TITUS
Atharva-Veda: Parisista
Part No. 37
Previous part

Parisista: 31 
Pariśiṣṭa 31. koṭihomaḥ


Section: 1 
Verse: 1    oṃ devāś ca r̥ṣayaś caiva pīḍyamānā mahāsūraiḥ \ mr̥tyunā vyādʰibʰiś caiva brahmāṇam idam abruvan \\
Verse: 2    
karmaṇā kena deveśa mr̥tyur vyādʰiś ca jīyate \ aiśvaryaṃ prāpyate vāpi stʰānaṃ ca paramaṃ prabʰo \\
Verse: 3    
evam ukto mahātejā brahmā lokapitāmahaḥ \ pratyuvāceśvaraḥ sarvān viprān devagaṇaiḥ saha \\
Verse: 4    
śr̥ṇudʰvaṃ prayatāḥ sarve prāpyate yena karmaṇā \ aiśvaryam āyur ārogyaṃ putrā vijaya eva ca \\
Verse: 5    
savyāhr̥tiṃ sapraṇavāṃ gāyatrīṃ śirasā saha \ ye japanti sadā tebʰyo na bʰayaṃ vidyate kva cit \\

Section: 2 
Verse: 1    
tayā homaś ca kartavyaḥ satataṃ siddʰim iccʰatā \ yavais tilaiḥ samidbʰiś ca vrīhibʰiḥ sarṣapais tatʰā \\
Verse: 2    
atʰa cen mahatīṃ siddʰiṃ prārtʰayedʰvaṃ surottamāḥ \ purodʰasā kārayadʰvaṃ koṭihomaṃ mahāpʰalam \\
Verse: 3    
yādr̥śaṃ kr̥tavān pūrvam atʰarvā tryambakasya tu \ tādr̥śena vidʰānena koṭihomaḥ prayujyate \\
Verse: 4    
mahattvaṃ prārtʰayamānaḥ śarvo 'tʰarvāṇam abravīt \ kuruṣva mama tat karma mahattvaṃ yena labʰyate \\
Verse: 5    
aiśvaryam āyur ārogyaṃ stʰānaṃ ca paramaṃ prabʰo \ putrā lakṣmīr yaśo medʰā balaṃ pauruṣyam eva ca \\

Section: 3 
Verse: 1    
evam ukto mahātejā atʰarvā mantradarśavit \ gāyatrīṃ tapasā yuktām r̥caḥ padam itīti ha \\
Verse: 2    
[r̥caḥ padaṃ mātrayeti mantre vijñāyate hi sā] \ gāyatrī vai tripād brahma viśvarūpā ca saṃstʰitā \\
Verse: 3    
prāṇadā sarvabʰūtānāṃ dʰāraṇī yāpi nityaśaḥ \ iti niścitya manasā koṭihomaṃ prayojayat \\
Verse: 4    
samidbʰiḥ śāntavr̥kṣasya gāyatryā susamāhitaḥ \ tato mahattvam agamad aiśaryaṃ paramaṃ tatʰā \\
Verse: 5    
mahādeva iti cāsya nāma lokeṣu viśrutam \ upadravāś ca ye ke cid upagʰātās tatʰaiva ca \ sarve 'sya praśamaṃ yātāḥ skandaṃ putraṃ ca labdʰavān \\

Section: 4 
Verse: 1    
tataḥ prītas tu bʰagavāñ śaṃkaraḥ paryapr̥ccʰata \ atʰarvāṇaṃ mahāprājñaṃ koṭihomasya ko vidʰiḥ \\
Verse: 2    
caturviṃśākṣaraṃ brahma tripādaṃ lokadʰāraṇam \ sāvitraṃ tena homo 'yaṃ kr̥to me koṭisaṃmitaḥ \\
Verse: 3    
vidʰiṃ cāsya pravakṣyāmi sarvalokahitāya vai \ yatprayogād bʰavec cʰāntir vr̥ddʰiś ca paramā nr̥ṇām \\
Verse: 4    
upadraveṣu bʰūtānām āpatsu vividʰāsu ca \ koṭihomaḥ prayoktavyaḥ ketūnāṃ darśane tatʰā \\
Verse: 5    
upasargabʰaye caiva paracakrabʰaye tatʰā \ anāvr̥ṣṭibʰaye caiva koṭihomaṃ prayojayet \\

Section: 5 
Verse: 1    
ārambʰaṃ tasya kurvīta śukle cāpi titʰau śubʰe \ muhūrte vijaye caiva titʰicʰidrāṇi varjayet \\
Verse: 2    
rohiṇyāṃ vaiṣṇave tvāṣṭre pauṣṇe maitrottareṣu ca \ abʰijitpuṣyasaumyeṣu kuryāt puṇyeṣu budʰaḥ \\
Verse: 3    
atʰa cet tvarate kartuṃ koṭihomaṃ mahāpʰalam \ puṇyāhaṃ vācayitvāsya ārambʰaṃ kārayed budʰaḥ \\
Verse: 4    
aṣṭahastaṃ tu nirdiṣṭaṃ koṭihomasya kʰātakam \ tasyaivārdʰapramāṇena lakṣahome vidʰīyate \\
Verse: 5    
trirātropoṣito brahmā kr̥tvā śāntiṃ caturgaṇīm \ prokṣayet karmasiddʰyartʰaṃ vāstu śāntyudakena tu \\
Verse: 6    
mahāśāntividʰānena nirmatʰyāgniṃ samāhitaḥ \ tāvat kuryād budʰaḥ sarvaṃ yāvan no nairr̥taṃ kr̥tam \\

