TITUS
Atharva-Veda: Parisista
Part No. 42
Previous part

Parisista: 36 
Pariśiṣṭa 36. uccʰuṣmakalpaḥ


Section: 1 
Verse: 1    oṃ nama uccʰuṣmebʰyaḥ
Verse: 2    
....śikʰāṃ devīṃ prapadye śaṃkarāyaṇīṃ \ sarvārtʰasādʰanīṃ vibʰvīṃ sarveśīṃ brahmacāriṇīm \\
Verse: 3    
te iṣṭakākārakarālam aticaturmukʰam \\ caturvidʰais tu rūpaṃ dʰyānam \\
Verse: 4    
śive jaṭile brahmacāriṇi stambʰani jambʰani mohani huṃ pʰaṭ namaḥ svāhā \\
Verse: 5    
ātmarakṣā \\
Verse: 6    
prācyāṃ diśīndro rājā devānām ādʰipatyaṃ kurute \ taṃ devaṃ bʰagavantaṃ sagaṇaṃ sānucaraṃ saparivāraṃ saśirāḥ praṇipatya vijñāpayati \ vajreṇa praharaṇenemāṃ diśaṃ vidiśaṃ ca sarvakalikaluṣam aśubʰaṃ praśamayoṃ namaḥ svāhā \\
Verse: 7    
dakṣiṇasyāṃ diśi yamo rājā pretānām ādʰipatyam iti \ daṇḍena praharaṇeneti \\
Verse: 8    
pratīcyāṃ diśi varuṇo rājāpām ādʰipatyam iti \ pāśena praharaṇeneti \\
Verse: 9    
udīcyāṃ diśi kubero rājā yakṣāṇām ādʰipatyam iti \ gadayā prahareṇeti \\
Verse: 10    
dʰruvāyāṃ diśi vāsukī rājā nāgānām ādʰipatyam iti \ daṃṣṭrayā praharaṇeneti \\
Verse: 11    
ūrdʰvāyāṃ diśi somo rājā nakṣatrāṇām ādʰipatyaṃ kurute \ taṃ devaṃ bʰagavaṃ sagaṇaṃ sānucaraṃ saparivāraṃ saśirāḥ praṇipatya vijñāpayati \\ tejasā praharaṇenemāṃ diśaṃ vidiśaṃ ca sarvakalikaluṣam aśubʰaṃ praśamayoṃ namaḥ svāhā \\
Verse: 12    
atʰoccʰuṣmahr̥dayam \\ dyurudyuru daradara vidārayavidāraya milimili namaḥ svāhā \\
Verse: 13    
uccʰuṣmaśikʰā \\ śive jaṭila iti pratʰamaḥ \\
Verse: 14    
kurukuru murumuru mahā muñca mahā muñca viduvidu namaḥ svāhā \\ iti kavacam \\
Verse: 15    
oṃ namo mahāpiṅgalāya siṃhanādanādine namaḥ svāhā \\ ity astramantraḥ \\

Section: 2 
Verse: 1    
eṣām uccʰuṣmarudrāṇām ataḥ kalpo nigadyate \ atʰarvavedodbʰavānāṃ titʰyr̥kṣādyayogataḥ \\
Verse: 2    
grāme vātʰāpy araṇye pracareta yatʰāvidʰi \ sadyaḥsiddʰikarā hy ete uccʰuṣmāḥ parikīrtitāḥ \\
Verse: 3    
ātmarakṣāṃ diśāṃ bandʰaṃ śikʰābandʰaṃ ca sarvadā \ etair eva yatʰāyogam ādau kuryād vicakṣaṇaḥ \\
Verse: 4    
kʰadirasyodumbarasya tatʰā bilvapalāśayoḥ \ dadʰisarpirmadʰuyujāṃ śāntānāṃ vāpi bilvataḥ \\
Verse: 5    
samitsahasratritayaṃ hutvā śāntir gavāṃ bʰavet \ tīkṣṇāsr̥gviṣayuktānāṃ pʰaṭkāraś ca vināśane \\
Verse: 6    
prayogād apy asiddʰiś cet tatkarmedaṃ samārabʰet \ uccʰuṣmarūpī bʰakṣayaṃs tīkṣṇaḥ saktūdakāni tu \\

Section: 3 
Verse: 1    
abʰīṣṭāṃ striyaṃ gatvā dʰyātvā reta utsr̥jet \ mūtrāṃ purīṣaṃ cotsr̥jya gokaṅkālādʰirohaṇam \\
Verse: 2    
kr̥tvā mantraṃ niśi japed yāvad gośr̥ṅgataś caret \ jvālābʰaṅgaṃ tatas tasya karmasiddʰiṃ samādiśet \\
Verse: 3    
[dadʰimadʰugʰr̥tāktānām iti śeṣaḥ] \\

