TITUS
Atharva-Veda: Parisista
Part No. 42
Parisista: 36
Pariśiṣṭa
36.
uccʰuṣmakalpaḥ
Section: 1
Verse: 1
oṃ
nama
uccʰuṣmebʰyaḥ
Verse: 2
....śikʰāṃ
devīṃ
prapadye
śaṃkarāyaṇīṃ
\
sarvārtʰasādʰanīṃ
vibʰvīṃ
sarveśīṃ
brahmacāriṇīm
\\
Verse: 3
te
iṣṭakākārakarālam
aticaturmukʰam
\\
caturvidʰais
tu
rūpaṃ
dʰyānam
\\
Verse: 4
śive
jaṭile
brahmacāriṇi
stambʰani
jambʰani
mohani
huṃ
pʰaṭ
namaḥ
svāhā
\\
Verse: 5
ātmarakṣā
\\
Verse: 6
prācyāṃ
diśīndro
rājā
devānām
ādʰipatyaṃ
kurute
\
taṃ
devaṃ
bʰagavantaṃ
sagaṇaṃ
sānucaraṃ
saparivāraṃ
saśirāḥ
praṇipatya
vijñāpayati
\
vajreṇa
praharaṇenemāṃ
diśaṃ
vidiśaṃ
ca
sarvakalikaluṣam
aśubʰaṃ
praśamayoṃ
namaḥ
svāhā
\\
Verse: 7
dakṣiṇasyāṃ
diśi
yamo
rājā
pretānām
ādʰipatyam
iti
\
daṇḍena
praharaṇeneti
\\
Verse: 8
pratīcyāṃ
diśi
varuṇo
rājāpām
ādʰipatyam
iti
\
pāśena
praharaṇeneti
\\
Verse: 9
udīcyāṃ
diśi
kubero
rājā
yakṣāṇām
ādʰipatyam
iti
\
gadayā
prahareṇeti
\\
Verse: 10
dʰruvāyāṃ
diśi
vāsukī
rājā
nāgānām
ādʰipatyam
iti
\
daṃṣṭrayā
praharaṇeneti
\\
Verse: 11
ūrdʰvāyāṃ
diśi
somo
rājā
nakṣatrāṇām
ādʰipatyaṃ
kurute
\
taṃ
devaṃ
bʰagavaṃ
sagaṇaṃ
sānucaraṃ
saparivāraṃ
saśirāḥ
praṇipatya
vijñāpayati
\\
tejasā
praharaṇenemāṃ
diśaṃ
vidiśaṃ
ca
sarvakalikaluṣam
aśubʰaṃ
praśamayoṃ
namaḥ
svāhā
\\
Verse: 12
atʰoccʰuṣmahr̥dayam
\\
dyurudyuru
daradara
vidārayavidāraya
milimili
namaḥ
svāhā
\\
Verse: 13
uccʰuṣmaśikʰā
\\
śive
jaṭila
iti
pratʰamaḥ
\\
Verse: 14
kurukuru
murumuru
mahā
muñca
mahā
muñca
viduvidu
namaḥ
svāhā
\\
iti
kavacam
\\
Verse: 15
oṃ
namo
mahāpiṅgalāya
siṃhanādanādine
namaḥ
svāhā
\\
ity
astramantraḥ
\\
Section: 2
Verse: 1
eṣām
uccʰuṣmarudrāṇām
ataḥ
kalpo
nigadyate
\
atʰarvavedodbʰavānāṃ
titʰyr̥kṣādyayogataḥ
\\
Verse: 2
grāme
vātʰāpy
araṇye
vā
pracareta
yatʰāvidʰi
\
sadyaḥsiddʰikarā
hy
ete
uccʰuṣmāḥ
parikīrtitāḥ
\\
Verse: 3
ātmarakṣāṃ
diśāṃ
bandʰaṃ
śikʰābandʰaṃ
ca
sarvadā
\
etair
eva
yatʰāyogam
ādau
kuryād
vicakṣaṇaḥ
\\
Verse: 4
kʰadirasyodumbarasya
tatʰā
bilvapalāśayoḥ
\
dadʰisarpirmadʰuyujāṃ
śāntānāṃ
