TITUS
Atharva-Veda: Parisista
Part No. 36
Previous part

Parisista: 30b 
Pariśiṣṭa 30b. br̥hallakṣahomaḥ


Section: 1 
Verse: 1    om atʰa kāṅkāyano bʰagavantam atʰarvāṇaṃ papraccʰa \\ bʰagavan kena vidʰānena koṭihomaṃ lakṣahomam ayutahomaṃ prārambʰamāṇaḥ katʰam r̥tvijo vr̥ṇīte katʰaṃ ca kuryus tasmai sa hovāca \\
Verse: 2    
brāhmaṇo rājā vaiśyo grāmo janapado śrīkāmaḥ śāntikāmaḥ koṭihomaṃ lakṣahomam ayutahomaṃ vāhaṃ kariṣyāmīti tasyā samāpter bʰavadbʰir amāṃsāśibʰir brahmacāribʰir haviṣyabʰugbʰir bʰavitavyam
Verse: 3    
tais tatʰeti uktaḥ kuṇḍam ekahastaṃ dvihastaṃ caturhastam aṣṭahastaṃ [samastahastaṃ dīrgʰaṃ vā] daśahastaṃ kʰānayet tatʰā ca bādariḥ \\
Verse: 4    
lakṣahome tu kartavyam aṣṭahastaṃ na saṃśayaḥ \ dvihastaṃ prakurvīta caturhastam atʰāpi \\
Verse: 5    
kuṇḍaṃ daśahastaṃ tu dvivistāraṃ tatʰottaram \ na cet purastād dʰīnaṃ syāt sukʰaṃ yajñaḥ samāpyate \\
Verse: 6    
atʰa dakṣiṇato hīnaṃ yajamānabʰayaṃkaram \ paścimena vihīnaṃ syād yajñasyāsiddʰidaṃ dʰruvam \\
Verse: 7    
uttareṇa vinirdiṣṭaṃ rājño rājyaharaṃ bʰr̥śam \ madʰye vihīnaṃ yad kuṇḍaṃ prajākṣayakaraṃ viduḥ \\
Verse: 8    
sraktihīnaṃ tu yat kuṇḍaṃ tad apy aśubʰadaṃ bʰavet \ dvādaśāṅgulamānena mekʰalākṣetram ucyate \\
Verse: 9    
mekʰalātrayam uddʰiṣṭam ubʰayaṃ caturaṅgulam \ caturaṅgulamānena pūrvāpūrvasamuccʰritā \\
Verse: 10    
pratʰamā sāttvikī proktā dvitīyā rājasī smr̥tā \ tr̥tīyā tāmasī jñeyā mekʰalā vr̥ṣabʰadʰvajaḥ \\
Verse: 11    
caturdaśāṅgulāṃ tatra yoniṃ kurvīta sādʰakaḥ \ aṣṭāṅgulaṃ bʰaved vr̥ttaṃ nirvāhas tu ṣaḍaṅgulaḥ \\
Verse: 12    
gajoṣṭʰasadr̥śākāra prājāpatyā ca ciduḥ \ evaṃ kr̥tvā vidʰānena kuṇḍaṃ lakṣaṇalakṣitam \\
Verse: 13    
sarvalakṣaṇasaṃpūrṇaṃ sarvatas tu samāhitaḥ \ kuṇḍaṃ siddʰikaraṃ jñeyam āyuḥkīrtivivardʰanam \\
Verse: 14    
tasmād yatnena kuṇḍaṃ kʰātvādbʰir abʰyukṣya purastād agner ādityādīn grahān pratiṣṭʰāpyottarataḥ kr̥ttikādīni nakṣatrāṇi svāsu dikṣu lokapālān sarvāsu kuṇḍasraktiṣv agnyādidevān ratiṣṭʰāpya
Verse: 15    
teṣāṃ pratimantram āvāhanādikaṃ kr̥tvā vilīnapūtam ājyaṃ gr̥hītvā sruvaṃ srucaṃ ca saṃmr̥jya pratapyedʰmam upasamādʰāyānvārabdʰāya vāstoṣpatyādibʰiś caturbʰir gaṇaiḥ śāntyudakaṃ kr̥tvā tataḥ kartāram ācāmayati ca saṃprokṣati ca \\
Verse: 16    
atʰa samidʰo gʰr̥tāktās tilān svāhākāravatīḥ saṃkʰyāvatyo gāyatryā mahāvyāhr̥tibʰir sarva r̥tvijo juhvati \\
Verse: 17    
śrīparṇamiśrāḥ śrīkāmasya śamīparṇamiśrāḥ śāntikāmasya karīrasaktumiśrā vr̥ṣṭikāmaysa badarādipʰalamiśrāḥ paśukāmasya \\

