TITUS
Atharva-Veda: Parisista
Part No. 43
Previous part

Parisista: 37 
Pariśiṣṭa 37. samuccayaprāyaścittāni)

[resembles in form the 13th adhyāya of the Kauśikasūtra


Section: 1 
Verse: 1    oṃ bʰr̥gvaṅgirorūpadʰāriṇe śivāya namaḥ \\ atʰa yatraitad apahanyamāne musalaṃ patati tad gʰoraṃ bʰavati tad apy etad r̥coktam \\
Verse: 2    
ulūlhalān musalaṃ patitaṃ hinasti patnīṃkule jyeṣṭʰam \ kr̥ṣīḥ prajāḥ paśavaḥ saṃviśeante yatʰendrasr̥ṣṭaṃ prapateta vajram iti \\
Verse: 3    
tad vajraṃ śāntyudakena saṃprokṣya arātīyor ity ullikʰya yat tvā śikva iti prakṣālya barhiṣy ādʰāya juhoti \\
Verse: 4    
vajraḥ patitas tu varaṃ hinasti taṃ tvā vayam apahanma gʰoram \ sa naḥ śivo 'stu dviṣatāṃ vadʰāya sapatnān me dviṣato hantu sarvān \\
Verse: 5    
yadvat prajāḥ papanayad dʰastād yadi volūkʰalāt \ sapatnān me paripāhi māṃ tv evaṃ paripāhi naḥ \\
Verse: 6    
yady antarikṣe yadi vāsi soccair vajraḥ sr̥ṣṭo yadi pārtʰivair uta \ mantrāḥ prayuktā vitatā mahānto 'gʰoro vajro musalaprapātaḥ \\
Verse: 7    
vajro 'si sapatnaheti tisraḥ \\
Verse: 8    
vajro 'si sapatnahā tvayādya vr̥traṃ sākṣīya \ tvām adya vanaspate vr̥kṣāṇām ud ayuṣmahi \\
Verse: 9    
sa na indrapurohito viśvataḥ pāhi rakṣasaḥ \ abʰi gāvo anūṣatābʰi dyumnaṃ br̥haspate \\
Verse: 10    
prāṇa prāṇaṃ trāyasvāso asave mr̥ḍa \ nirr̥te nirr̥tyā naḥ pāśebʰyo muñca iti \\
Verse: 11    
tyam ū ṣu trātāram indraḥ sutrāmā sa sutrāmā ā mandrair indra marmāṇi te varmaṇā cʰādayāmīti ulūkʰalamusale saṃpātān ānīya saṃstʰāpya homān ulūkʰalam annenaiva pūrayitvā pratipravartayed ulūkʰalamusalaṃ vasanaṃ ca gāṃ ca kartre dadyāt tatra prāyaścittiḥ \\

Section: 2 
Verse: 1    
atʰa yat kāko 'bʰimr̥śati tan mr̥tyum āśaṅkyaṃ bʰavati \\ tad apy etad r̥coktam \\....antakāya mr̥tyava ā rabʰasva prāṇāya nama iti svāheti agnau hutvā tatra prāyaścittiḥ \\

Section: 3 
Verse: 1    
atʰāta ājyastʰālī cyavate pracalati tatra prāyaścittiḥ \\ saṃnatimahāvyāhr̥tisāvitrīkūṣmāṇḍyaḥ sa sarvābʰir juhuyāt tatra prāyaścittiḥ \\

Section: 4 
Verse: 1    
atʰa pavitram <cet> praṇaśyeta karmamadʰyāt pramādataḥ \ anyac cʰittvā mantrayeta karmaśeṣam upakramet \ ātmendriyasamāyuktaṃ tena mantreṇa kārayet \\
Verse: 2    
vāyoḥ pūtaḥ pavitreṇa yan me cʰidraṃ punar maitv indriyaṃ na āpo medʰāṃ no medʰāṃ naḥ piparid aśvineti saṃnatibʰir ājyaṃ juhuyād vyāhr̥tibʰiś ca gāṃ ca kartre dadyāt tatra prāyaścittiḥ \\