vāpi
bilvataḥ
\\
Verse: 5
samitsahasratritayaṃ
hutvā
śāntir
gavāṃ
bʰavet
\
tīkṣṇāsr̥gviṣayuktānāṃ
pʰaṭkāraś
ca
vināśane
\\
Verse: 6
prayogād
apy
asiddʰiś
cet
tatkarmedaṃ
samārabʰet
\
uccʰuṣmarūpī
bʰakṣayaṃs
tīkṣṇaḥ
saktūdakāni
tu
\\
Section: 3
Verse: 1
abʰīṣṭāṃ
vā
striyaṃ
gatvā
dʰyātvā
vā
reta
utsr̥jet
\
mūtrāṃ
purīṣaṃ
cotsr̥jya
gokaṅkālādʰirohaṇam
\\
Verse: 2
kr̥tvā
mantraṃ
niśi
japed
yāvad
gośr̥ṅgataś
caret
\
jvālābʰaṅgaṃ
tatas
tasya
karmasiddʰiṃ
samādiśet
\\
Verse: 3
[dadʰimadʰugʰr̥tāktānām
iti
śeṣaḥ]
\\
Section: 4
Verse: 1
saptakṣīrāñjaligrāsaḥ
sruvo
hy
asmin
praśasyate
\
kṣīraṃ
tenātʰa
juhuyād
dʰanakāmasya
nityaśaḥ
\\
Verse: 2
gʰr̥tena
tejaskāmasya
āyuḥkāmasya
dūrvayā
\
kukusaṃ
tumbaraṃ
vāpi
vidyād
uccāṭakarmaṇi
\\
Section: 5
Verse: 1
brāhmaṇaṃ
tu
vaśīkartuṃ
śālipiṣṭamayīṃ
tanum
\
kr̥tvā
catuṣpatʰaṃ
gatvā
gr̥hītvā
śastram
uttamam
\\
Verse: 2
aṣṭottarasahasreṇa
kr̥tvā
tadabʰimantraṇam
\
aṣṭāṅgaṃ
tena
tāṃ
cʰitvā
mantrato
vaśam
ānayet
\\
Verse: 3
aṣṭottarasahasraṃ
vā
prakr̥te
juhuyād
budʰaḥ
\
brāhmaṇīṃ
tu
vaśīkartuṃ
kuryān
māṣamayīṃ
tanum
\\
Section: 6
Verse: 1
sarpirdadʰimadʰvaktānāṃ
lājānām
āhutīḥ
śubʰāḥ
\
kanyākāmo
'ṣṭasahasraṃ
hutvā
kanyām
avāpnuyāt
\\
Verse: 2
api
vā
piṣṭamayyāḥ
prāg
juhuyāt
saṃdʰyayāhutīḥ
\
darbʰeṣīkāṃ
vābʰimantrya
tadgr̥he
niścalāṃ
nyaset
\\
Verse: 3
tāvad
udvejayet
sā
tu
vajrabʰūtā
hi
tadgr̥ham
\
kanyāyāḥ
sādʰanīyāyās
[tu]
yāval
lābʰas
tato
bʰavet
\\
Section: 7
Verse: 1
pradʰānam
anyaṃ
vā
kiṃ
cid
vaśīkartuṃ
narottamam
\
samidʰaḥ
kʰadirādīnām
audumbaryaś
ca
homayet
\\
Verse: 2
śmaśānakʰaṭvāṅgamayīṃ
homayen
mantrasādʰane
\
palāṇḍulaśunaprastʰaṃ
hutvā
mastaṃ
na
saṃśayaḥ
\\
Verse: 3
śirīṣāṅgamayīṃ
rājño
balis
trimadʰureṇa
tu
\
brāhmaṇe
pāyasamayīṃ
kṣatriyasya
viṣāṇikām
\\
Verse: 4
vaiśyasya
sādʰane
homyāś
cūrṇaiḥ
surabʰisaṃskr̥tāḥ
\
catuṣpatʰe
tu
śūdrasya
padminyutkaraṇena
tu
\\
Section: 8
Verse: 1
likʰitvā
nāma
saṃgr̥hya
karāgrāṅgulipīḍitām
\
śiraḥpīḍā
jvaraḥ
śūlaṃ
vimatiḥ
svastyasaṃgatiḥ
\\
Verse: 2
balyādyā