Section: 4 
Verse: 1    
saptakṣīrāñjaligrāsaḥ sruvo hy asmin praśasyate \ kṣīraṃ tenātʰa juhuyād dʰanakāmasya nityaśaḥ \\
Verse: 2    
gʰr̥tena tejaskāmasya āyuḥkāmasya dūrvayā \ kukusaṃ tumbaraṃ vāpi vidyād uccāṭakarmaṇi \\

Section: 5 
Verse: 1    
brāhmaṇaṃ tu vaśīkartuṃ śālipiṣṭamayīṃ tanum \ kr̥tvā catuṣpatʰaṃ gatvā gr̥hītvā śastram uttamam \\
Verse: 2    
aṣṭottarasahasreṇa kr̥tvā tadabʰimantraṇam \ aṣṭāṅgaṃ tena tāṃ cʰitvā mantrato vaśam ānayet \\
Verse: 3    
aṣṭottarasahasraṃ prakr̥te juhuyād budʰaḥ \ brāhmaṇīṃ tu vaśīkartuṃ kuryān māṣamayīṃ tanum \\

Section: 6 
Verse: 1    
sarpirdadʰimadʰvaktānāṃ lājānām āhutīḥ śubʰāḥ \ kanyākāmo 'ṣṭasahasraṃ hutvā kanyām avāpnuyāt \\
Verse: 2    
api piṣṭamayyāḥ prāg juhuyāt saṃdʰyayāhutīḥ \ darbʰeṣīkāṃ vābʰimantrya tadgr̥he niścalāṃ nyaset \\
Verse: 3    
tāvad udvejayet tu vajrabʰūtā hi tadgr̥ham \ kanyāyāḥ sādʰanīyāyās [tu] yāval lābʰas tato bʰavet \\

Section: 7 
Verse: 1    
pradʰānam anyaṃ kiṃ cid vaśīkartuṃ narottamam \ samidʰaḥ kʰadirādīnām audumbaryaś ca homayet \\
Verse: 2    
śmaśānakʰaṭvāṅgamayīṃ homayen mantrasādʰane \ palāṇḍulaśunaprastʰaṃ hutvā mastaṃ na saṃśayaḥ \\
Verse: 3    
śirīṣāṅgamayīṃ rājño balis trimadʰureṇa tu \ brāhmaṇe pāyasamayīṃ kṣatriyasya viṣāṇikām \\
Verse: 4    
vaiśyasya sādʰane homyāś cūrṇaiḥ surabʰisaṃskr̥tāḥ \ catuṣpatʰe tu śūdrasya padminyutkaraṇena tu \\

Section: 8 
Verse: 1    
likʰitvā nāma saṃgr̥hya karāgrāṅgulipīḍitām \ śiraḥpīḍā jvaraḥ śūlaṃ vimatiḥ svastyasaṃgatiḥ \\
Verse: 2    
balyādyā prayoktavyā brāhmaṇādicatuṣṭaye \ evaṃ saty abʰicāraś ca caturṇām api darśitaḥ \\
Verse: 3    
liṅgaṃ rājasarṣapaiḥ samālikʰyātʰa dʰūpayet \ gaurair argʰaṃ tatʰā dadyān mriyate sāpy asaṃśayam \\
Verse: 4    
abʰakṣabʰakṣo hy asvāstʰyaṃ sarvarogaprakopanam \ niḥsaṃjñatā piṇḍapāto japāvr̥ttyā bʰavanti hi \\
Verse: 5    
ekādaśaṃ na japtavyaṃ kulotsādas tato bʰavet \\

