TITUS
Atharva-Veda: Parisista
Part No. 37
Parisista: 31
Pariśiṣṭa
31.
koṭihomaḥ
Section: 1
Verse: 1
oṃ
devāś
ca
r̥ṣayaś
caiva
pīḍyamānā
mahāsūraiḥ
\
mr̥tyunā
vyādʰibʰiś
caiva
brahmāṇam
idam
abruvan
\\
Verse: 2
karmaṇā
kena
deveśa
mr̥tyur
vyādʰiś
ca
jīyate
\
aiśvaryaṃ
prāpyate
vāpi
stʰānaṃ
ca
paramaṃ
prabʰo
\\
Verse: 3
evam
ukto
mahātejā
brahmā
lokapitāmahaḥ
\
pratyuvāceśvaraḥ
sarvān
viprān
devagaṇaiḥ
saha
\\
Verse: 4
śr̥ṇudʰvaṃ
prayatāḥ
sarve
prāpyate
yena
karmaṇā
\
aiśvaryam
āyur
ārogyaṃ
putrā
vijaya
eva
ca
\\
Verse: 5
savyāhr̥tiṃ
sapraṇavāṃ
gāyatrīṃ
śirasā
saha
\
ye
japanti
sadā
tebʰyo
na
bʰayaṃ
vidyate
kva
cit
\\
Section: 2
Verse: 1
tayā
homaś
ca
kartavyaḥ
satataṃ
siddʰim
iccʰatā
\
yavais
tilaiḥ
samidbʰiś
ca
vrīhibʰiḥ
sarṣapais
tatʰā
\\
Verse: 2
atʰa
cen
mahatīṃ
siddʰiṃ
prārtʰayedʰvaṃ
surottamāḥ
\
purodʰasā
kārayadʰvaṃ
koṭihomaṃ
mahāpʰalam
\\
Verse: 3
yādr̥śaṃ
kr̥tavān
pūrvam
atʰarvā
tryambakasya
tu
\
tādr̥śena
vidʰānena
koṭihomaḥ
prayujyate
\\
Verse: 4
mahattvaṃ
prārtʰayamānaḥ
śarvo
'tʰarvāṇam
abravīt
\
kuruṣva
mama
tat
karma
mahattvaṃ
yena
labʰyate
\\
Verse: 5
aiśvaryam
āyur
ārogyaṃ
stʰānaṃ
ca
paramaṃ
prabʰo
\
putrā
lakṣmīr
yaśo
medʰā
balaṃ
pauruṣyam
eva
ca
\\
Section: 3
Verse: 1
evam
ukto
mahātejā
atʰarvā
mantradarśavit
\
gāyatrīṃ
tapasā
yuktām
r̥caḥ
padam
itīti
ha
\\
Verse: 2
[r̥caḥ
padaṃ
mātrayeti
mantre
vijñāyate
hi
sā]
\
gāyatrī
vai
tripād
brahma
viśvarūpā
ca
saṃstʰitā
\\
Verse: 3
prāṇadā
sarvabʰūtānāṃ
dʰāraṇī
yāpi
nityaśaḥ
\
iti
niścitya
manasā
koṭihomaṃ
prayojayat
\\
Verse: 4
samidbʰiḥ
śāntavr̥kṣasya
gāyatryā
susamāhitaḥ
\
tato
mahattvam
agamad
aiśaryaṃ
paramaṃ
tatʰā
\\
Verse: 5
mahādeva
iti
cāsya
nāma
lokeṣu
viśrutam
\
upadravāś
ca
ye
ke
cid
upagʰātās
tatʰaiva
ca
\
sarve
'sya
praśamaṃ
yātāḥ
skandaṃ
putraṃ
ca
labdʰavān
\\
Section: 4
Verse: 1
tataḥ
prītas
tu
bʰagavāñ
śaṃkaraḥ
paryapr̥ccʰata
\
atʰarvāṇaṃ
mahāprājñaṃ
koṭihomasya
ko
vidʰiḥ
\\
Verse: 2
caturviṃśākṣaraṃ
brahma
tripādaṃ
lokadʰāraṇam
\
sāvitraṃ
tena
homo
'yaṃ
kr̥to
me
koṭisaṃmitaḥ
\\
Verse: 3