Section: 2 
Verse: 1    
aharahaḥ karmaṇo 'pavargād atʰa pūrṇāyāṃ koṭyāṃ lakṣe vāyute vānvārabdʰe yajamāne niśi mahābʰiṣEkaṃ kr̥tvā vasor dʰāraṃ juhvati \\
Verse: 2    
audumbarīṃ srucaṃ śuraḥpramāṇāṃ brāhmaṇasya lalātapramāṇāṃ kṣatriyasya skandʰapramāṇāṃ vaiṣyasyāpramāṇāṃ janapadasya
Verse: 3    
teṣām ante saraṇārtʰaṃ nimnaṃ kʰānayitvoṣṇodakena prakṣālyājyam ānīya vasor dʰārāṃ vaiśvānaraṃ prāpnoti \\
Verse: 4    
tad yad ājyadʰānīṃ ca vaiśvānaraṃ prāpnoti atʰoccārayati \\
Verse: 5    
ojaś ca me kṣatraṃ ca me ye agnayo amo devavadʰebʰyo bʰavāśarvau mr̥ḍataṃ prāṇāya nama iti hutvā argʰaṃ pradāya vastraṃ lodʰraṃ mālyaṃ pʰalādīni bʰājane kr̥tvā namas te astu paśyata iti svāhākāreṇāgnau prakṣipya yamyaṃ kāmaṃ kāmayate so 'smai kāmaḥ samr̥dʰyate \\
Verse: 6    
samr̥ddʰihomādi samānaṃ svastyayanāni japet puṇyāhaṃ vācayed gobʰūtilasuvarṇaṃ vāsaś ca rtvigbʰyaḥ saṃpradāya praṇipatya visarjayet \\
Verse: 7    
tasminn ahani vyatīte yadi strī mālyahastā śvetacandanāniliptā śvetapuṣpāṇy ādāya prayaccʰed gaurasarṣapān pāṇyādʰāre gr̥hītvā prāsādam ārohayet kuñjaraṃ pramattam aśvaṃ śvetaṃ parvataṃ govr̥ṣaṃ yānaṃ yuktaṃ vājibʰir yady ārohet svapnakāle samastasiddʰiṃ vidyān manaso yām abʰīṣṭām \\
Verse: 8    
tasmāt tāṃ rātrīṃ prayataḥ svapet \\ svapnaṃ dr̥ṣṭvā rtvigbʰyo nivedayet \\ paro 'pehi yo na jībo 'si vidma te svapna yatʰā kalāṃ yatʰā śapʰam iti rājamukʰam abʰimantrya yatʰāgataṃ gaccʰeyus tad api ślokāḥ \\
Verse: 9    
divyāntarikṣabʰaumeṣu adbʰuteṣu na saṃśayaḥ \ koṭihomaṃ viduḥ prājñā lakṣaṃ vāyutam eva \\
Verse: 10    
avijñātaṃ ca yat pāpaṃ sahasā caiva yat kr̥tam \ tat sarvaṃ lakṣahomasya karaṇād dʰi vinaśyati \\
Verse: 11    
tasmāt sarveṣu kāryeṣu śāntikeṣu viśeṣataḥ \ yaḥ kuryāt prayato nityaṃ na so 'nartʰān samaśnute \\


Next part



This text is part of the TITUS edition of Atharva-Veda: Parisista.

Copyright TITUS Project, Frankfurt a/M, 1.7.2010. No parts of this document may be republished in any form without prior permission by the copyright holder.