TITUS
Atharva-Veda: Parisista
Part No. 38
Parisista: 32
Pariśiṣṭa
32.
gaṇamālā
Section: 1
oṃ
bʰūs
tat
savituḥ
śaṃ
no
devīḥ
śāntā
dyauḥ
śaṃ
na
indrāgnī
śaṃ
no
vāto
vātu
uṣā
apa
svasus
tama
iti
śāntigaṇaḥ
\\
Section: 2
kr̥tyāpratiharaṇo
dūṣyā
dūṣir
asi
īśānāṃ
tvā
samaṃ
jyotir
uto
asy
abandʰukr̥d
ye
purastāt
suparṇas
tvā
yāṃ
te
cakruḥ
pratīcīnapʰalo
yad
duṣkr̥tam
ayaṃ
pratisaro
yāṃ
kalpayantīti
kr̥tyāpratiharaṇāni
\\
iti
kr̥tyāgaṇaḥ
\\
Section: 3
cātanaḥ
stuvānam
idaṃ
havir
ye
'māvāsyām
upa
prāgān
niḥsālām
arāyakṣayaṇaṃ
śaṃ
no
devī
pr̥śniparṇy
ā
paśyati
tānt
satyaujās
tvayā
pūrvaṃ
purastād
yukto
antardāve
juhuta
prāgnaye
rakṣohaṇam
ity
anuvākaś
cātanāni
\\
iti
cātanagaṇaḥ
\\
Section: 4
mātr̥nāmā
divyo
gandʰarva
ā
paśyatīmaṃ
me
agne
yau
te
māteti
mātr̥nāmāni
\\
iti
mātr̥gaṇaḥ
\\
Section: 5
vāstoṣpatīya
āśānām
āśāpālebʰya
ihaiva
dʰruvām
r̥dʰaṅmantro
yonim
uta
putraḥ
pitaram
indrasya
gr̥ho
'sīti
catasro
dive
svāhāśamavarma
me
pr̥tʰivyai
śrotrāyeti
dʰanvānīti
dve
ūrjaṃ
bibʰrad
iti
ṣaṭsatyaṃ
br̥had
ity
anuvāko
vāstoṣpatīyāni
\\
iti
vāstugaṇaḥ
\\
Section: 6
pāpmahā
vi
devā
jarasāvr̥tam
apa
naḥ
śośucad
agʰam
ava
mā
pāpmann
iti
pāpmahā
\\
iti
pāpmahā
gaṇaḥ
\\
Section: 7
takmanāśano
jarāyujaḥ
pratʰamo
yad
agnir
ud
agātāṃ
daśavr̥kṣa
muñca
kṣetriyāt
tvā
hariṇasya
ragʰuṣyado
muñcāmi
tvā
bʰavāśarvau
manve
vāṃ
yo
giriṣu
dive
svāhāgnis
takmānam
agner
ivāsyāva
mā
pāpmant
sr̥jāva
jyām
iva
varaṇo
vārayātā
imaṃ
yavaṃ
vidradʰasya
balāsasya
namo
rūrāyeti
dve
śīrṣaktiṃ
śīrṣāmayam
iti
takmanāśanāni
\\
iti
takmanāśanagaṇaḥ
\\
Section: 8
duḥsvapnanāśanāni
dauṣvapnyaṃ
daurjīvityaṃ
paro
'paihi
yo
na
jīvo
'si
pary
āvarte
duṣvapnyād
yat
svapne
annam
aśnami
yo
na
stāyad
dipsati
yo
naḥ
suptāṃ
jāgrato
yan
me
manso
duṣvapnyaṃ
kāma
svapnaṃ
suptvā
vidma
te
svapneti
trayaḥ
paryāyā
duḥsvapnanāśanāni
\\
iti
duḥsvapnanāśanagaṇaḥ
\\
Section: 9
āyuṣyo
yatʰā
dyauḥ
prāṇāpānāv
ojo
'si
tubʰyam
evākṣībʰyāṃ
te
muñcāmi
tvota
devā
āvatas
ta
upa
priyam
antakāya
mr̥tyava
ā
rabʰasva
prāṇāya
namo
viṣāsahim
