TITUS
Atharva-Veda: Parisista
Part No. 35
Previous part

Parisista: 30 
Pariśiṣṭa 30. lagʰulakṣahomaḥ


Section: 1 
Verse: 1    oṃ śaunakaṃ tu sukʰāsīnaṃ gautamaḥ paripr̥ccʰati \ lakṣahomasya yat puṇyam āhutīnāṃ ca devatāḥ \\
Verse: 2    
tasmai yatʰāvad ācaṣṭe śaunako jñānalocanaḥ \ śr̥ṇuṣvāvahito bʰūtvā lakṣahomaṃ yatʰāvidʰi \\
Verse: 3    
agnyāgārasya bʰūmis tāṃ pravakṣyāmy aśeṣataḥ \ śuddʰākṣārā samā snigdʰā ca pūrvottaraplavā \\
Verse: 4    
abʰasmāstʰyaṅgāratūṣā praśastā parikīrtitā \ pramāṇaṃ bāhumātraṃ tu jaṅgʰāmātraṃ dviratnikam \\
Verse: 5    
caturaśraṃ catuṣkoṇaṃ tulyaṃ sūtreṇa dʰārayet \ brāhmaṇā vedasaṃpannā brahmakarmasamādʰayaḥ \\
Verse: 6    
upoṣya caikarātraṃ ca gāyatryā ayutaṃ japet \ upoṣya caiva gāyatryā japeyur ayutaṃ budʰāḥ \\

Section: 2 
Verse: 1    
te śuklavāsasaḥ snātāḥ sragbʰir gandʰair alaṃkr̥tāḥ \ nirāhārās tatʰā dāntāḥ saṃtuṣṭāḥ sajitendriyāḥ \\
Verse: 2    
kauśam āsanam āsīnāḥ prayuñjyur homam uttamam \ ullikʰya cādbʰir abʰyukṣya saṃskr̥tya vidʰipūrvakam \\
Verse: 3    
agne praihy agninā rayim ity upastʰāpya pāvakam \ kuryād upasamādʰāya samās tvāgne samāhitaḥ \\

Section: 3 
Verse: 1    
lakṣahoma@@kute pūrṇe dʰenuṃ dadyāt payasvinīm \ anaḍvān kāñcanaṃ vastraṃ tuṣyeyur yena dvijāḥ \\
Verse: 2    
yavais tu vipulān bʰogān dʰānyair āyuṣyam eva ca \ tilair hutvā tu tejasvī āyuḥ kīrtiṃ ca vardʰate \\
Verse: 3    
ādityaloko 'rkamayī pālāśī soma āpyate \ āśvattʰī viṣṇulokasya brāhma audumbarī tatʰā \\
Verse: 4    
anenaiva vidʰānena hūyate 'tra hutāśanaḥ \ hutvaitāṃś caturo lakṣān brahmalokaṃ sa gaccʰati \\
Verse: 5    
yāvaj jīvati kartāsau tāvat putrān dʰanaṃ śriyam \ pūrṇe kāle vimānena nīyate paramaṃ padam \\


Next part



This text is part of the TITUS edition of Atharva-Veda: Parisista.

Copyright TITUS Project, Frankfurt a/M, 1.7.2010. No parts of this document may be republished in any form without prior permission by the copyright holder.