TITUS
Atharva-Veda: Parisista
Part No. 39
Previous part

Parisista: 33 
Pariśiṣṭa 33. gʰr̥takambalam


Section: 1 
Verse: 1    oṃ brahmaṇe brahmavedāya namaskr̥tvā svayaṃbʰuve \ gʰr̥takambalaṃ pravakṣyāmi brahmaṇo nigado yatʰā \\
Verse: 2    
br̥haspatir mahendrāya cakāra gʰr̥takambalam \\
Verse: 13    
atʰendro ha asuraiḥ parājitaś cintām āpede
Verse: 4    
taṃ savitābravīt prāyaścittaṃ kuruṣvāpratiruddʰo bʰaviṣyasīti
Verse: 5    
tam indro 'bravīt \\ bʰagavan tvam evāpratiruddʰaḥ prāyaścittaṃ kurv iti \\
Verse: 6    
sa prāyaścittam akarot
Verse: 7    
puṇye nakṣatre bārhaspatye muhūrte 'bʰijity audumbaraṃ kumbʰaṃ droṇena sāḍʰakena pūrayitvā tasminn eva vāsaprabʰr̥tayaḥ oṣadʰayo darbʰaprabʰr̥tayaś ca bilvagaurasarṣapāś cety etān saṃbʰārān saṃbʰr̥tya gʰr̥takumbʰaṃ barhiṣy ādʰāyaitair gaṇair ājyaṃ juhuyāt \\
Verse: 8    
pra pateta ity ekenāṅgādaṅgāc cʰamalam avalikʰya sapatnaṃ bʰrātr̥vyaṃ hr̥daye imarmaṇi vāsināvidʰya gomayena kāṣāyeṇa vāccʰādya śānter apratigʰātakaṃ karma tato jyeṣṭʰaṃ gʰr̥takambalaṃ brahmaṇaḥ putram akarot
Verse: 9    
tasya ha etasya gʰr̥takambalasya sāvitrīgaṇaśarīrasya śantātīyaḥ śiraḥ triṣaptīyo mukʰaṃ rudraraudrau cakṣuṣī gʰr̥taliṅga āsyaṃ nairr̥to jihvā dantoṣṭʰāv abʰayāparājitau kr̥tyādūṣaṇacātanau śrotre śarmavarmasvastyayanau bāhū mātr̥nāmavāṣṭoṣpatyau pādau....pāyuś ca bʰaiṣajyaṃ nyāyaḥ prāṇāpānāv iti mīmāṃsata ity
Verse: 10    
eṣa ha vai jyeṣṭʰo gʰr̥takambalo brahmaṇaḥ putro 'parājitagaṇeneṣṭvendro 'surān ajayan mr̥tyum alakṣmīm arātiṃ duḥsvapnadurbʰūtāny ajayad
Verse: 11    
yatʰā caivaṃvidvān gʰr̥takambalaṃ kurute sarvakāmān āpnoti sarvavyādʰirahito bʰavati brahmalokam avāpnotīti brāhmaṇam \\

Section: 2 
Verse: 1    
yadā sarvam idaṃ vyāptam asurair nāvaśeṣitam \ stʰātuṃ devāḥ parābʰūtās te 'tʰarvāṇam upāgatāḥ \\
Verse: 2    
karmādy ekaṃ kuruṣva tvaṃ yad bʰr̥gvaṅgirasor matam \ asurāṇāṃ vadʰārtʰāyety uktaḥ kartātʰa so 'bʰavat \\
Verse: 3    
paracakropasr̥ṣṭasya rājño vijayam iccʰataḥ \ pratiruddʰasya bʰūyaḥ śrīkāmasyeccʰataḥ śriyam \\
Verse: 4    
prādurbʰāvādbʰutānāṃ ca grahāṇāṃ vigrahe tatʰā \ śaṅkamāno 'bʰicārād kārayed gʰr̥takambalam \\
Verse: 5    
gʰr̥tamātrā tu vijñeyā māgadʰaprastʰasaṃmitā \ śatāni pañca droṇānāṃ palaikaśatam eva \\