Section: 6 
Verse: 1    
tataḥ prabʰāte bahuśa uddʰr̥tyāgniṃ samāhitaḥ \ nirmatʰya hāvayet tatra samidʰo brāhmaṇān bahūn \\
Verse: 2    
śataṃ sahasraṃ koṭiṃ viṃśatir daśa dvijāḥ \ juhuyuḥ śāntavr̥kṣasya samidʰo gʰr̥tasaṃyutāḥ \\
Verse: 3    
svayaṃ vāpi yajed brahmā savitāraṃ dinedine \ pākayajñavidʰānena mantraś cātra viṣāsahim \\
Verse: 4    
śāntikāmo yavaiḥ kuryāt tilaiḥ pāpāpanuttaye \ samidbʰiḥ sarvakāmas tu bilvaiḥ prāpnoti kāñcanam \\
Verse: 5    
labʰate śriyam agryāṃ tu padmais tejo gʰr̥tena tu \ dadʰnā tu labʰate putrān payasā brahmavarcasam \\

Section: 7 
Verse: 1    
haviṣyabʰojino dāntāḥ śuklāmbaradʰarās tatʰā \ hāvakā niyatāḥ sarve bʰaveyur brahmacāriṇaḥ \\
Verse: 2    
āraṇyam upayuñjānaḥ payasā vāpi vartayet \ pʰalāhāro 'pi brahmā koṭihomaṃ samācaret \\
Verse: 3    
pratyekaṃ caiva hotr̥̄ṇāṃ dātavyā dakṣiṇā tataḥ \ niṣko aśvo gaur vāsaś ca hiraṇyaṃ vāpi śaktitaḥ \\
Verse: 4    
yaś caivāpi bʰaved brahmā prayoktā sarvakarmaṇām \ sarvasvaṃ tasya deyaṃ syād dʰiraṇyaṃ vāpi tatsamam \\
Verse: 5    
koṭihome samāpte tu yajed grahagaṇān budʰaḥ \ kārayed amr̥tāṃ caiva gʰr̥takambalam eva ca \\

Section: 8 
Verse: 1    
kāryāmr̥tā mr̥tyubʰaye gʰr̥takambalasaṃyutā \ paracakrāgame tv aindrī gʰr̥takambala[m] eva ca \\
Verse: 2    
raudrī sarvādbʰutotpattau gʰr̥takambalasaṃyutā \ [salilā salilakṣaye gʰr̥takambala eva ca \\]
Verse: 3    
gʰr̥takambalapr̥ṣṭʰā ca salilā salilakṣaye \ yenayena tu kāmena koṭihomaṃ prayojayet \\
Verse: 4    
āmnātaṃ tatra yat karma tad ante kārayed budʰaḥ \ eṣa eva vidʰir dr̥ṣṭo abʰicāre vidʰīyate \\
Verse: 5    
pratilomayātra homaḥ sāvitryā tilasarṣapaiḥ \ ārambʰaṃ tasya gʰoreṣu nakṣatreṣu dineṣu ca \\
Verse: 6    
kārayet kr̥ṣṇapakṣasya titʰicʰidreṣu sarvadā \ magʰāśleṣā tatʰā mūlaṃ revaty ārdrā ca sarvadā \\

Section: 9 
Verse: 1    
darbʰārtʰe tu śarān kuryād gʰr̥tārtʰe tailam ucyate \ svāhākāre tu pʰaṭkāro veṇyādyāḥ syuś caturdaśa \\
Verse: 2    
cāṇḍālāgnau citāgnau sūtikāgnāv atʰāpi \ hāvayed gʰoravr̥kṣāṇāṃ samidʰas tailasaṃyutāḥ \\
Verse: 3    
raktoṣṇīṣī raktavāsāḥ kr̥ṣṇāmbaradʰaro 'pi \ juhuyād vāmahastena samidʰo dakṣiṇāmukʰaḥ \\
Verse: 4    
kʰādirāgnau madʰūccʰiṣṭe kr̥tvā pratikr̥tiṃ ripoḥ \ tāpayet pratilomāṃ tu sāvitrīṃ manasā japet \\
Verse: 5    
kaṇṭʰe śūlārpitāṃ kr̥tvā tāpayet tu dinedine \ yāvac cʰatrur vaśaṃ yāti vilīnāyāṃ vinaśyati \\

Section: 10 
Verse: 1    
evaṃproktavidʰānena koṭihomasya śaṃkaraḥ \ prītimān ucyate yena tac cʰubʰaṃ bʰautikaṃ dadau \\
Verse: 2    
atʰarvā bʰautikaṃ labdʰvā śiṣyebʰyas tat punar dadau \ śubʰaṃ mokṣakaraṃ puṇyaṃ priyaṃ paśupater vratam \\
Verse: 3    
etaj jñātvā tu yaḥ samyak koṭihomaṃ prayojayet \ sarvān kāmān avāpnoti brahmalokaṃ sa gaccʰati \\
Verse: 4    
yas tv imaṃ śrāvayed vidvān paṭʰate caiva sarvadā \ koṭihomapʰalaṃ labdʰvā rudraloke mahīyate \\
Verse: 5    
gopatʰāt pāṇineyāya madʰye nr̥̄ṇāṃ pramodinām \ hitārtʰam uddʰr̥to grantʰaḥ koṭihomas tu viśrutaḥ \\


Next part



This text is part of the TITUS edition of Atharva-Veda: Parisista.

Copyright TITUS Project, Frankfurt a/M, 1.7.2010. No parts of this document may be republished in any form without prior permission by the copyright holder.