TITUS
Atharva-Veda: Parisista
Part No. 40
Parisista: 34
Pariśiṣṭa
34.
anulomakalpaḥ
Section: 1
Verse: 0
oṃ
namo
'tʰarvavedāya
\\
Verse: 1
akṣarāni
vilomāni
na
svaraṃ
pratilomayet
\
pratyārambʰanigʰāteṣu
stʰānāny
anyāni
nirdiśet
\\
Verse: 2
yakāras
tu
takārānto
antyasvaritasaṃjñitaḥ
\
sa
tūdāttaḥ
sa
evādau
dakāraḥ
śiṣyate
guruḥ
\\
Verse: 3
dakārāt
svaryate
nīcam
upodātte
pra
yojayet
\
anyāni
tu
yatʰāpūrvam
udāttapracitāni
tu
\\
Verse: 4
pratʰamo
'ṣṭākṣaro
'rdʰarco
dvitīyaḥ
ṣoḍaśākṣaraḥ
\
ādāv
ante
ca
vijñeyā
vyāhr̥tiś
cāpy
atʰarvaṇām
\\
Verse: 5
raktavarṇā
vilomā
ca
yamena
parikīrtitā
\
sarvaśatruvināśāya
sarvakarmārtʰasiddʰaye
\\
Verse: 6
mr̥tyuś
ca
devatā
cāsyā
nicʰannaṃ
cʰanda
ucyate
\
svāhākāre
tu
pʰaṭkāraḥ
koṭihome
vidʰiḥ
smr̥taḥ
\\
Verse: 7
anulomāṃ
vilomāṃ
vā
gāyatrīṃ
yaḥ
paṭʰet
sadā
\
sarvārtʰās
tasya
sidʰyanti
na
cānartʰān
samaśnute
\\
Verse: 8
t
yā
da
co
pra
naḥ
yo
yo
dʰi
\\
hi
ma
dʰī
sya
va
de
rgo
bʰa
yam
ṇī
re
rva
tu
vi
tsa
ta
t
\\
This text is part of the
TITUS
edition of
Atharva-Veda: Parisista
.
Copyright
TITUS Project
, Frankfurt a/M, 1.7.2010. No parts of this document may be republished in any form without prior permission by the copyright holder.