TITUS
Atharva-Veda: Parisista
Part No. 39
Parisista: 33
Pariśiṣṭa
33.
gʰr̥takambalam
Section: 1
Verse: 1
oṃ
brahmaṇe
brahmavedāya
namaskr̥tvā
svayaṃbʰuve
\
gʰr̥takambalaṃ
pravakṣyāmi
brahmaṇo
nigado
yatʰā
\\
Verse: 2
br̥haspatir
mahendrāya
cakāra
gʰr̥takambalam
\\
Verse: 13
atʰendro
ha
vā
asuraiḥ
parājitaś
cintām
āpede
Verse: 4
taṃ
savitābravīt
prāyaścittaṃ
kuruṣvāpratiruddʰo
bʰaviṣyasīti
Verse: 5
tam
indro
'bravīt
\\
bʰagavan
tvam
evāpratiruddʰaḥ
prāyaścittaṃ
kurv
iti
\\
Verse: 6
sa
prāyaścittam
akarot
Verse: 7
puṇye
nakṣatre
bārhaspatye
muhūrte
'bʰijity
audumbaraṃ
kumbʰaṃ
droṇena
sāḍʰakena
pūrayitvā
tasminn
eva
vāsaprabʰr̥tayaḥ
oṣadʰayo
darbʰaprabʰr̥tayaś
ca
bilvagaurasarṣapāś
cety
etān
saṃbʰārān
saṃbʰr̥tya
gʰr̥takumbʰaṃ
barhiṣy
ādʰāyaitair
gaṇair
ājyaṃ
juhuyāt
\\
Verse: 8
pra
pateta
ity
ekenāṅgādaṅgāc
cʰamalam
avalikʰya
sapatnaṃ
bʰrātr̥vyaṃ
hr̥daye
imarmaṇi
vāsināvidʰya
gomayena
kāṣāyeṇa
vāccʰādya
śānter
apratigʰātakaṃ
karma
tato
jyeṣṭʰaṃ
gʰr̥takambalaṃ
brahmaṇaḥ
putram
akarot
Verse: 9
tasya
ha
vā
etasya
gʰr̥takambalasya
sāvitrīgaṇaśarīrasya
śantātīyaḥ
śiraḥ
triṣaptīyo
mukʰaṃ
rudraraudrau
cakṣuṣī
gʰr̥taliṅga
āsyaṃ
nairr̥to
jihvā
dantoṣṭʰāv
abʰayāparājitau
kr̥tyādūṣaṇacātanau
śrotre
śarmavarmasvastyayanau
bāhū
mātr̥nāmavāṣṭoṣpatyau
pādau....pāyuś
ca
bʰaiṣajyaṃ
nyāyaḥ
prāṇāpānāv
iti
mīmāṃsata
ity
Verse: 10
eṣa
ha
vai
jyeṣṭʰo
gʰr̥takambalo
brahmaṇaḥ
putro
'parājitagaṇeneṣṭvendro
'surān
ajayan
mr̥tyum
alakṣmīm
arātiṃ
duḥsvapnadurbʰūtāny
ajayad
Verse: 11
yatʰā
caivaṃvidvān
gʰr̥takambalaṃ
kurute
sarvakāmān
āpnoti
sarvavyādʰirahito
bʰavati
brahmalokam
avāpnotīti
brāhmaṇam
\\
Section: 2
Verse: 1
yadā
sarvam
idaṃ
vyāptam
asurair
nāvaśeṣitam
\
stʰātuṃ
devāḥ
parābʰūtās
te
'tʰarvāṇam
upāgatāḥ
\\
Verse: 2
karmādy
ekaṃ
kuruṣva
tvaṃ
yad
bʰr̥gvaṅgirasor
matam
\
asurāṇāṃ
vadʰārtʰāyety
uktaḥ
kartātʰa
so
'bʰavat
\\
Verse: 3
paracakropasr̥ṣṭasya
rājño
vijayam
iccʰataḥ
\
pratiruddʰasya
vā
bʰūyaḥ
śrīkāmasyeccʰataḥ
śriyam
\\
Verse: 4
prādurbʰāvādbʰutānāṃ
ca
grahāṇāṃ
vigrahe
tatʰā
\
śaṅkamāno
'bʰicārād
vā
kārayed
gʰr̥takambalam
\\
Verse: 5
gʰr̥tamātrā
tu
vijñeyā
māgadʰaprastʰasaṃmitā
\
śatāni
pañca
droṇānāṃ
palaikaśatam
eva
vā
\\
Section: 3
Verse: 1
[sarvapāpapraṇāśāya