vā
prayoktavyā
brāhmaṇādicatuṣṭaye
\
evaṃ
saty
abʰicāraś
ca
caturṇām
api
darśitaḥ
\\
Verse: 3
liṅgaṃ
vā
rājasarṣapaiḥ
samālikʰyātʰa
dʰūpayet
\
gaurair
argʰaṃ
tatʰā
dadyān
mriyate
sāpy
asaṃśayam
\\
Verse: 4
abʰakṣabʰakṣo
hy
asvāstʰyaṃ
sarvarogaprakopanam
\
niḥsaṃjñatā
piṇḍapāto
japāvr̥ttyā
bʰavanti
hi
\\
Verse: 5
ekādaśaṃ
na
japtavyaṃ
kulotsādas
tato
bʰavet
\\
Section: 9
Verse: 1
oṃ
namo
mahāpiṅgalāya
trivr̥te
trivr̥te
namaḥ
svāhā
\\
Verse: 2
namaḥ
sarāntitevatevasu
trivr̥te
trivr̥te
triparvaṇe
triśīrṣāya
namaḥ
svāhā
\\
Verse: 3
namaḥ
kaṭavikaṭakaṇṭemāṭe
pāṭale
vikale
asauryāsau
asauryāsau
pr̥tʰivīṣṭakā
iṣṭakājinātyūnyo
saugaluṃtigaluṃtekaṭamasi
kaṭapravr̥te
pradviṣa
rudra
raudreṇāveśayāveśaya
hanahana
dahadaha
pacapaca
matʰamatʰa
vidʰvaṃsayavidʰvaṃsaya
viśveśvara
yogeśvara
maheśvara
namas
te
'stu
mā
mā
hiṃsīḥ
huṃ
pʰaṭ
namaḥ
svāhā
\\
Verse: 4
kālāya
karālāya
namaḥ
svāhā
\\
Verse: 5
kr̥tāntāya
namaḥ
svāhā
\\
Verse: 6
amogʰāya
namaḥ
svāhā
\\
Verse: 7
agʰorāya
namaḥ
svāhā
\\
Verse: 8
anivartāya
namaḥ
svāhā
\\
Verse: 9
bʰagāya
namaḥ
svāhā
\\
Verse: 10
bʰagapramatʰanāya
namaḥ
svāhā
\\
Verse: 11
vr̥ṣabʰāya
namaḥ
svāhā
\\
Verse: 12
indranetrāya
namaḥ
svāhā
\\
Verse: 13
suvarṇacūḍāya
namaḥ
svāhā
\\
Verse: 14
hāhāhīhī
namaḥ
svāhā
\\
Verse: 15
namas
tīkṣṇāya
tīkṣṇadaṃṣṭrāya
bʰīṣaṇāya
sahasrapādāyānantaśīrṣāya
vāmanāya
namaḥ
svāhā
\\
Verse: 16
mahāvaktrāya
piṅgalanetrāya
namaḥ
svāhā
\\
Verse: 17
kʰanakʰanāya
namaḥ
svāhā
\\
Verse: 18
gʰanagʰanāya
namaḥ
svāhā
\\
Verse: 19
gʰusugʰusāya
namaḥ
svāhā
\\
Verse: 20
alepāya
namaḥ
svāhā
\\
Verse: 21
paśave
namaḥ
svāhā
\\
Verse: 22
mahāpaśupataye
namaḥ
svāhā
\\
Verse: 23
uccʰuṣmāya
namaḥ
svāhā
\\
Verse: 24
uccʰuṣmarudrāya
namaḥ
svāhā
\\
Section: 10
Verse: 1
eṣāṃ
krameṇa
kr̥tyāni
vakṣyamāṇāni
yojayet
\
aṣṭasahasrābʰijaptam
anyad
dravyaṃ
tu
homataḥ
\\
Verse: 2
śatror
nāmnā
lavaṇasya
sahasram
aṣṭakādʰikam
\
hutvā
dʰanāyuṣor
hānir
jvareṇa
sa
ca
śuṣyati
\\
Verse: 3
kṣipraṃ
śāntir
bʰavet
tasya
kṣīrahomāt
