TITUS
Atharva-Veda: Parisista
Part No. 38
Previous part

Parisista: 32 
Pariśiṣṭa 32. gaṇamālā


Section: 1    oṃ bʰūs tat savituḥ śaṃ no devīḥ śāntā dyauḥ śaṃ na indrāgnī śaṃ no vāto vātu uṣā apa svasus tama iti śāntigaṇaḥ \\

Section: 2    
kr̥tyāpratiharaṇo dūṣyā dūṣir asi īśānāṃ tvā samaṃ jyotir uto asy abandʰukr̥d ye purastāt suparṇas tvā yāṃ te cakruḥ pratīcīnapʰalo yad duṣkr̥tam ayaṃ pratisaro yāṃ kalpayantīti kr̥tyāpratiharaṇāni \\ iti kr̥tyāgaṇaḥ \\

Section: 3    
cātanaḥ stuvānam idaṃ havir ye 'māvāsyām upa prāgān niḥsālām arāyakṣayaṇaṃ śaṃ no devī pr̥śniparṇy ā paśyati tānt satyaujās tvayā pūrvaṃ purastād yukto antardāve juhuta prāgnaye rakṣohaṇam ity anuvākaś cātanāni \\ iti cātanagaṇaḥ \\

Section: 4    
mātr̥nāmā divyo gandʰarva ā paśyatīmaṃ me agne yau te māteti mātr̥nāmāni \\ iti mātr̥gaṇaḥ \\

Section: 5    
vāstoṣpatīya āśānām āśāpālebʰya ihaiva dʰruvām r̥dʰaṅmantro yonim uta putraḥ pitaram indrasya gr̥ho 'sīti catasro dive svāhāśamavarma me pr̥tʰivyai śrotrāyeti dʰanvānīti dve ūrjaṃ bibʰrad iti ṣaṭsatyaṃ br̥had ity anuvāko vāstoṣpatīyāni \\ iti vāstugaṇaḥ \\

Section: 6    
pāpmahā vi devā jarasāvr̥tam apa naḥ śośucad agʰam ava pāpmann iti pāpmahā \\ iti pāpmahā gaṇaḥ \\

Section: 7    
takmanāśano jarāyujaḥ pratʰamo yad agnir ud agātāṃ daśavr̥kṣa muñca kṣetriyāt tvā hariṇasya ragʰuṣyado muñcāmi tvā bʰavāśarvau manve vāṃ yo giriṣu dive svāhāgnis takmānam agner ivāsyāva pāpmant sr̥jāva jyām iva varaṇo vārayātā imaṃ yavaṃ vidradʰasya balāsasya namo rūrāyeti dve śīrṣaktiṃ śīrṣāmayam iti takmanāśanāni \\ iti takmanāśanagaṇaḥ \\

Section: 8    
duḥsvapnanāśanāni dauṣvapnyaṃ daurjīvityaṃ paro 'paihi yo na jīvo 'si pary āvarte duṣvapnyād yat svapne annam aśnami yo na stāyad dipsati yo naḥ suptāṃ jāgrato yan me manso duṣvapnyaṃ kāma svapnaṃ suptvā vidma te svapneti trayaḥ paryāyā duḥsvapnanāśanāni \\ iti duḥsvapnanāśanagaṇaḥ \\

Section: 9    
āyuṣyo yatʰā dyauḥ prāṇāpānāv ojo 'si tubʰyam evākṣībʰyāṃ te muñcāmi tvota devā āvatas ta upa priyam antakāya mr̥tyava ā rabʰasva prāṇāya namo viṣāsahim ity āyuṣyāṇi \\ iti āyuṣyagaṇaḥ \\

Section: 10    
varcasyo ye triṣaptā asmin vasu prātar agniṃ hastivarcasaṃ siṃhe vyāgʰre yaśo havir yaśasaṃ mendro girāv aragarāṭeṣu yatʰā somaḥ prātaḥsavane yac ca varco akṣeṣu yena mahānagʰnyā jagʰanam iti varcasyāni \\ iti varcasyagaṇaḥ \\

Section: 11    
svastyayano amūḥ pāre pātaṃ na indrāpūṣaṇā tvaṣṭā me daivyaṃ yena soma namo devavadʰebʰyo 'bʰayaṃ mitrāvaruṇāv upa prāgāt sahasrākṣo 'namitraṃ no adʰarād yamomr̥tyur br̥haspatir naḥ pari pātu tyam ū ṣu trātāram indraḥ sutrāmā sa sutrāmā ā mandrair indra marmāṇi te varma me dyāvāpr̥tʰivī aindrāgnaṃ varma girayas te yat te madʰyaṃ yās te prācīr naḥ paścād iti svastyayanāni \\ iti svastyayanagaṇaḥ \\

