TITUS
Atharva-Veda: Parisista
Part No. 41
Previous part

Parisista: 35 
Pariśiṣṭa 35. āsurīkalpaḥ


Section: 1 
Verse: 1    oṃ kaṭuke kaṭukapattre subʰage āsuri rakte raktavāsase \ atʰarvaṇasya duhite agʰore agʰorakarmakārike \\
Verse: 2    
amukaṃ hanahana dahadaha pacapaca matʰamatʰa \ tāvad daha tāvat paca yāvan me vaśam ānayasi svāhā \\
Verse: 3    
śayyāvastʰitāyās tāvaj japed yāvat svapiti \\ prastʰitāyā gatiṃ daha svāhā \\ upaviṣṭāyā bʰagaṃ daha svāhā \\ suptāyā mano daha svāhā prabuddʰāyā gr̥dayaṃ daha svāheti \\
Verse: 4    
atʰāta āsurīkalpam upadeśād atʰarvaṇaḥ \ nāsyās titʰir na nakṣatraṃ nopavāso vidʰīyate \\
Verse: 5    
gʰr̥tādidravyasarveṣu āsurī śatajāpitā \ pattrādyavayavaś cāsyā jikaiṣā cānuyāyinī \\
Verse: 6    
hantukāmo hi śatrūṃś ca vaśīkurvaṃś ca bʰūpatīn \ āsurīślakṣṇapiṣṭājyaṃ juhuyād ākr̥tiṃ budʰaḥ \\
Verse: 7    
arkendʰanāgniṃ prajvālya cʰittvāstreṇākr̥tiṃ tu tām \ pādāgrato 'ṣṭasahasraṃ juhuyād yasya vaśy asau \\
Verse: 8    
gʰr̥tāktayā strī vaśinī pālāśāgnau dvijottamāḥ \ guḍāktayā kṣatriyās tu vaiśyās tu dadʰimiśrayā \\
Verse: 9    
śūdrās tu lavaṇamiśrai rājikāṃ piṣṭayed budʰaḥ \ ā saptāhāt sarva ete āsurīhomato vaśāḥ \\
Verse: 10    
kaṭutailena trisaṃdʰyaṃ kuloccʰedaṃ karoti hi \ śunāṃ tu lomabʰiḥ sārdʰam apasmārī tribʰir dinaiḥ \\
Verse: 11    
nivr̥ttiḥ kṣīramadʰvājyair lavaṇena tu sajvarī \ arkaidʰaḥsamidagnau tu kāryo vispʰoṭasaṃbʰavaḥ \\
Verse: 12    
teṣām upaśamaṃ vidyāt surāśvaryā gʰr̥tena ca \ arkakṣīrāktayār̥kāgnāv akṣiṇī spʰoṭayed dviṣaḥ \\
Verse: 13    
gatāsumāṃsaṃ tasyaiva nirmālyaṃ citibʰasma ca \ eṣāṃ cūrṇena saṃspr̥ṣṭo hāsyaśīlo 'bʰijāyate \\
Verse: 14    
ajākṣīrāktayā homāt tasya mokṣo vidʰīyate \ tagaraṃ kuṣṭʰamāṃsī ca tasyāḥ pattrāṇi caiva hi \\
Verse: 15    
etaiḥ ślakṣṇais tu saṃspr̥ṣṭaḥ pr̥ṣṭʰataḥ paridʰāvati \ tasyāḥ pʰalāni mūlāni surabʰīhastimedasā \\
Verse: 16    
sūkṣmāt taddravyasaṃsparśād anudʰāvaty acetasaḥ \ acʰidrapattrāṇy asita uśīraḥ sarṣapās tatʰā \\
Verse: 17    
etacśūrṇāt pūrvapʰalaṃ gʰr̥te caivāparājayaḥ \\

Section: 2 
Verse: 1    
kusumāni manahśilāpriyaṅgutagarāṇi ca \ gajendramadasaṃyuktaṃ kiṃ kurvāṇas tv akr̥d varam \\
Verse: 2    
yāś ca striyo 'bʰigaccʰanti vaśāḥ padālepataḥ \ sapuṣpāṃ tāṃ samādāya añjanaṃ nāgakeśaram \\
Verse: 3    
anenāktābʰyām akṣibʰyāṃ yamyaṃ paśyet sa kiṃkaraḥ \ añjanaṃ tagaraṃ kuṣṭʰaṃ devījaṃ kāṣṭʰam eva ca \\
Verse: 4    
māṇsī ca sarvabʰūtānāṃ saubʰāgyasya tu kāraṇam \ tatsamidʰāṃ lakṣahomān nidʰānaṃ paśyate mahat \\
Verse: 5    
sarpirdadʰimadʰvaktapattrāṇāṃ vr̥ddʰaputrī sahasrataḥ \ rājyaṃ tu labʰate vaśyaṃ tatpattratrisahasrataḥ \\
Verse: 6    
svarṇasahasrasyāptis tu tatpuṣpāṇāṃ tu lakṣataḥ \ sahasrajāpāc ca tadvad udake kṣīrabʰakṣiṇaḥ \\
Verse: 7    
vāripūrṇe 'tʰa kalaśe lokeśīpallavān kṣipet \ snānād alakṣmyā mucyeta sauvarṇakalaśe 'pi tu \\
Verse: 8    
vināyakebʰyaḥ snānato daurbʰāgyāc caiva durbʰagāt \ pr̥ṣṭʰataś cānudʰāvanti saṃspr̥ṣṭa udakena tu \\
Verse: 9    
uśīraṃ tagaraṃ kuṣṭʰaṃ mustā tatpattrasarṣapāḥ \ cūrṇenābʰihatas tūrṇam īśvaro 'pi vaśo bʰavet \\
Verse: 10    
tulasībʰūmahādevīcūrṇaspr̥ṣṭas tatʰā vaśī \ rājābʰayaṃ sureśvarīmārjanād bʰāraṇāt tatʰā \\
Verse: 11    
na syāt tasyādbʰutaṃ kiṃ cin na kṣudropadravas tatʰā \ nānaiśvaryaṃ nāprajatvaṃ yasya devy āsurī gr̥he \\


Next part



This text is part of the TITUS edition of Atharva-Veda: Parisista.

Copyright TITUS Project, Frankfurt a/M, 1.7.2010. No parts of this document may be republished in any form without prior permission by the copyright holder.