ity
āyuṣyāṇi
\\
iti
āyuṣyagaṇaḥ
\\
Section: 10
varcasyo
ye
triṣaptā
asmin
vasu
prātar
agniṃ
hastivarcasaṃ
siṃhe
vyāgʰre
yaśo
havir
yaśasaṃ
mendro
girāv
aragarāṭeṣu
yatʰā
somaḥ
prātaḥsavane
yac
ca
varco
akṣeṣu
yena
mahānagʰnyā
jagʰanam
iti
varcasyāni
\\
iti
varcasyagaṇaḥ
\\
Section: 11
svastyayano
amūḥ
pāre
pātaṃ
na
indrāpūṣaṇā
tvaṣṭā
me
daivyaṃ
yena
soma
namo
devavadʰebʰyo
'bʰayaṃ
mitrāvaruṇāv
upa
prāgāt
sahasrākṣo
'namitraṃ
no
adʰarād
yamomr̥tyur
br̥haspatir
naḥ
pari
pātu
tyam
ū
ṣu
trātāram
indraḥ
sutrāmā
sa
sutrāmā
ā
mandrair
indra
marmāṇi
te
varma
me
dyāvāpr̥tʰivī
aindrāgnaṃ
varma
girayas
te
yat
te
madʰyaṃ
yās
te
prācīr
mā
naḥ
paścād
iti
svastyayanāni
\\
iti
svastyayanagaṇaḥ
\\
Section: 12
abʰayaḥ
svastidā
viśāṃ
brāhmaṇena
paryuktāsi
na
tā
arvā
reṇukakāṭo
abʰayaṃ
mitrāvaruṇāv
abʰayaṃ
dyāvāpr̥tʰivī
asmai
grāmāya
hataṃ
tardaṃ
pūṣemā
āśā
indraḥ
sutrāmā
maitaṃ
pantʰāṃ
svastidā
viśāṃ
patir
nama
te
gʰoṣiṇībʰya
ā
te
rāṣṭram
idam
uc
cʰreyo
yata
indra
bʰayāmaha
ity
abʰayāni
\\
ity
abʰayagaṇaḥ
\\
Section: 13
aparājito
vidmā
śarasya
mā
no
cidann
adārasr̥t
svastidā
saṃśitaṃ
me
tvayā
manyo
yas
te
manyo
etā
devasenā
avamanyur
nirhastaḥ
pari
vartmāny
abʰibʰūr
indro
jāyaty
abʰi
tvendrety
aparājitāni
\\
ity
aparājitagaṇaḥ
\\
Section: 14
śarmavarmā
yaḥ
sapatna
itaś
ca
yad
amutaś
cāpendra
dviṣato
yūyaṃ
naḥ
pravata
imam
agna
āyuṣe
tisro
devīr
uruvyacā
no
indrasya
śarmāsīti
uttamāṃ
varjayitvā
yena
devā
asurāṇām
anaḍudbʰyas
tvam
iti
dve
tanūṣ
ṭe
vājin
vājasya
nu
prasave
devānāṃ
patnīr
adʰi
brūhi
rakṣohaṇaṃ
vājinaṃ
ye
srāktyaṃ
varma
me
dyāvāpr̥ṭʰivī
aindrāgnaṃ
varma
bahulaṃ
varma
mahyam
ayaṃ
mitraḥ
pr̥tʰivyod
akrāmad
aspatnaṃ
purastād
iti
śarmavarmā
\\
iti
śarmavarmā
gaṇaḥ
\\
Section: 15
devapurā
ye
purastād
brahma
jajñānaṃ
sahasradʰāra
evāgnir
mā
pātu
agniṃ
te
vasuvantaṃ
mitraḥ
pr̥tʰivyod
akrāmad
apa
ny
adʰuḥ
pauruṣeyaṃ
vadʰaṃ
jitam
asmākam
iti
devapurīyaḥ
\\
iti
devapurīyagaṇaḥ
\\
Section: 16
rudro
ye
'syāṃ
prācī
dig
itirudragaṇaḥ
\\
iti
rudragaṇaḥ
\\
Section: 17