Section: 5 
Verse: 1    
atʰa yasyāsamāpte karmaṇi barhir ādīpyeta tatas tan nirvāpya juhuyāt \\
Verse: 2    
yad agnir barhir adahad vedyā vāso apāṃ tataḥ \ tvam eva no jātavedo duritāt pāhi tasmāt \\
Verse: 3    
nirdagdʰā no amitrās tu yatʰedaṃ barhis tatʰā \ amitrāṇāṃ śriyaṃ bʰūtiṃ tām eṣāṃ pari nir jahi \\
Verse: 4    
yatkāmās te juhumas tan no astu viśāmpate \ ye devā yajñam āyānti te no rakṣantu sarvataḥ \\
Verse: 5    
avadagdʰaṃ duḥsvapnyam avadagdʰā arātayaḥ \ sarvāś ca yātudʰānyaḥ \\
Verse: 6    
tvā dabʰan yātudʰānā bradʰnaḥ śamyum iccʰata \ darbʰo rājā samudriyaḥ pari naḥ pātu viśvataḥ \\
Verse: 7    
ato 'nyad barhir upakalpyodakena saṃprokṣya punaḥ str̥ṇāti \\
Verse: 8    
idaṃ barhir amr̥teneha siktaṃ hiraṇmayaṃ haritaṃ te str̥ṇāmi \ tad vai purāṇam abʰinavaṃ str̥ṇīṣva vāsaḥ praśastaṃ prati me gr̥hāṇety anyena ca barhiṣābʰipracʰādaye \\

Section: 6 
Verse: 1    
āhutyāṃ tu gr̥hītāyāṃ hutoccʰiṣṭaṃ pramādataḥ \ tam āhutiṃ pratiṣṭʰāpya śaṃ no devīr ity ācamya brahmāparam ity ardʰarcenemāṃ hutvā brahmajyeṣṭʰeti hutvā tatra prāyaścittiḥ \\

Section: 7 
Verse: 1    
keśakīṭāvapannā cec cʰaṃbʰuvāya svāheti bʰasmani hutvā havir utpūyānyāṃ juhuyāt tatra prāyaścittiḥ \\

Section: 8 
Verse: 1    
atʰa cec calitadantaṃ patitadantaṃ vopanayet tatra prāyaścittam āha gr̥he barhiḥ [vā] pitā vācāryo dvādaśarātraṃ dīkṣeyātāṃ kartā trirātraṃ gaurasarṣapasarpiḥpayobʰiḥ snātaḥ prayataḥ śuciḥ śuklavāsāḥ paurṇamāsaṃ tantram ājyabʰāgānte sāvitrīm anuyojayet tena śāntyudakenainam ācāmayati saṃprokṣati ca \\
Verse: 2    
sāvitrī śāntir brahma jajñānaṃ ye triṣaptā agniṃ brūma āyuṣyavarcasyasvastyayanābʰayāparājitaśarmavarmabʰir juhuyāt taṃ saṃpātya yaḥ śramāt tapaso yo vetasaṃ yo bʰūtam ūrdʰvā asyedāvatsarāya yady antarikṣe punar maitv indriyam ity āplāvayati tatra prāyaścittiḥ \\

Section: 9 
Verse: 1    
naśyec cen madugʰamaṇiḥ śāmyed vāgnir vivāhajaḥ \ atyadbʰutaṃ dvayam idaṃ dampatyos tu vināśanam \\
Verse: 2    
pūtudārumaṇis tatra bandʰyo mantrāś ca mādugʰāḥ \ pūtudāru na vindyāc ced yavaṃ tatra niyojayet \\
Verse: 3    
āyuṣmantau suprajasau suvīrau dʰātā pūṣā draviṇe nau dadʰātu \ vimuñcatāṃ śamalaṃ kilbiṣaṃ nau dīrgʰam āyuś ca savitā kr̥ṇotv iti śāntyudakenāṅguliṃ saṃprokṣya badʰnīyāt
Verse: 4    
samidʰo 'bʰyādadʰyād upatiṣṭeta saṃnatibʰir vyāhr̥tibʰir juhuyād gāṃ ca kartre dadyāt atra prāyaścittḥ \\

Section: 10 
Verse: 1    
om atʰa yasya tantre 'praṇīto 'huto 'gnir upaśāmyati \\ punas tvādityā ity agniṃ prāṇīya saṃnatibʰir vyāhr̥tibʰiḥ samās tvāgne 'bʰy arcateti ca sūktābʰyāṃ juhuyāt parisaṃkʰyāhomāṃś ca \\

