TITUS
Atharva-Veda: Parisista
Part No. 36
Parisista: 30b
Pariśiṣṭa
30b
.
br̥hallakṣahomaḥ
Section: 1
Verse: 1
om
atʰa
kāṅkāyano
bʰagavantam
atʰarvāṇaṃ
papraccʰa
\\
bʰagavan
kena
vidʰānena
koṭihomaṃ
lakṣahomam
ayutahomaṃ
vā
prārambʰamāṇaḥ
katʰam
r̥tvijo
vr̥ṇīte
katʰaṃ
ca
kuryus
tasmai
sa
hovāca
\\
Verse: 2
brāhmaṇo
vā
rājā
vā
vaiśyo
vā
grāmo
vā
janapado
vā
śrīkāmaḥ
śāntikāmaḥ
koṭihomaṃ
lakṣahomam
ayutahomaṃ
vāhaṃ
kariṣyāmīti
tasyā
samāpter
bʰavadbʰir
amāṃsāśibʰir
brahmacāribʰir
haviṣyabʰugbʰir
bʰavitavyam
Verse: 3
tais
tatʰeti
uktaḥ
kuṇḍam
ekahastaṃ
dvihastaṃ
caturhastam
aṣṭahastaṃ
vā
[samastahastaṃ
vā
dīrgʰaṃ
vā]
daśahastaṃ
kʰānayet
tatʰā
ca
bādariḥ
\\
Verse: 4
lakṣahome
tu
kartavyam
aṣṭahastaṃ
na
saṃśayaḥ
\
dvihastaṃ
vā
prakurvīta
caturhastam
atʰāpi
vā
\\
Verse: 5
kuṇḍaṃ
vā
daśahastaṃ
tu
dvivistāraṃ
tatʰottaram
\
na
cet
purastād
dʰīnaṃ
syāt
sukʰaṃ
yajñaḥ
samāpyate
\\
Verse: 6
atʰa
dakṣiṇato
hīnaṃ
yajamānabʰayaṃkaram
\
paścimena
vihīnaṃ
syād
yajñasyāsiddʰidaṃ
dʰruvam
\\
Verse: 7
uttareṇa
vinirdiṣṭaṃ
rājño
rājyaharaṃ
bʰr̥śam
\
madʰye
vihīnaṃ
yad
kuṇḍaṃ
prajākṣayakaraṃ
viduḥ
\\
Verse: 8
sraktihīnaṃ
tu
yat
kuṇḍaṃ
tad
apy
aśubʰadaṃ
bʰavet
\
dvādaśāṅgulamānena
mekʰalākṣetram
ucyate
\\
Verse: 9
mekʰalātrayam
uddʰiṣṭam
ubʰayaṃ
caturaṅgulam
\
caturaṅgulamānena
pūrvāpūrvasamuccʰritā
\\
Verse: 10
pratʰamā
sāttvikī
proktā
dvitīyā
rājasī
smr̥tā
\
tr̥tīyā
tāmasī
jñeyā
mekʰalā
vr̥ṣabʰadʰvajaḥ
\\
Verse: 11
caturdaśāṅgulāṃ
tatra
yoniṃ
kurvīta
sādʰakaḥ
\
aṣṭāṅgulaṃ
bʰaved
vr̥ttaṃ
nirvāhas
tu
ṣaḍaṅgulaḥ
\\
Verse: 12
gajoṣṭʰasadr̥śākāra
prājāpatyā
ca
sā
ciduḥ
\
evaṃ
kr̥tvā
vidʰānena
kuṇḍaṃ
lakṣaṇalakṣitam
\\
Verse: 13
sarvalakṣaṇasaṃpūrṇaṃ
sarvatas
tu
samāhitaḥ
\
kuṇḍaṃ
siddʰikaraṃ
jñeyam
āyuḥkīrtivivardʰanam
\\
Verse: 14
tasmād
yatnena
kuṇḍaṃ
kʰātvādbʰir
abʰyukṣya
purastād
agner
ādityādīn
grahān
pratiṣṭʰāpyottarataḥ
kr̥ttikādīni
nakṣatrāṇi
svāsu
dikṣu
lokapālān
sarvāsu
kuṇḍasraktiṣv
agnyādidevān
ratiṣṭʰāpya
Verse: 15
teṣāṃ
pratimantram
āvāhanādikaṃ
kr̥tvā
vilīnapūtam
ājyaṃ
gr̥hītvā
sruvaṃ
srucaṃ
ca
saṃmr̥jya
pratapyedʰmam
upasamādʰāyānvārabdʰāya
vāstoṣpatyādibʰiś
caturbʰir
gaṇaiḥ
śāntyudakaṃ
kr̥tvā
tataḥ
kartāram
ācāmayati
ca
saṃprokṣati
ca
\\
Verse: 16
atʰa
samidʰo
