TITUS
Atharva-Veda: Parisista
Part No. 40
Previous part

Parisista: 34 
Pariśiṣṭa 34. anulomakalpaḥ


Section: 1 
Verse: 0    oṃ namo 'tʰarvavedāya \\
Verse: 1    
akṣarāni vilomāni na svaraṃ pratilomayet \ pratyārambʰanigʰāteṣu stʰānāny anyāni nirdiśet \\
Verse: 2    
yakāras tu takārānto antyasvaritasaṃjñitaḥ \ sa tūdāttaḥ sa evādau dakāraḥ śiṣyate guruḥ \\
Verse: 3    
dakārāt svaryate nīcam upodātte pra yojayet \ anyāni tu yatʰāpūrvam udāttapracitāni tu \\
Verse: 4    
pratʰamo 'ṣṭākṣaro 'rdʰarco dvitīyaḥ ṣoḍaśākṣaraḥ \ ādāv ante ca vijñeyā vyāhr̥tiś cāpy atʰarvaṇām \\
Verse: 5    
raktavarṇā vilomā ca yamena parikīrtitā \ sarvaśatruvināśāya sarvakarmārtʰasiddʰaye \\
Verse: 6    
mr̥tyuś ca devatā cāsyā nicʰannaṃ cʰanda ucyate \ svāhākāre tu pʰaṭkāraḥ koṭihome vidʰiḥ smr̥taḥ \\
Verse: 7    
anulomāṃ vilomāṃ gāyatrīṃ yaḥ paṭʰet sadā \ sarvārtʰās tasya sidʰyanti na cānartʰān samaśnute \\
Verse: 8    
t da co pra naḥ yo yo dʰi \\ hi ma dʰī sya va de rgo bʰa yam ṇī re rva tu vi tsa ta t \\


Next part



This text is part of the TITUS edition of Atharva-Veda: Parisista.

Copyright TITUS Project, Frankfurt a/M, 1.7.2010. No parts of this document may be republished in any form without prior permission by the copyright holder.