vidʰiṃ
cāsya
pravakṣyāmi
sarvalokahitāya
vai
\
yatprayogād
bʰavec
cʰāntir
vr̥ddʰiś
ca
paramā
nr̥ṇām
\\
Verse: 4
upadraveṣu
bʰūtānām
āpatsu
vividʰāsu
ca
\
koṭihomaḥ
prayoktavyaḥ
ketūnāṃ
darśane
tatʰā
\\
Verse: 5
upasargabʰaye
caiva
paracakrabʰaye
tatʰā
\
anāvr̥ṣṭibʰaye
caiva
koṭihomaṃ
prayojayet
\\
Section: 5
Verse: 1
ārambʰaṃ
tasya
kurvīta
śukle
cāpi
titʰau
śubʰe
\
muhūrte
vijaye
caiva
titʰicʰidrāṇi
varjayet
\\
Verse: 2
rohiṇyāṃ
vaiṣṇave
tvāṣṭre
pauṣṇe
maitrottareṣu
ca
\
abʰijitpuṣyasaumyeṣu
kuryāt
puṇyeṣu
vā
budʰaḥ
\\
Verse: 3
atʰa
cet
tvarate
kartuṃ
koṭihomaṃ
mahāpʰalam
\
puṇyāhaṃ
vācayitvāsya
ārambʰaṃ
kārayed
budʰaḥ
\\
Verse: 4
aṣṭahastaṃ
tu
nirdiṣṭaṃ
koṭihomasya
kʰātakam
\
tasyaivārdʰapramāṇena
lakṣahome
vidʰīyate
\\
Verse: 5
trirātropoṣito
brahmā
kr̥tvā
śāntiṃ
caturgaṇīm
\
prokṣayet
karmasiddʰyartʰaṃ
vāstu
śāntyudakena
tu
\\
Verse: 6
mahāśāntividʰānena
nirmatʰyāgniṃ
samāhitaḥ
\
tāvat
kuryād
budʰaḥ
sarvaṃ
yāvan
no
nairr̥taṃ
kr̥tam
\\
Section: 6
Verse: 1
tataḥ
prabʰāte
bahuśa
uddʰr̥tyāgniṃ
samāhitaḥ
\
nirmatʰya
hāvayet
tatra
samidʰo
brāhmaṇān
bahūn
\\
Verse: 2
śataṃ
sahasraṃ
koṭiṃ
vā
viṃśatir
daśa
vā
dvijāḥ
\
juhuyuḥ
śāntavr̥kṣasya
samidʰo
gʰr̥tasaṃyutāḥ
\\
Verse: 3
svayaṃ
vāpi
yajed
brahmā
savitāraṃ
dinedine
\
pākayajñavidʰānena
mantraś
cātra
viṣāsahim
\\
Verse: 4
śāntikāmo
yavaiḥ
kuryāt
tilaiḥ
pāpāpanuttaye
\
samidbʰiḥ
sarvakāmas
tu
bilvaiḥ
prāpnoti
kāñcanam
\\
Verse: 5
labʰate
śriyam
agryāṃ
tu
padmais
tejo
gʰr̥tena
tu
\
dadʰnā
tu
labʰate
putrān
payasā
brahmavarcasam
\\
Section: 7
Verse: 1
haviṣyabʰojino
dāntāḥ
śuklāmbaradʰarās
tatʰā
\
hāvakā
niyatāḥ
sarve
bʰaveyur
brahmacāriṇaḥ
\\
Verse: 2
āraṇyam
upayuñjānaḥ
payasā
vāpi
vartayet
\
pʰalāhāro
'pi
vā
brahmā
koṭihomaṃ
samācaret
\\
Verse: 3
pratyekaṃ
caiva
hotr̥̄ṇāṃ
dātavyā
dakṣiṇā
tataḥ
\
niṣko
aśvo
gaur
vāsaś
ca
hiraṇyaṃ
vāpi
śaktitaḥ
\\
Verse: 4
yaś
caivāpi
bʰaved
brahmā
prayoktā
sarvakarmaṇām
\
sarvasvaṃ
tasya
deyaṃ
syād
dʰiraṇyaṃ
vāpi
tatsamam
\\
Verse: 5
koṭihome
samāpte
tu
yajed
grahagaṇān
budʰaḥ
\