gʰr̥tāktās
tilān
vā
svāhākāravatīḥ
saṃkʰyāvatyo
gāyatryā
mahāvyāhr̥tibʰir
vā
sarva
r̥tvijo
juhvati
\\
Verse: 17
śrīparṇamiśrāḥ
śrīkāmasya
śamīparṇamiśrāḥ
śāntikāmasya
karīrasaktumiśrā
vr̥ṣṭikāmaysa
badarādipʰalamiśrāḥ
paśukāmasya
\\
Section: 2
Verse: 1
aharahaḥ
karmaṇo
'pavargād
atʰa
pūrṇāyāṃ
koṭyāṃ
lakṣe
vāyute
vānvārabdʰe
yajamāne
niśi
mahābʰiṣEkaṃ
kr̥tvā
vasor
dʰāraṃ
juhvati
\\
Verse: 2
audumbarīṃ
srucaṃ
śuraḥpramāṇāṃ
brāhmaṇasya
lalātapramāṇāṃ
kṣatriyasya
skandʰapramāṇāṃ
vaiṣyasyāpramāṇāṃ
janapadasya
Verse: 3
teṣām
ante
saraṇārtʰaṃ
nimnaṃ
kʰānayitvoṣṇodakena
prakṣālyājyam
ānīya
vasor
dʰārāṃ
vaiśvānaraṃ
prāpnoti
\\
Verse: 4
tad
yad
ājyadʰānīṃ
ca
vaiśvānaraṃ
prāpnoti
atʰoccārayati
\\
Verse: 5
ojaś
ca
me
kṣatraṃ
ca
me
ye
agnayo
amo
devavadʰebʰyo
bʰavāśarvau
mr̥ḍataṃ
prāṇāya
nama
iti
hutvā
argʰaṃ
pradāya
vastraṃ
lodʰraṃ
mālyaṃ
pʰalādīni
bʰājane
kr̥tvā
namas
te
astu
paśyata
iti
svāhākāreṇāgnau
prakṣipya
yamyaṃ
kāmaṃ
kāmayate
so
'smai
kāmaḥ
samr̥dʰyate
\\
Verse: 6
samr̥ddʰihomādi
samānaṃ
svastyayanāni
japet
puṇyāhaṃ
vācayed
gobʰūtilasuvarṇaṃ
vāsaś
ca
rtvigbʰyaḥ
saṃpradāya
praṇipatya
visarjayet
\\
Verse: 7
tasminn
ahani
vyatīte
yadi
strī
mālyahastā
śvetacandanāniliptā
śvetapuṣpāṇy
ādāya
prayaccʰed
gaurasarṣapān
pāṇyādʰāre
vā
gr̥hītvā
prāsādam
ārohayet
kuñjaraṃ
vā
pramattam
aśvaṃ
śvetaṃ
vā
parvataṃ
govr̥ṣaṃ
vā
yānaṃ
yuktaṃ
vājibʰir
yady
ārohet
svapnakāle
samastasiddʰiṃ
vidyān
manaso
yām
abʰīṣṭām
\\
Verse: 8
tasmāt
tāṃ
rātrīṃ
prayataḥ
svapet
\\
svapnaṃ
dr̥ṣṭvā
rtvigbʰyo
nivedayet
\\
paro
'pehi
yo
na
jībo
'si
vidma
te
svapna
yatʰā
kalāṃ
yatʰā
śapʰam
iti
rājamukʰam
abʰimantrya
yatʰāgataṃ
gaccʰeyus
tad
api
ślokāḥ
\\
Verse: 9
divyāntarikṣabʰaumeṣu
adbʰuteṣu
na
saṃśayaḥ
\
koṭihomaṃ
viduḥ
prājñā
lakṣaṃ
vāyutam
eva
vā
\\
Verse: 10
avijñātaṃ
ca
yat
pāpaṃ
sahasā
caiva
yat
kr̥tam
\
tat
sarvaṃ
lakṣahomasya
karaṇād
dʰi
vinaśyati
\\
Verse: 11
tasmāt
sarveṣu
kāryeṣu
śāntikeṣu
viśeṣataḥ
\
yaḥ
kuryāt
prayato
nityaṃ
na
so
'nartʰān
samaśnute
\\
This text is part of the
TITUS
edition of
Atharva-Veda: Parisista
.
Copyright
TITUS Project
, Frankfurt a/M, 1.7.2010. No parts of this document may be republished in any form without prior permission by the copyright holder.