Section: 12    
abʰayaḥ svastidā viśāṃ brāhmaṇena paryuktāsi na arvā reṇukakāṭo abʰayaṃ mitrāvaruṇāv abʰayaṃ dyāvāpr̥tʰivī asmai grāmāya hataṃ tardaṃ pūṣemā āśā indraḥ sutrāmā maitaṃ pantʰāṃ svastidā viśāṃ patir nama te gʰoṣiṇībʰya ā te rāṣṭram idam uc cʰreyo yata indra bʰayāmaha ity abʰayāni \\ ity abʰayagaṇaḥ \\

Section: 13    
aparājito vidmā śarasya no cidann adārasr̥t svastidā saṃśitaṃ me tvayā manyo yas te manyo etā devasenā avamanyur nirhastaḥ pari vartmāny abʰibʰūr indro jāyaty abʰi tvendrety aparājitāni \\ ity aparājitagaṇaḥ \\

Section: 14    
śarmavarmā yaḥ sapatna itaś ca yad amutaś cāpendra dviṣato yūyaṃ naḥ pravata imam agna āyuṣe tisro devīr uruvyacā no indrasya śarmāsīti uttamāṃ varjayitvā yena devā asurāṇām anaḍudbʰyas tvam iti dve tanūṣ ṭe vājin vājasya nu prasave devānāṃ patnīr adʰi brūhi rakṣohaṇaṃ vājinaṃ ye srāktyaṃ varma me dyāvāpr̥ṭʰivī aindrāgnaṃ varma bahulaṃ varma mahyam ayaṃ mitraḥ pr̥tʰivyod akrāmad aspatnaṃ purastād iti śarmavarmā \\ iti śarmavarmā gaṇaḥ \\

Section: 15    
devapurā ye purastād brahma jajñānaṃ sahasradʰāra evāgnir pātu agniṃ te vasuvantaṃ mitraḥ pr̥tʰivyod akrāmad apa ny adʰuḥ pauruṣeyaṃ vadʰaṃ jitam asmākam iti devapurīyaḥ \\ iti devapurīyagaṇaḥ \\

Section: 16    
rudro ye 'syāṃ prācī dig itirudragaṇaḥ \\ iti rudragaṇaḥ \\

Section: 17    
raudro rudra jalāṣabʰeṣaja ye 'syāṃ prācī dig ud itas trayo akraman bʰavāśarvau manve vāṃ brahma jajñānam anāptā ye sahasradʰāra eva grīṣmo hemanto anaḍudbʰyas tvaṃ mahyam āpo vaiśvānaro yamo mr̥tyur yāṃ te rudra yo agnau rudro bʰavāśarvau mr̥ḍataṃ bʰavāśarvāv idaṃ brūmo yas te sarpo vr̥ścikas tasmai prācyā diśo antardeśād iti raudragaṇaḥ \\ iti raudragaṇaḥ \\

Section: 18    
citrāgaṇo no vidann adārasr̥t svastidā viśām amūhoāre agʰadviṣṭā agne yat te tapa iti pañca sūktāni rudra jalāṣabʰeṣaja ye 'syāṃ prācī dig vi devā uta devā agner manva itiprabʰr̥tīni mr̥gārasūktāny uttamaṃ varjayitvāpa naḥ śośucad agʰaṃ pr̥tʰivyām agnaye mamāgne vrahma jajñānam anāptā ye sahasradʰāre savitā prasavānāṃ nava prāṇān pātaṃ nas tvaṣṭā me yena soma namo devavadʰebʰyo 'bʰayaṃ mitrāvaruṇāv upa prāgāt sahasrākṣaḥ siṃhe vyāgʰre 'bʰayaṃ dyāvāpr̥tʰivī grīṣmo hemanto 'naḍudbʰyas tvaṃ mahyam āpo vaiśvānaro yamo mr̥tyur abʰi tvendra viśvajit trāyamāṇāyai imaṃ me agne viṣāṇā pāśān śakadʰūmaṃ somārudreti dve br̥haspatir nas tyam ū ṣu trātāram indraḥ sutrāmā ā mandrair indra marmāṇi te antakāya mr̥tyavā ā rabʰasvāyaṃ pratisaro 'yaṃ me varaṇo bʰavāśarvau mr̥ḍataṃ prāṇāya namo 'gniṃ brūma ity artʰasūktaṃ satyaṃ br̥had iti dve pratʰame girayas te yat te madʰyaṃ yās te prācīr naḥ paścād grīṣmas te bʰūme varṣāṇy upastʰās te bʰūme mātaḥ sahasraśr̥ṅgo vr̥ṣabʰo jātavedā pra gāma patʰo yo yajñasya tasmai prācyā diśo antardeśād iti paryāyaś citrāgaṇaḥ \\ iti citrāgaṇaḥ \\

