TITUS
Atharva-Veda: Parisista
Part No. 35
Parisista: 30
Pariśiṣṭa
30.
lagʰulakṣahomaḥ
Section: 1
Verse: 1
oṃ
śaunakaṃ
tu
sukʰāsīnaṃ
gautamaḥ
paripr̥ccʰati
\
lakṣahomasya
yat
puṇyam
āhutīnāṃ
ca
devatāḥ
\\
Verse: 2
tasmai
yatʰāvad
ācaṣṭe
śaunako
jñānalocanaḥ
\
śr̥ṇuṣvāvahito
bʰūtvā
lakṣahomaṃ
yatʰāvidʰi
\\
Verse: 3
agnyāgārasya
yā
bʰūmis
tāṃ
pravakṣyāmy
aśeṣataḥ
\
śuddʰākṣārā
samā
snigdʰā
yā
ca
pūrvottaraplavā
\\
Verse: 4
abʰasmāstʰyaṅgāratūṣā
praśastā
parikīrtitā
\
pramāṇaṃ
bāhumātraṃ
tu
jaṅgʰāmātraṃ
dviratnikam
\\
Verse: 5
caturaśraṃ
catuṣkoṇaṃ
tulyaṃ
sūtreṇa
dʰārayet
\
brāhmaṇā
vedasaṃpannā
brahmakarmasamādʰayaḥ
\\
Verse: 6
upoṣya
caikarātraṃ
ca
gāyatryā
ayutaṃ
japet
\
upoṣya
caiva
gāyatryā
japeyur
ayutaṃ
budʰāḥ
\\
Section: 2
Verse: 1
te
śuklavāsasaḥ
snātāḥ
sragbʰir
gandʰair
alaṃkr̥tāḥ
\
nirāhārās
tatʰā
dāntāḥ
saṃtuṣṭāḥ
sajitendriyāḥ
\\
Verse: 2
kauśam
āsanam
āsīnāḥ
prayuñjyur
homam
uttamam
\
ullikʰya
cādbʰir
abʰyukṣya
saṃskr̥tya
vidʰipūrvakam
\\
Verse: 3
agne
praihy
agninā
rayim
ity
upastʰāpya
pāvakam
\
kuryād
upasamādʰāya
samās
tvāgne
samāhitaḥ
\\
Section: 3
Verse: 1
lakṣahoma@@kute
pūrṇe
dʰenuṃ
dadyāt
payasvinīm
\
anaḍvān
kāñcanaṃ
vastraṃ
tuṣyeyur
yena
vā
dvijāḥ
\\
Verse: 2
yavais
tu
vipulān
bʰogān
dʰānyair
āyuṣyam
eva
ca
\
tilair
hutvā
tu
tejasvī
āyuḥ
kīrtiṃ
ca
vardʰate
\\
Verse: 3
ādityaloko
'rkamayī
pālāśī
soma
āpyate
\
āśvattʰī
viṣṇulokasya
brāhma
audumbarī
tatʰā
\\
Verse: 4
anenaiva
vidʰānena
hūyate
'tra
hutāśanaḥ
\
hutvaitāṃś
caturo
lakṣān
brahmalokaṃ
sa
gaccʰati
\\
Verse: 5
yāvaj
jīvati
kartāsau
tāvat
putrān
dʰanaṃ
śriyam
\
pūrṇe
kāle
vimānena
nīyate
paramaṃ
padam
\\
This text is part of the
TITUS
edition of
Atharva-Veda: Parisista
.
Copyright
TITUS Project
, Frankfurt a/M, 1.7.2010. No parts of this document may be republished in any form without prior permission by the copyright holder.