raudro
rudra
jalāṣabʰeṣaja
ye
'syāṃ
prācī
dig
ud
itas
trayo
akraman
bʰavāśarvau
manve
vāṃ
brahma
jajñānam
anāptā
ye
sahasradʰāra
eva
grīṣmo
hemanto
anaḍudbʰyas
tvaṃ
mahyam
āpo
vaiśvānaro
yamo
mr̥tyur
yāṃ
te
rudra
yo
agnau
rudro
bʰavāśarvau
mr̥ḍataṃ
bʰavāśarvāv
idaṃ
brūmo
yas
te
sarpo
vr̥ścikas
tasmai
prācyā
diśo
antardeśād
iti
raudragaṇaḥ
\\
iti
raudragaṇaḥ
\\
Section: 18
citrāgaṇo
mā
no
vidann
adārasr̥t
svastidā
viśām
amūhoāre
agʰadviṣṭā
agne
yat
te
tapa
iti
pañca
sūktāni
rudra
jalāṣabʰeṣaja
ye
'syāṃ
prācī
dig
vi
devā
uta
devā
agner
manva
itiprabʰr̥tīni
mr̥gārasūktāny
uttamaṃ
varjayitvāpa
naḥ
śośucad
agʰaṃ
pr̥tʰivyām
agnaye
mamāgne
vrahma
jajñānam
anāptā
ye
sahasradʰāre
savitā
prasavānāṃ
nava
prāṇān
pātaṃ
nas
tvaṣṭā
me
yena
soma
namo
devavadʰebʰyo
'bʰayaṃ
mitrāvaruṇāv
upa
prāgāt
sahasrākṣaḥ
siṃhe
vyāgʰre
'bʰayaṃ
dyāvāpr̥tʰivī
grīṣmo
hemanto
'naḍudbʰyas
tvaṃ
mahyam
āpo
vaiśvānaro
yamo
mr̥tyur
abʰi
tvendra
viśvajit
trāyamāṇāyai
imaṃ
me
agne
viṣāṇā
pāśān
śakadʰūmaṃ
somārudreti
dve
br̥haspatir
nas
tyam
ū
ṣu
trātāram
indraḥ
sutrāmā
ā
mandrair
indra
marmāṇi
te
antakāya
mr̥tyavā
ā
rabʰasvāyaṃ
pratisaro
'yaṃ
me
varaṇo
bʰavāśarvau
mr̥ḍataṃ
prāṇāya
namo
'gniṃ
brūma
ity
artʰasūktaṃ
satyaṃ
br̥had
iti
dve
pratʰame
girayas
te
yat
te
madʰyaṃ
yās
te
prācīr
mā
naḥ
paścād
grīṣmas
te
bʰūme
varṣāṇy
upastʰās
te
bʰūme
mātaḥ
sahasraśr̥ṅgo
vr̥ṣabʰo
jātavedā
mā
pra
gāma
patʰo
yo
yajñasya
tasmai
prācyā
diśo
antardeśād
iti
paryāyaś
citrāgaṇaḥ
\\
iti
citrāgaṇaḥ
\\
Section: 19
patnīvanto
aditir
dyauḥ
sinīvāli
kuhūṃ
devīm
iti
trīṇi
sūktāni
patnīvantaḥ
\\
iti
patnīvantagaṇaḥ
\\
Section: 19b
svasti
mātra
indra
juṣasvāyā
viṣṭʰā
śive
te
stāṃ
pādābʰyāṃ
te
saṃ
te
śirṣṇo
vatso
virāja
ity
ekā
uccā
patantam
iti
dve
bʰūyān
indro
viṣāsahiṃ
sahamānam
ity
ādityagaṇaḥ
\\
Section: 20
śaṃ
no
devī
śaṃ
na
indrāgnī
śaṃ
no
vāto
vātu
śāntā
dyauḥ
pippalādiśāntigaṇaḥ
\\
iti
pippalā[di]śāntigaṇaḥ
\\
Section: 21
gane
yad
iti
pañca
sūktāni
pañcāpatyāni
bʰavanti
pāñcajanyāni
bʰavanti
pāñcāpatyo
gaṇaḥ