Section: 9 
Verse: 1    
oṃ namo mahāpiṅgalāya trivr̥te trivr̥te namaḥ svāhā \\
Verse: 2    
namaḥ sarāntitevatevasu trivr̥te trivr̥te triparvaṇe triśīrṣāya namaḥ svāhā \\
Verse: 3    
namaḥ kaṭavikaṭakaṇṭemāṭe pāṭale vikale asauryāsau asauryāsau pr̥tʰivīṣṭakā iṣṭakājinātyūnyo saugaluṃtigaluṃtekaṭamasi kaṭapravr̥te pradviṣa rudra raudreṇāveśayāveśaya hanahana dahadaha pacapaca matʰamatʰa vidʰvaṃsayavidʰvaṃsaya viśveśvara yogeśvara maheśvara namas te 'stu hiṃsīḥ huṃ pʰaṭ namaḥ svāhā \\
Verse: 4    
kālāya karālāya namaḥ svāhā \\
Verse: 5    
kr̥tāntāya namaḥ svāhā \\
Verse: 6    
amogʰāya namaḥ svāhā \\
Verse: 7    
agʰorāya namaḥ svāhā \\
Verse: 8    
anivartāya namaḥ svāhā \\
Verse: 9    
bʰagāya namaḥ svāhā \\
Verse: 10    
bʰagapramatʰanāya namaḥ svāhā \\
Verse: 11    
vr̥ṣabʰāya namaḥ svāhā \\
Verse: 12    
indranetrāya namaḥ svāhā \\
Verse: 13    
suvarṇacūḍāya namaḥ svāhā \\
Verse: 14    
hāhāhīhī namaḥ svāhā \\
Verse: 15    
namas tīkṣṇāya tīkṣṇadaṃṣṭrāya bʰīṣaṇāya sahasrapādāyānantaśīrṣāya vāmanāya namaḥ svāhā \\
Verse: 16    
mahāvaktrāya piṅgalanetrāya namaḥ svāhā \\
Verse: 17    
kʰanakʰanāya namaḥ svāhā \\
Verse: 18    
gʰanagʰanāya namaḥ svāhā \\
Verse: 19    
gʰusugʰusāya namaḥ svāhā \\
Verse: 20    
alepāya namaḥ svāhā \\
Verse: 21    
paśave namaḥ svāhā \\
Verse: 22    
mahāpaśupataye namaḥ svāhā \\
Verse: 23    
uccʰuṣmāya namaḥ svāhā \\
Verse: 24    
uccʰuṣmarudrāya namaḥ svāhā \\

Section: 10 
Verse: 1    
eṣāṃ krameṇa kr̥tyāni vakṣyamāṇāni yojayet \ aṣṭasahasrābʰijaptam anyad dravyaṃ tu homataḥ \\
Verse: 2    
śatror nāmnā lavaṇasya sahasram aṣṭakādʰikam \ hutvā dʰanāyuṣor hānir jvareṇa sa ca śuṣyati \\
Verse: 3    
kṣipraṃ śāntir bʰavet tasya kṣīrahomāt tu tāvataḥ \\

Section: 11 
Verse: 1    
kaṇaiḥ puttalikāṃ kr̥tvā gośr̥ṅgeṇārgʰadʰūpabe \ aṣṭasahasrābʰijaptaṃ madanasya tu kaṇṭakam \\ tenāṣṭādaśavedʰāt tu mūlakṣīrān nivartanam \\

Section: 12 
Verse: 1    
dadʰnā ca madʰusarpirbʰyāṃ ttrivarṇaiḥ sarṣapair hutaiḥ \\ gaurair aṣṭasahasreṇa japtair āveśayed ripūn \\

Section: 13 
Verse: 1    
dadʰyādyabʰyaktalājānāṃ homād aṣṭasahasrataḥ \\ nāśayet satatajvaraṃ dvitīyādiṃ ca dūrataḥ \\

Section: 14 
Verse: 1    
parijapya darbʰeṣīkāṃ kumbʰakārādiveśmasu \ nyastvā pākaṃ surāpākaṃ kaivartādi vināśayet \\

Section: 15 
Verse: 1    
akṣatais taṇḍulaiḥ kr̥tvā pratidehaṃ suśobʰanam \ saṃstʰāpya dʰānyarāśau taṃ candanāduru dāhayet \ baliṃ trimadʰuraṃ dattvā syāt sa rāśiś caturguṇaḥ \\

Section: 16 
Verse: 1    
kʰādiraṃ kīlakaṃ tīkṣṇaṃ tailāktaṃ dvādaśāṅgulam \ parijaptaṃ grāmamadʰye nikʰanet sadya udvaset \\
Verse: 2    
mahāpātakadoṣeṇa grāmī nirdʰanatāṃ vrajet \ kṣīreṇa kīlakasnānāt kuryāt tuṣṭas tu śāntikam \\
Verse: 3    
kṣīrasyāṣṭasahasraṃ ca juhuyāt tadanantaram \\

Section: 17 
Verse: 1    
kalāpamantrāṃ guṭikāṃ tannāmnā gavyamāṃsataḥ \ mahāpātakasaṃbandʰāj jāyate 'sya dʰanakṣayaḥ \\

Section: 18 
Verse: 1    
trivarṇasarṣapair homāt saha trimadʰureṇa tu \ saṃpadyate sutas tasya medʰāvī śrutadʰārakaḥ \ taddʰomāt ke cid iccʰanti unmattatvaṃ na saṃśayaḥ \\

Section: 19 
Verse: 1    
tilā dūrvā trimadʰuraṃ homato vyādʰinigraham \ taṇḍulaprakṣepaś ca \\

