śyate \ snigdʰaś ca kiṃśukābʰaś ca siddʰis tatra vinirdiśet \\
Verse: 5    
yatra bālārkavarṇābʰaḥ karmaṇy agniḥ pradr̥śyate \ śāntiṃ labʰete tatrāśu yajamānapurohitau \\
Verse: 6    
aśokakusumābʰo 'pi kāñcanābʰas tatʰaiva ca \ śāntiṃ karoty ākālena hūyamāno hutāśanaḥ \\

Section: 2 
Verse: 1    
adʰūmo jvalate kṣipraṃ kr̥tvāvartaṃ pradakṣiṇam \ tadā śāntiṃ vijānīyād viparīte tatʰā bʰayam \\
Verse: 2    
śvasate garjate caiva vispʰuliṅgāḥ samantataḥ \ prāyaścittiṃ tadākuryād yad uktaṃ kauśikena tu \\
Verse: 3    
atʰāpy āliṅgate bʰūmiṃ bʰramate ca samantataḥ \ aśubʰaṃ katʰayet tatra hotre 'sau pāvakaḥ svayam \\
Verse: 4    
kapilaḥ piṅgalas tāmro raktaḥ kāñcanasaprabʰaḥ \ śubʰakr̥t pāvako jñeyo viparīto bʰayāvahaḥ \\
Verse: 5    
yadāgnau lakṣaṇaṃ kiṃ cid aśubʰaṃ tu pradr̥śyate \ hotā kleśam avāpnoti śāntiṃ tatra prayojayet \\


Next part



This text is part of the TITUS edition of Atharva-Veda: Parisista.

Copyright TITUS Project, Frankfurt a/M, 1.7.2010. No parts of this document may be republished in any form without prior permission by the copyright holder.