TITUS
Atharva-Veda: Parisista
Part No. 41
Parisista: 35
Pariśiṣṭa
35.
āsurīkalpaḥ
Section: 1
Verse: 1
oṃ
kaṭuke
kaṭukapattre
subʰage
āsuri
rakte
raktavāsase
\
atʰarvaṇasya
duhite
agʰore
agʰorakarmakārike
\\
Verse: 2
amukaṃ
hanahana
dahadaha
pacapaca
matʰamatʰa
\
tāvad
daha
tāvat
paca
yāvan
me
vaśam
ānayasi
svāhā
\\
Verse: 3
śayyāvastʰitāyās
tāvaj
japed
yāvat
svapiti
\\
prastʰitāyā
gatiṃ
daha
svāhā
\\
upaviṣṭāyā
bʰagaṃ
daha
svāhā
\\
suptāyā
mano
daha
svāhā
prabuddʰāyā
gr̥dayaṃ
daha
svāheti
\\
Verse: 4
atʰāta
āsurīkalpam
upadeśād
atʰarvaṇaḥ
\
nāsyās
titʰir
na
nakṣatraṃ
nopavāso
vidʰīyate
\\
Verse: 5
gʰr̥tādidravyasarveṣu
āsurī
śatajāpitā
\
pattrādyavayavaś
cāsyā
jikaiṣā
cānuyāyinī
\\
Verse: 6
hantukāmo
hi
śatrūṃś
ca
vaśīkurvaṃś
ca
bʰūpatīn
\
āsurīślakṣṇapiṣṭājyaṃ
juhuyād
ākr̥tiṃ
budʰaḥ
\\
Verse: 7
arkendʰanāgniṃ
prajvālya
cʰittvāstreṇākr̥tiṃ
tu
tām
\
pādāgrato
'ṣṭasahasraṃ
juhuyād
yasya
vaśy
asau
\\
Verse: 8
gʰr̥tāktayā
strī
vaśinī
pālāśāgnau
dvijottamāḥ
\
guḍāktayā
kṣatriyās
tu
vaiśyās
tu
dadʰimiśrayā
\\
Verse: 9
śūdrās
tu
lavaṇamiśrai
rājikāṃ
piṣṭayed
budʰaḥ
\
ā
saptāhāt
sarva
ete
āsurīhomato
vaśāḥ
\\
Verse: 10
kaṭutailena
trisaṃdʰyaṃ
kuloccʰedaṃ
karoti
hi
\
śunāṃ
tu
lomabʰiḥ
sārdʰam
apasmārī
tribʰir
dinaiḥ
\\
Verse: 11
nivr̥ttiḥ
kṣīramadʰvājyair
lavaṇena
tu
sajvarī
\
arkaidʰaḥsamidagnau
tu
kāryo
vispʰoṭasaṃbʰavaḥ
\\
Verse: 12
teṣām
upaśamaṃ
vidyāt
surāśvaryā
gʰr̥tena
ca
\
arkakṣīrāktayār̥kāgnāv
akṣiṇī
spʰoṭayed
dviṣaḥ
\\
Verse: 13
gatāsumāṃsaṃ
tasyaiva
nirmālyaṃ
citibʰasma
ca
\
eṣāṃ
cūrṇena
saṃspr̥ṣṭo
hāsyaśīlo
'bʰijāyate
\\
Verse: 14
ajākṣīrāktayā
homāt
tasya
mokṣo
vidʰīyate
\
tagaraṃ
kuṣṭʰamāṃsī
ca
tasyāḥ
pattrāṇi
caiva
hi
\\
Verse: 15
etaiḥ
ślakṣṇais
tu
saṃspr̥ṣṭaḥ
pr̥ṣṭʰataḥ
paridʰāvati
\
tasyāḥ
pʰalāni
mūlāni
surabʰīhastimedasā
\\
Verse: 16
sūkṣmāt
taddravyasaṃsparśād
anudʰāvaty
acetasaḥ
\
acʰidrapattrāṇy
asita
uśīraḥ
sarṣapās
tatʰā
\\
Verse: 17
etacśūrṇāt
pūrvapʰalaṃ
gʰr̥te
caivāparājayaḥ
\\
Section: 2
Verse: 1
kusumāni
manahśilāpriyaṅgutagarāṇi
ca
\
gajendramadasaṃyuktaṃ
kiṃ
kurvāṇas
tv
akr̥d
varam
\\
Verse: 2
yāś
ca
striyo
'bʰigaccʰanti
tā
vaśāḥ
padālepataḥ
\
sapuṣpāṃ
tāṃ
samādāya
añjanaṃ
nāgakeśaram
\\
Verse: 3
anenāktābʰyām
akṣibʰyāṃ
yamyaṃ
paśyet
sa
kiṃkaraḥ
\
añjanaṃ
tagaraṃ
kuṣṭʰaṃ
devījaṃ
kāṣṭʰam
eva
ca
\\
Verse: 4
māṇsī
ca
sarvabʰūtānāṃ
saubʰāgyasya
tu
kāraṇam
\
tatsamidʰāṃ
lakṣahomān
nidʰānaṃ
paśyate
mahat
\\
Verse: 5
sarpirdadʰimadʰvaktapattrāṇāṃ
vr̥ddʰaputrī
sahasrataḥ
\
rājyaṃ
tu
labʰate
vaśyaṃ
tatpattratrisahasrataḥ
\\
Verse: 6
svarṇasahasrasyāptis
tu
tatpuṣpāṇāṃ
tu
lakṣataḥ
\
sahasrajāpāc
ca
tadvad
udake
kṣīrabʰakṣiṇaḥ
\\
Verse: 7
vāripūrṇe
'tʰa
kalaśe
lokeśīpallavān
kṣipet
\
snānād
alakṣmyā
mucyeta
sauvarṇakalaśe
'pi
tu
\\
Verse: 8
vināyakebʰyaḥ
snānato
daurbʰāgyāc
caiva
durbʰagāt
\
pr̥ṣṭʰataś
cānudʰāvanti
saṃspr̥ṣṭa
udakena
tu
\\
Verse: 9
uśīraṃ
tagaraṃ
kuṣṭʰaṃ
mustā
tatpattrasarṣapāḥ
\
cūrṇenābʰihatas
tūrṇam
īśvaro
'pi
vaśo
bʰavet
\\
Verse: 10
tulasībʰūmahādevīcūrṇaspr̥ṣṭas
tatʰā
vaśī
\
rājābʰayaṃ
sureśvarīmārjanād
bʰāraṇāt
tatʰā
\\
Verse: 11
na
syāt
tasyādbʰutaṃ
kiṃ
cin
na
kṣudropadravas
tatʰā
\
nānaiśvaryaṃ
nāprajatvaṃ
yasya
devy
āsurī
gr̥he
\\
This text is part of the
TITUS
edition of
Atharva-Veda: Parisista
.
Copyright
TITUS Project
, Frankfurt a/M, 1.7.2010. No parts of this document may be republished in any form without prior permission by the copyright holder.