Section: 20 
Verse: 1    
tryaktodumbarasamidʰo dogdʰrī dʰenv aṣṭakapradāḥ \ ekāhaṃ bʰaikṣabʰug bʰūtvā māsāṣṭakayutasya \\

Section: 21 
Verse: 1    
prādeśāntaṃ bilvavr̥kṣaṃ mūlaśākʰāsamanvitam \ kr̥ṣṇāṣṭamyāṃ caturdaśyāṃ sāyaṃ hutvā tu rukmabʰāk \\

Section: 22 
Verse: 1    
samidʰāṃ vaitasīnāṃ tu agnāv arkendʰanād dʰute \ ahorātrikahomāt syāt parjanyo bahuvarṣadaḥ \ lakṣatrayaṃ bʰaikṣāhāro japtvā karmaitad ārabʰet \\

Section: 23 
Verse: 1    
dugdʰāktān sarṣapān hutvā tasmād bʰasma mukʰe kṣipet \ sarveṣu vyavahāreṣu sa bʰavaty aparājitaḥ \\

Section: 24 
Verse: 1    
śastraṃ japtam upādāya raṇe grasto na jīyate \ kʰanakʰanāyeti mantraḥ pūrvasevārtʰa ucyate \\
Verse: 2    
uttarasyā viśeṣād cedānīm ata uttaram \ kʰādiratryaktasamidʰāṃ pūrvasevā sahasrataḥ \ atasīsamidʰām evaṃ medʰāvī viduṣāṃ prabʰuḥ \\

Section: 25 
Verse: 1    
gocarmamātraṃ stʰaṇḍilaṃ gomayenopalepayet \ tatrāgniṃ trikapāleṣu jvālayitvā praṇamya ca \\
Verse: 2    
śirasā vānareṇātʰa mukʰavādyaṃ tu kārayet \ yatra tac cʰrūyate tatra āgaccʰanti varastriyaḥ \\
Verse: 3    
damṣṭrāgʰaṇṭāninādās tu jvālāmukʰabʰayānakāḥ \ yat tvaṃ kāmayase putra tat sarvaṃ dadmahe vayam \\
Verse: 4    
iti bruvatyaḥ sarvās yatra homaḥ kr̥to bʰavet \ tadbʰasmanā tu saṃspr̥ṣṭāś cʰāgalyaḥ suprabʰāvataḥ \\

Section: 26 
Verse: 1    
lakṣajāpottaraṃ gatvā nadīm udadʰigāminīm \ vālukāstʰaṇḍile liṅgaṃ tanmayaṃ tajjasadmani \\
Verse: 2    
padmāṣṭaśatam āhr̥tya pūjayitvā vidʰānataḥ \ udake nābʰimātre ca suprabʰātaṃ punar japet \\
Verse: 3    
tato māṇḍaliko rājā dīnārāṇāṃ gavāṃ śatam \ praṇamya śraddʰayā tasmai dadyād uddʰara mām iti \\

Section: 27 
Verse: 1    
lakṣajapād abādʰyas tu paśūnāṃ damṣṭriśr̥ṅgiṇām \ itareṣāṃ paśūnāṃ tu lakṣatritayavardʰanam \\

Section: 28 
Verse: 1    
saṃjaptaśivanirmālyadānād unmattatāṃ vrajet \\ śamāya candanaṃ dadyāt triṣv etaṃ mantrasaṃskr̥tam \\

Section: 29 
Verse: 1    
samādʰinānumantritaṃ gośr̥ṅgam arimandire \ nikʰātaṃ sadya evainaṃ mandiraṃ paridīpayet \\

Section: 30 
Verse: 1    
tīkṣṇatailaṃ kaṭu proktaṃ darvī grāmasruvas tatʰā \ trimadʰuraṃ tv atra vijñeyaṃ madʰusarpistilātmakam \\
Verse: 2    
saṃmukʰaṃ mānasaṃ dʰyāyañ śubʰaṃ karma prayojayet \ vimukʰaṃ bʰañjanādau tu naraḥ karmaṇi siddʰibʰāk \\
Verse: 3    
aṣṭottaras trisāhasro homo hāsya prakīrtitaḥ \ kīlakāstrādi yac cānyat tat sahasrābʰimantritam \\

Verse: col    
ity uccʰuṣmakalpaḥ samāptaḥ \\ iti pariśiṣṭānāṃ pūrvārdʰaṃ samāptam iti \\


Next part



This text is part of the TITUS edition of Atharva-Veda: Parisista.

Copyright TITUS Project, Frankfurt a/M, 1.7.2010. No parts of this document may be republished in any form without prior permission by the copyright holder.