\\
iti
pañcāpatyagaṇaḥ
\\
Section: 22
ambayo
yanti
śambʰumayobʰubʰyāṃ
brahma
jajñānam
asya
vāmasya
yo
rohita
ud
asya
krtavo
mūrdʰāham
iti
dve
sūkte
viṣāsahim
iti
salilagaṇaḥ
\\
iti
salilagaṇaḥ
\\
Section: 23
ye
triṣaptā
iti
viśvakarmā
gaṇaḥ
\\
Section: 24
agʰadviṣṭā
devajātā
śaṃ
no
devī
varaṇo
vārayā[tai]
pippalī
vidradʰasya
yā
babʰrava
iti
gaṇakarmā
gaṇo
bʰaisajyaś
ca
bʰavati
\\
iti
bʰaiṣajyagaṇaḥ
\\
Section: 25
ayaṃ
te
yonir
ā
no
bʰara
dʰītī
vā
ya
ity
artʰasūktam
uttʰāpano
gaṇaḥ
\\
ity
uttʰāpanagaṇaḥ
\\
Section: 26
ambayo
yanti
śambʰumayobʰū
hiraṇyavarṇā
niḥsālāṃ
ye
agnayo
brahma
jajñānam
ity
ekaita
devā
mr̥gārasūktāny
uttamaṃ
varjayitvāpa
naḥ
śośucad
agʰaṃ
punantu
mā
sasruṣīr
himavataḥ
pra
sravanti
vāyog
pūtaḥ
pavitreṇa
śaṃ
ca
no
mayaś
ca
no
'naḍudbʰyas
tvaṃ
mahyam
āpo
vaiśvānaro
raśmibʰir
yamo
mr̥tyur
viśvajit
saṃjñānaṃ
no
yady
antarikṣe
punar
maitv
indriyaṃ
śivā
naḥ
śaṃ
no
vāto
vātu
agniṃ
brūmo
vanaspatīn
iti
śāntigaṇaḥ
\\
iti
sarvaiḥ
sūktaiḥ
kauśikoktabr̥haccʰāntigaṇaḥ
\\
Section: 27
ambayo
yanti
śambʰumayobʰū
hiraṇyavarṇā
uta
devā
yady
antarikṣe
punar
naitv
indriyaṃ
śivā
naḥ
śaṃ
no
vāto
vātv
agniṃ
brūmo
vanaspatīn
iti
śāntātīyo
lagʰuśāntigaṇaḥ
\\
Section: 28
ye
triṣaptā
mamāgne
varcaḥ
prātar
agniṃ
girāv
aragarāṭeṣu
divas
pr̥tʰivyā
hastivarcasaṃ
siṃhe
vyāgʰre
yaśo
havir
yas
te
gandʰa
iti
tisr̥bʰir
varcasyagaṇaḥ
\\
Section: 29
yā
asurā
manuṣyā
mā
no
vidan
namo
devavadʰebʰya
ity
abʰayagaṇaḥ
\\
Section: 30
bʰūto
bʰūteṣv
iti
rājānam
abʰiṣekagaṇaḥ
\\
Section: 31
[ya]
āśānām
āśāpālebʰyo
agner
manva
iti
sapta
sūktāni
yā
oṣadʰayaḥ
somarājñīr
vaiśvānaro
na
ā
gamac
cʰumbʰanī
dyāvāpr̥tʰivī
yad
arvācī[na]m
agniṃ
brūmo
vanaspatīn
iti
muñcantu
nā
bʰavāśārvā
yā
devīr
yan
mātalī
ratʰakrītam
ity
etāś
catasro
varjayitvā
aṃholiṅgagaṇaḥ
\\
This text is part of the
TITUS
edition of
Atharva-Veda: Parisista
.
Copyright
TITUS Project
, Frankfurt a/M, 1.7.2010. No parts of this document may be republished in any form without prior permission by the copyright holder.