Section: 19    
patnīvanto aditir dyauḥ sinīvāli kuhūṃ devīm iti trīṇi sūktāni patnīvantaḥ \\ iti patnīvantagaṇaḥ \\

Section: 19b    
svasti mātra indra juṣasvāyā viṣṭʰā śive te stāṃ pādābʰyāṃ te saṃ te śirṣṇo vatso virāja ity ekā uccā patantam iti dve bʰūyān indro viṣāsahiṃ sahamānam ity ādityagaṇaḥ \\

Section: 20    
śaṃ no devī śaṃ na indrāgnī śaṃ no vāto vātu śāntā dyauḥ pippalādiśāntigaṇaḥ \\ iti pippalā[di]śāntigaṇaḥ \\

Section: 21    
gane yad iti pañca sūktāni pañcāpatyāni bʰavanti pāñcajanyāni bʰavanti pāñcāpatyo gaṇaḥ \\ iti pañcāpatyagaṇaḥ \\

Section: 22    
ambayo yanti śambʰumayobʰubʰyāṃ brahma jajñānam asya vāmasya yo rohita ud asya krtavo mūrdʰāham iti dve sūkte viṣāsahim iti salilagaṇaḥ \\ iti salilagaṇaḥ \\

Section: 23    
ye triṣaptā iti viśvakarmā gaṇaḥ \\

Section: 24    
agʰadviṣṭā devajātā śaṃ no devī varaṇo vārayā[tai] pippalī vidradʰasya babʰrava iti gaṇakarmā gaṇo bʰaisajyaś ca bʰavati \\ iti bʰaiṣajyagaṇaḥ \\

Section: 25    
ayaṃ te yonir ā no bʰara dʰītī ya ity artʰasūktam uttʰāpano gaṇaḥ \\ ity uttʰāpanagaṇaḥ \\

Section: 26    
ambayo yanti śambʰumayobʰū hiraṇyavarṇā niḥsālāṃ ye agnayo brahma jajñānam ity ekaita devā mr̥gārasūktāny uttamaṃ varjayitvāpa naḥ śośucad agʰaṃ punantu sasruṣīr himavataḥ pra sravanti vāyog pūtaḥ pavitreṇa śaṃ ca no mayaś ca no 'naḍudbʰyas tvaṃ mahyam āpo vaiśvānaro raśmibʰir yamo mr̥tyur viśvajit saṃjñānaṃ no yady antarikṣe punar maitv indriyaṃ śivā naḥ śaṃ no vāto vātu agniṃ brūmo vanaspatīn iti śāntigaṇaḥ \\ iti sarvaiḥ sūktaiḥ kauśikoktabr̥haccʰāntigaṇaḥ \\

Section: 27    
ambayo yanti śambʰumayobʰū hiraṇyavarṇā uta devā yady antarikṣe punar naitv indriyaṃ śivā naḥ śaṃ no vāto vātv agniṃ brūmo vanaspatīn iti śāntātīyo lagʰuśāntigaṇaḥ \\

Section: 28    
ye triṣaptā mamāgne varcaḥ prātar agniṃ girāv aragarāṭeṣu divas pr̥tʰivyā hastivarcasaṃ siṃhe vyāgʰre yaśo havir yas te gandʰa iti tisr̥bʰir varcasyagaṇaḥ \\

Section: 29    
asurā manuṣyā no vidan namo devavadʰebʰya ity abʰayagaṇaḥ \\

Section: 30    
bʰūto bʰūteṣv iti rājānam abʰiṣekagaṇaḥ \\

Section: 31    
[ya] āśānām āśāpālebʰyo agner manva iti sapta sūktāni oṣadʰayaḥ somarājñīr vaiśvānaro na ā gamac cʰumbʰanī dyāvāpr̥tʰivī yad arvācī[na]m agniṃ brūmo vanaspatīn iti muñcantu bʰavāśārvā devīr yan mātalī ratʰakrītam ity etāś catasro varjayitvā aṃholiṅgagaṇaḥ \\


Next part



This text is part of the TITUS edition of Atharva-Veda: Parisista.

Copyright TITUS Project, Frankfurt a/M, 1.7.2010. No parts of this document may be republished in any form without prior permission by the copyright holder.