sarvakāmārtʰasiddʰaye
\
sarvarogakṣayārtʰāya
prayojyo
gʰr̥takambalaḥ]
\\
Verse: 2
gʰr̥tapramāṇaṃ
vakṣyāmi
māṣakaṃ
pañcakr̥ṣṇalam
\
māṣakāṇi
catuhṣaṣṭiḥ
palam
ekaṃ
vidʰīyate
\\
Verse: 3
dvātriṃśatpalakaṃ
prastʰaṃ
māgadʰaiḥ
parikīrtitam
\
āḍʰakaṃ
tu
catuḥprastʰaṃ
caturbʰir
droṇam
āḍʰakaiḥ
\\
Verse: 4
droṇapramāṇaṃ
vijñeyaṃ
brahmaṇā
nirmitaṃ
purā
\
dvādaśābʰyadʰikair
nityaṃ
palānāṃ
pañcabʰiḥ
śataiḥ
\\
Verse: 5
[gʰr̥tamātrā
tu
vijñeyā
māgadʰaprastʰasaṃmitā
\
śatāni
pañca
droṇānāṃ
palānāṃ
vā
śatottare]
\\
Verse: 6
gʰr̥tadroṇaśatenokta
eko
droṇavaras
tatʰā
\
yatʰāśakti
prayuñjīta
gʰr̥taṃ
kr̥tvātʰa
bʰāgaśaḥ
\\
Verse: 7
caturbʰāgo
'bʰiṣekāya
caturbʰāgas
tu
hūyate
\
bʰāgo
deyaḥ
sadasyebʰyaḥ
kartā
bʰāgena
yujyate
\\
Section: 4
Verse: 1
puṣye
prayogaṃ
kurvīta
prājāpatye
'tʰa
mārute
\
vaiṣṇave
pūṣadaivatye
uttareṣv
atʰa
vā
triṣu
\\
Verse: 2
taptakr̥cʰrāvasāne
vā
sarvakr̥cʰrasya
cāntataḥ
\
yasmin
vā
snātakā
brūyus
tatra
kuryād
vicakṣaṇaḥ
\\
Verse: 3
pākayajñavidʰānena
kr̥tvopakramaṇaṃ
budʰaḥ
\
niśākāle
bahirgrāme
kuryād
agniniveśanam
\\
Verse: 4
yajeta
nirr̥tiṃ
tatra
kr̥ṣṇavāsāś
catuṣpatʰe
\
yatʰoktaṃ
nairr̥tair
mantrair
havirbʰiś
ca
yatʰākramam
\\
Verse: 5
tr̥tīyena
tu
sūktena
nivedya
balim
antataḥ
\
yatʰāvyāvartane
caiva
yad
uktaṃ
tat
samācaret
\\
Section: 5
Verse: 1
tataḥ
snātaḥ
śuklavāsāḥ
prāśya
śāntyudakaṃ
śuciḥ
\
paryukṣyopasamādʰāya
gʰr̥tasaṃskāra
iṣyate
\\
Verse: 2
pūrvaṃ
mahāvyāhr̥tibʰiḥ
sāvitryā
tadanantaram
\
śāntiś
ca
brahma
jajñānaṃ
brahma
bʰrājad
itīti
ca
\\
Verse: 3
agne
gobʰir
agne
'bʰyāvartinn
agne
jātavedaḥ
saha
rayyā
punar
ūrjeti
\\
Verse: 4
agnim
īLe
purohitam
agna
ā
yāhi
vītaye
\
br̥haspatir
na
ity
ekā
br̥haspate
yuvaṃ
tatʰā
\\
Verse: 5
etair
ājyaṃ
ca
juhuyāt
saṃpātān
ānayed
gʰr̥te
\
kr̥tyādūṣaṇamantraiś
ca
kuryāc
cʰāntyudake
vidʰim
\\
Verse: 6
saṃpātān
ānayet
tatra
cātanair
mātr̥nāmabʰiḥ
\
vāstoṣpatyair
vāṣṭoṣpatāv
ānayet
samadūṣaṇam
\\
Verse: 7
nidʰāya
havir
āsādya
gʰr̥takumbʰaṃ
susaṃskr̥tam
\
gʰr̥tabʰāgau
tu
yāv
anyau
pūrveṇāgner
nidʰāpayet
\\
Verse: 8
darbʰādīn
tu
vāsādīṃś
ca
saṃbʰārān
gaurasarṣapān
\
bilvaṃ
ca
kumbʰe
nidʰāyāpareṇāgner
nidʰāpayet
\\
Section: 6
Verse: 1
sāvitraḥ
śantātīyaś
ca
kr̥tyādūṣaṇa
eva
ca
\
abʰayāparājitāyuṣyā