kārayed
amr̥tāṃ
caiva
gʰr̥takambalam
eva
ca
\\
Section: 8
Verse: 1
kāryāmr̥tā
mr̥tyubʰaye
gʰr̥takambalasaṃyutā
\
paracakrāgame
tv
aindrī
gʰr̥takambala[m]
eva
ca
\\
Verse: 2
raudrī
sarvādbʰutotpattau
gʰr̥takambalasaṃyutā
\
[salilā
salilakṣaye
gʰr̥takambala
eva
ca
\\]
Verse: 3
gʰr̥takambalapr̥ṣṭʰā
ca
salilā
salilakṣaye
\
yenayena
tu
kāmena
koṭihomaṃ
prayojayet
\\
Verse: 4
āmnātaṃ
tatra
yat
karma
tad
ante
kārayed
budʰaḥ
\
eṣa
eva
vidʰir
dr̥ṣṭo
abʰicāre
vidʰīyate
\\
Verse: 5
pratilomayātra
homaḥ
sāvitryā
tilasarṣapaiḥ
\
ārambʰaṃ
tasya
gʰoreṣu
nakṣatreṣu
dineṣu
ca
\\
Verse: 6
kārayet
kr̥ṣṇapakṣasya
titʰicʰidreṣu
sarvadā
\
magʰāśleṣā
tatʰā
mūlaṃ
revaty
ārdrā
ca
sarvadā
\\
Section: 9
Verse: 1
darbʰārtʰe
tu
śarān
kuryād
gʰr̥tārtʰe
tailam
ucyate
\
svāhākāre
tu
pʰaṭkāro
veṇyādyāḥ
syuś
caturdaśa
\\
Verse: 2
cāṇḍālāgnau
citāgnau
vā
sūtikāgnāv
atʰāpi
vā
\
hāvayed
gʰoravr̥kṣāṇāṃ
samidʰas
tailasaṃyutāḥ
\\
Verse: 3
raktoṣṇīṣī
raktavāsāḥ
kr̥ṣṇāmbaradʰaro
'pi
vā
\
juhuyād
vāmahastena
samidʰo
dakṣiṇāmukʰaḥ
\\
Verse: 4
kʰādirāgnau
madʰūccʰiṣṭe
kr̥tvā
pratikr̥tiṃ
ripoḥ
\
tāpayet
pratilomāṃ
tu
sāvitrīṃ
manasā
japet
\\
Verse: 5
kaṇṭʰe
śūlārpitāṃ
kr̥tvā
tāpayet
tu
dinedine
\
yāvac
cʰatrur
vaśaṃ
yāti
vilīnāyāṃ
vinaśyati
\\
Section: 10
Verse: 1
evaṃproktavidʰānena
koṭihomasya
śaṃkaraḥ
\
prītimān
ucyate
yena
tac
cʰubʰaṃ
bʰautikaṃ
dadau
\\
Verse: 2
atʰarvā
bʰautikaṃ
labdʰvā
śiṣyebʰyas
tat
punar
dadau
\
śubʰaṃ
mokṣakaraṃ
puṇyaṃ
priyaṃ
paśupater
vratam
\\
Verse: 3
etaj
jñātvā
tu
yaḥ
samyak
koṭihomaṃ
prayojayet
\
sarvān
kāmān
avāpnoti
brahmalokaṃ
sa
gaccʰati
\\
Verse: 4
yas
tv
imaṃ
śrāvayed
vidvān
paṭʰate
caiva
sarvadā
\
koṭihomapʰalaṃ
labdʰvā
rudraloke
mahīyate
\\
Verse: 5
gopatʰāt
pāṇineyāya
madʰye
nr̥̄ṇāṃ
pramodinām
\
hitārtʰam
uddʰr̥to
grantʰaḥ
koṭihomas
tu
viśrutaḥ
\\
This text is part of the
TITUS
edition of
Atharva-Veda: Parisista
.
Copyright
TITUS Project
, Frankfurt a/M, 1.7.2010. No parts of this document may be republished in any form without prior permission by the copyright holder.