tu
tāvataḥ
\\
Section: 11
Verse: 1
kaṇaiḥ
puttalikāṃ
kr̥tvā
gośr̥ṅgeṇārgʰadʰūpabe
\
aṣṭasahasrābʰijaptaṃ
madanasya
tu
kaṇṭakam
\\
tenāṣṭādaśavedʰāt
tu
mūlakṣīrān
nivartanam
\\
Section: 12
Verse: 1
dadʰnā
ca
madʰusarpirbʰyāṃ
ttrivarṇaiḥ
sarṣapair
hutaiḥ
\\
gaurair
aṣṭasahasreṇa
japtair
āveśayed
ripūn
\\
Section: 13
Verse: 1
dadʰyādyabʰyaktalājānāṃ
homād
aṣṭasahasrataḥ
\\
nāśayet
satatajvaraṃ
dvitīyādiṃ
ca
dūrataḥ
\\
Section: 14
Verse: 1
parijapya
darbʰeṣīkāṃ
kumbʰakārādiveśmasu
\
nyastvā
pākaṃ
surāpākaṃ
kaivartādi
vināśayet
\\
Section: 15
Verse: 1
akṣatais
taṇḍulaiḥ
kr̥tvā
pratidehaṃ
suśobʰanam
\
saṃstʰāpya
dʰānyarāśau
taṃ
candanāduru
dāhayet
\
baliṃ
trimadʰuraṃ
dattvā
syāt
sa
rāśiś
caturguṇaḥ
\\
Section: 16
Verse: 1
kʰādiraṃ
kīlakaṃ
tīkṣṇaṃ
tailāktaṃ
dvādaśāṅgulam
\
parijaptaṃ
grāmamadʰye
nikʰanet
sadya
udvaset
\\
Verse: 2
mahāpātakadoṣeṇa
grāmī
nirdʰanatāṃ
vrajet
\
kṣīreṇa
kīlakasnānāt
kuryāt
tuṣṭas
tu
śāntikam
\\
Verse: 3
kṣīrasyāṣṭasahasraṃ
ca
juhuyāt
tadanantaram
\\
Section: 17
Verse: 1
kalāpamantrāṃ
guṭikāṃ
tannāmnā
gavyamāṃsataḥ
\
mahāpātakasaṃbandʰāj
jāyate
'sya
dʰanakṣayaḥ
\\
Section: 18
Verse: 1
trivarṇasarṣapair
homāt
saha
trimadʰureṇa
tu
\
saṃpadyate
sutas
tasya
medʰāvī
śrutadʰārakaḥ
\
taddʰomāt
ke
cid
iccʰanti
unmattatvaṃ
na
saṃśayaḥ
\\
Section: 19
Verse: 1
tilā
dūrvā
trimadʰuraṃ
homato
vyādʰinigraham
\
taṇḍulaprakṣepaś
ca
\\
Section: 20
Verse: 1
tryaktodumbarasamidʰo
dogdʰrī
dʰenv
aṣṭakapradāḥ
\
ekāhaṃ
bʰaikṣabʰug
bʰūtvā
māsāṣṭakayutasya
vā
\\
Section: 21
Verse: 1
prādeśāntaṃ
bilvavr̥kṣaṃ
mūlaśākʰāsamanvitam
\
kr̥ṣṇāṣṭamyāṃ
caturdaśyāṃ
sāyaṃ
hutvā
tu
rukmabʰāk
\\
Section: 22
Verse: 1
samidʰāṃ
vaitasīnāṃ
tu
agnāv
arkendʰanād
dʰute
\
ahorātrikahomāt
syāt
parjanyo
bahuvarṣadaḥ
\
lakṣatrayaṃ
bʰaikṣāhāro
japtvā
karmaitad
ārabʰet
\\
Section: 23
Verse: 1
dugdʰāktān
sarṣapān
hutvā
tasmād
bʰasma
mukʰe
kṣipet
\
sarveṣu
vyavahāreṣu
sa
bʰavaty
aparājitaḥ
\\
Section: 24
Verse: 1
śastraṃ
japtam
upādāya
raṇe
grasto
na
jīyate