Section: 3 
Verse: 1    
[sarvapāpapraṇāśāya sarvakāmārtʰasiddʰaye \ sarvarogakṣayārtʰāya prayojyo gʰr̥takambalaḥ] \\
Verse: 2    
gʰr̥tapramāṇaṃ vakṣyāmi māṣakaṃ pañcakr̥ṣṇalam \ māṣakāṇi catuhṣaṣṭiḥ palam ekaṃ vidʰīyate \\
Verse: 3    
dvātriṃśatpalakaṃ prastʰaṃ māgadʰaiḥ parikīrtitam \ āḍʰakaṃ tu catuḥprastʰaṃ caturbʰir droṇam āḍʰakaiḥ \\
Verse: 4    
droṇapramāṇaṃ vijñeyaṃ brahmaṇā nirmitaṃ purā \ dvādaśābʰyadʰikair nityaṃ palānāṃ pañcabʰiḥ śataiḥ \\
Verse: 5    
[gʰr̥tamātrā tu vijñeyā māgadʰaprastʰasaṃmitā \ śatāni pañca droṇānāṃ palānāṃ śatottare] \\
Verse: 6    
gʰr̥tadroṇaśatenokta eko droṇavaras tatʰā \ yatʰāśakti prayuñjīta gʰr̥taṃ kr̥tvātʰa bʰāgaśaḥ \\
Verse: 7    
caturbʰāgo 'bʰiṣekāya caturbʰāgas tu hūyate \ bʰāgo deyaḥ sadasyebʰyaḥ kartā bʰāgena yujyate \\

Section: 4 
Verse: 1    
puṣye prayogaṃ kurvīta prājāpatye 'tʰa mārute \ vaiṣṇave pūṣadaivatye uttareṣv atʰa triṣu \\
Verse: 2    
taptakr̥cʰrāvasāne sarvakr̥cʰrasya cāntataḥ \ yasmin snātakā brūyus tatra kuryād vicakṣaṇaḥ \\
Verse: 3    
pākayajñavidʰānena kr̥tvopakramaṇaṃ budʰaḥ \ niśākāle bahirgrāme kuryād agniniveśanam \\
Verse: 4    
yajeta nirr̥tiṃ tatra kr̥ṣṇavāsāś catuṣpatʰe \ yatʰoktaṃ nairr̥tair mantrair havirbʰiś ca yatʰākramam \\
Verse: 5    
tr̥tīyena tu sūktena nivedya balim antataḥ \ yatʰāvyāvartane caiva yad uktaṃ tat samācaret \\

Section: 5 
Verse: 1    
tataḥ snātaḥ śuklavāsāḥ prāśya śāntyudakaṃ śuciḥ \ paryukṣyopasamādʰāya gʰr̥tasaṃskāra iṣyate \\
Verse: 2    
pūrvaṃ mahāvyāhr̥tibʰiḥ sāvitryā tadanantaram \ śāntiś ca brahma jajñānaṃ brahma bʰrājad itīti ca \\
Verse: 3    
agne gobʰir agne 'bʰyāvartinn agne jātavedaḥ saha rayyā punar ūrjeti \\
Verse: 4    
agnim īLe purohitam agna ā yāhi vītaye \ br̥haspatir na ity ekā br̥haspate yuvaṃ tatʰā \\
Verse: 5    
etair ājyaṃ ca juhuyāt saṃpātān ānayed gʰr̥te \ kr̥tyādūṣaṇamantraiś ca kuryāc cʰāntyudake vidʰim \\
Verse: 6    
saṃpātān ānayet tatra cātanair mātr̥nāmabʰiḥ \ vāstoṣpatyair vāṣṭoṣpatāv ānayet samadūṣaṇam \\
Verse: 7    
nidʰāya havir āsādya gʰr̥takumbʰaṃ susaṃskr̥tam \ gʰr̥tabʰāgau tu yāv anyau pūrveṇāgner nidʰāpayet \\
Verse: 8    
darbʰādīn tu vāsādīṃś ca saṃbʰārān gaurasarṣapān \ bilvaṃ ca kumbʰe nidʰāyāpareṇāgner nidʰāpayet \\