varcasyaś
ca
tataḥ
paraḥ
\\
Verse: 2
saṃsaktīyaḥ
suṣuptīyaḥ
svastyayanaḥ
śarmavarma
ca
\
cātano
mātr̥nāmāni
bʰaiṣajyaṃ
nyāya
eva
ca
\\
Verse: 3
gʰr̥taliṅgau
tatʰā
raudrau
saṃpātān
ānayed
gʰr̥te
\
gaṇānteṣu
yatʰāśakti
brāhmaṇān
svastivācayet
\\
Verse: 4
yo
'sminn
akṣībʰyāṃ
te
sahasrākṣaṃ
brahma
jajñānam
\
brahma
bʰrājad
ud
agād
idam
āpas
tatʰāpaś
ca
\\
Verse: 5
abʰiṣiñcet
sarvamantrair
āyuṣyair
abʰayais
tatʰā
\
mr̥ṇmayaś
cātra
bʰavati
dveṣyasya
ca
parākr̥tiḥ
\\
Verse: 6
abʰiṣiñcet
sarvamantrair
āyuṣyair
abʰayais
tatʰā
\
mr̥ṇmayaś
cātra
bʰavati
dveṣyasya
ca
parākr̥tiḥ
\\
Verse: 7
tasyopariṣṭād
abʰiṣicya
kuryān
mātrātalekʰanīm
\
aṅgādaṅgād
atʰānyena
pra
pateti
catasr̥bʰiḥ
\\
Verse: 8
bʰrātr̥vyaham
iti
vaiśvānaroyanty
avasānena
\
dyāvādinā
paryāyeṇa
samalaṃkr̥ṭam
ullikʰet
\\
Verse: 9
dviṣantaṃ
me
parāvad
vi
dviṣantaṃ
nir
dahantu
me
\
bʰrātr̥vyatān
iti
dvābʰyāṃ
paryāyāś
ca
trayaḥ
parāḥ
\\
Verse: 10
anvālabʰya
tu
kartāram
upaviṣṭa
udaṅmukʰaḥ
\
svapnatakmāṣṭanayanaiḥ
saubʰāgyair
varmabʰis
tatʰā
\\
Verse: 11
rudraraudraparair
mantrair
ājyahomo
vidʰīyate
\
srāktyaṃ
vā
yadi
vāśvattʰam
audumbaram
atʰāpi
vā
\\
Verse: 12
śaṅkʰaṃ
ca
maṇim
ābadʰya
pratisarair
abʰimantrayet
\
anvārabʰyābʰiṣekaṃ
tu
raudrābʰyāṃ
juhuyāt
tataḥ
\\
Section: 7
Verse: 1
yat
te
vāsa
[iti]
paridʰānaṃ
yatʰoktaṃ
paridʰāpayet
\
rocanā
guggulu
gʰr̥tam
abʰyañjanam
atʰāñjanam
\\
Verse: 2
tata
etair
alaṃkr̥tya
īkṣayetādarṣe
mukʰam
\
daśa
gā
dakṣiṇāṃ
dadyād
vr̥ṣabʰaṃ
gʰr̥tam
eva
ca
\\
Verse: 3
brāhmaṇān
svastivācyātʰa
prāṅmukʰaḥ
saṃviśet
tataḥ
\
rakṣohaṇam
[ity]
anuvākaṃ
japet
kartātʰa
r̥tvijaḥ
\\
Verse: 4
śarmavarmaitad
uktaṃ
snātasya
rakṣobʰyo
'bʰayaṃkaram
iti
\\
Verse: 5
na
rākṣasā
na
gandʰarvā
na
piśācā
na
cāsurāḥ
\
krūrāḥ
puruṣamarmajñā
na
hiṃsanti
gʰr̥tārcitam
\\
Verse: 6
siddʰābʰiṣeko
naiśaś
ca
gʰr̥takambalam
eva
ca
\
lakṣaḥ
puṣyābʰiṣekaś
ca
pradʰānāvabʰr̥tas
tatʰā
\\
Verse: 7
mahāśāntitrayastriṃśat
tatra
ṣaṭ
prastaraiḥ
saha
\
niyatānyevadr̥cʰāyā
kartavyā
bʰūtim
iccʰatā
\\
This text is part of the
TITUS
edition of
Atharva-Veda: Parisista
.
Copyright
TITUS Project
, Frankfurt a/M, 1.7.2010. No parts of this document may be republished in any form without prior permission by the copyright holder.