\
kʰanakʰanāyeti
mantraḥ
pūrvasevārtʰa
ucyate
\\
Verse: 2
uttarasyā
viśeṣād
vā
cedānīm
ata
uttaram
\
kʰādiratryaktasamidʰāṃ
pūrvasevā
sahasrataḥ
\
atasīsamidʰām
evaṃ
medʰāvī
viduṣāṃ
prabʰuḥ
\\
Section: 25
Verse: 1
gocarmamātraṃ
stʰaṇḍilaṃ
gomayenopalepayet
\
tatrāgniṃ
trikapāleṣu
jvālayitvā
praṇamya
ca
\\
Verse: 2
śirasā
vānareṇātʰa
mukʰavādyaṃ
tu
kārayet
\
yatra
tac
cʰrūyate
tatra
āgaccʰanti
varastriyaḥ
\\
Verse: 3
damṣṭrāgʰaṇṭāninādās
tu
jvālāmukʰabʰayānakāḥ
\
yat
tvaṃ
kāmayase
putra
tat
sarvaṃ
dadmahe
vayam
\\
Verse: 4
iti
bruvatyaḥ
sarvās
tā
yatra
homaḥ
kr̥to
bʰavet
\
tadbʰasmanā
tu
saṃspr̥ṣṭāś
cʰāgalyaḥ
suprabʰāvataḥ
\\
Section: 26
Verse: 1
lakṣajāpottaraṃ
gatvā
nadīm
udadʰigāminīm
\
vālukāstʰaṇḍile
liṅgaṃ
tanmayaṃ
tajjasadmani
\\
Verse: 2
padmāṣṭaśatam
āhr̥tya
pūjayitvā
vidʰānataḥ
\
udake
nābʰimātre
ca
suprabʰātaṃ
punar
japet
\\
Verse: 3
tato
māṇḍaliko
rājā
dīnārāṇāṃ
gavāṃ
śatam
\
praṇamya
śraddʰayā
tasmai
dadyād
uddʰara
mām
iti
\\
Section: 27
Verse: 1
lakṣajapād
abādʰyas
tu
paśūnāṃ
damṣṭriśr̥ṅgiṇām
\
itareṣāṃ
paśūnāṃ
tu
lakṣatritayavardʰanam
\\
Section: 28
Verse: 1
saṃjaptaśivanirmālyadānād
unmattatāṃ
vrajet
\\
śamāya
candanaṃ
dadyāt
triṣv
etaṃ
mantrasaṃskr̥tam
\\
Section: 29
Verse: 1
samādʰinānumantritaṃ
gośr̥ṅgam
arimandire
\
nikʰātaṃ
sadya
evainaṃ
mandiraṃ
paridīpayet
\\
Section: 30
Verse: 1
tīkṣṇatailaṃ
kaṭu
proktaṃ
darvī
grāmasruvas
tatʰā
\
trimadʰuraṃ
tv
atra
vijñeyaṃ
madʰusarpistilātmakam
\\
Verse: 2
saṃmukʰaṃ
mānasaṃ
dʰyāyañ
śubʰaṃ
karma
prayojayet
\
vimukʰaṃ
bʰañjanādau
tu
naraḥ
karmaṇi
siddʰibʰāk
\\
Verse: 3
aṣṭottaras
trisāhasro
homo
hāsya
prakīrtitaḥ
\
kīlakāstrādi
yac
cānyat
tat
sahasrābʰimantritam
\\
Verse: col
ity
uccʰuṣmakalpaḥ
samāptaḥ
\\
iti
pariśiṣṭānāṃ
pūrvārdʰaṃ
samāptam
iti
\\
This text is part of the
TITUS
edition of
Atharva-Veda: Parisista
.
Copyright
TITUS Project
, Frankfurt a/M, 1.7.2010. No parts of this document may be republished in any form without prior permission by the copyright holder.