Section: 6 
Verse: 1    
sāvitraḥ śantātīyaś ca kr̥tyādūṣaṇa eva ca \ abʰayāparājitāyuṣyā varcasyaś ca tataḥ paraḥ \\
Verse: 2    
saṃsaktīyaḥ suṣuptīyaḥ svastyayanaḥ śarmavarma ca \ cātano mātr̥nāmāni bʰaiṣajyaṃ nyāya eva ca \\
Verse: 3    
gʰr̥taliṅgau tatʰā raudrau saṃpātān ānayed gʰr̥te \ gaṇānteṣu yatʰāśakti brāhmaṇān svastivācayet \\
Verse: 4    
yo 'sminn akṣībʰyāṃ te sahasrākṣaṃ brahma jajñānam \ brahma bʰrājad ud agād idam āpas tatʰāpaś ca \\
Verse: 5    
abʰiṣiñcet sarvamantrair āyuṣyair abʰayais tatʰā \ mr̥ṇmayaś cātra bʰavati dveṣyasya ca parākr̥tiḥ \\
Verse: 6    
abʰiṣiñcet sarvamantrair āyuṣyair abʰayais tatʰā \ mr̥ṇmayaś cātra bʰavati dveṣyasya ca parākr̥tiḥ \\
Verse: 7    
tasyopariṣṭād abʰiṣicya kuryān mātrātalekʰanīm \ aṅgādaṅgād atʰānyena pra pateti catasr̥bʰiḥ \\
Verse: 8    
bʰrātr̥vyaham iti vaiśvānaroyanty avasānena \ dyāvādinā paryāyeṇa samalaṃkr̥ṭam ullikʰet \\
Verse: 9    
dviṣantaṃ me parāvad vi dviṣantaṃ nir dahantu me \ bʰrātr̥vyatān iti dvābʰyāṃ paryāyāś ca trayaḥ parāḥ \\
Verse: 10    
anvālabʰya tu kartāram upaviṣṭa udaṅmukʰaḥ \ svapnatakmāṣṭanayanaiḥ saubʰāgyair varmabʰis tatʰā \\
Verse: 11    
rudraraudraparair mantrair ājyahomo vidʰīyate \ srāktyaṃ yadi vāśvattʰam audumbaram atʰāpi \\
Verse: 12    
śaṅkʰaṃ ca maṇim ābadʰya pratisarair abʰimantrayet \ anvārabʰyābʰiṣekaṃ tu raudrābʰyāṃ juhuyāt tataḥ \\

Section: 7 
Verse: 1    
yat te vāsa [iti] paridʰānaṃ yatʰoktaṃ paridʰāpayet \ rocanā guggulu gʰr̥tam abʰyañjanam atʰāñjanam \\
Verse: 2    
tata etair alaṃkr̥tya īkṣayetādarṣe mukʰam \ daśa dakṣiṇāṃ dadyād vr̥ṣabʰaṃ gʰr̥tam eva ca \\
Verse: 3    
brāhmaṇān svastivācyātʰa prāṅmukʰaḥ saṃviśet tataḥ \ rakṣohaṇam [ity] anuvākaṃ japet kartātʰa r̥tvijaḥ \\
Verse: 4    
śarmavarmaitad uktaṃ snātasya rakṣobʰyo 'bʰayaṃkaram iti \\
Verse: 5    
na rākṣasā na gandʰarvā na piśācā na cāsurāḥ \ krūrāḥ puruṣamarmajñā na hiṃsanti gʰr̥tārcitam \\
Verse: 6    
siddʰābʰiṣeko naiśaś ca gʰr̥takambalam eva ca \ lakṣaḥ puṣyābʰiṣekaś ca pradʰānāvabʰr̥tas tatʰā \\
Verse: 7    
mahāśāntitrayastriṃśat tatra ṣaṭ prastaraiḥ saha \ niyatānyevadr̥cʰāyā kartavyā bʰūtim iccʰatā \\


Next part



This text is part of the TITUS edition of Atharva-Veda: Parisista.

Copyright TITUS Project, Frankfurt a/M, 1.7.2010. No parts of this document may be republished in any form without prior permission by the copyright holder.