Section: 11 
Verse: 1    
atʰa yatraitad vivāhagnir upaśāmyati agnipraṇayanamantraiḥ prājāpatyaṃ praṇīya prāktantraṃ praṇīya yad devā yad vidvāṃso 'pamityam apratītaṃ yad dʰastābʰyaṃ yad adīvyann ity etaiḥ sūktair ājyaṃ juhuyāt samidʰo 'bʰyādadʰyād upatiṣṭʰeta vāsaḥ kartre dadyāt \\

Section: 12 
Verse: 1    
atʰa yatraitat kālātītāsu kriyāsv atīta uttarāyaṇe ājyabʰāgānte yan me skannaṃ yad asmr̥tīty anumantrayet tasmai prācyā diśo antardeśād iti paryāyān ekaviṃśatiṃ juhuyāt saṃskārātīte ca karmaṇi \\

Section: 13 
Verse: 1    
atʰa yatraitat prāṇīto 'gnir upaśāmyati \\ yady antarikṣe punar maitv indriyaṃ punas tvādityā ity agniṃ praṇīya prajvālya mamāgne varca iti samidʰam ādʰāya śeṣaṃ karma samāpayet \\

Section: 14 
Verse: 1    
atʰa yasyopayāmo 'vapated dʰastāt sa yan me upayāma ity ādadīta,
Verse: 2    
yan me upayāmo 'patad dʰastād ya āyuṣā pariṣkr̥taḥ \ tam ahaṃ punar ādade \\
Verse: 3    
punar indraḥ punar bʰagaḥ punar me brahmaṇaspatiḥ \ brahma jīvitu dād ity [ādadīta]
Verse: 4    
yan me cʰidraṃ yad asmr̥tīti juhuyāt \\

Section: 15 
Verse: 1    
yan me sruvo 'patad dʰastād ity upayāmena vyākʰyātam \\

Section: 16 
Verse: 1    
mekʰalādīni cet plaveran punar upanayeta \\ vimocanīyān homān hutvānyaṃ brāhmaṇam anūcānam upaveśyodapātraṃ cāparājitena niṣkramya vāso yajñopavītādi dattvābʰyukṣyācamyāpāṃ sūktaiḥ pavitraiś ca saṃprokṣya priyaṃ kr̥ṇu deveṣv iti yajñopavītaṃ dattvā vimr̥gvarīṃ naḥ paścād iti dvābʰyāṃ prāṅmukʰa upaviśya mahāvyāhr̥tibʰiḥ sāvitrī śāntisūktaṃ brahma jajñānaṃ yad asmr̥ty anumatiḥ sarvam iti juhuyād abʰyātānaiś ca \\

Section: 17 
Verse: 1    
atʰa yatraitan mekʰalā prapatati jīrṇā syāt tāṃ sāvitryoddʰr̥tyāntaṃ kr̥tvā śāntyudakena saṃprokṣya mahāvyāhr̥tibʰiḥ sāvitrī śāntisūktaṃ brahma jajñānaṃ ye triṣaptā idāvatsarāya gʰr̥tena tvāgniṃ brhūma iti \\

Section: 18 
Verse: 1    
caturtʰyām ahutāyāṃ yadi gʰaṭodakaṃ naśyeta tatʰaiva punar ānīya śaṃ no devīr iheta devīr ity anumantryāmbayo yanty āpo hi ṣṭʰā śaṃ no devīr iti saṃpātya vyāhr̥tyā saṃnatyā ca juhuyāt āpo bʰr̥gvaṅgirorūpam apāṃ puṣpam ity udakumbʰam abʰimantrayet \\ vāso dakṣiṇā \\

Section: 19 
Verse: 1    
atʰa yasyāsamāpte karmaṇy udapātraṃ pravarteta tad anumantrayate
Verse: 2    
yad udapātraṃ pravartate brahmaṇāstʰāpitaṃ mahat \ stʰānāc cyutaṃ pravartitaṃ tan me vahatu kilbiṣam \\ ity āstʰāpayati \\
Verse: 3    
pūraṇena pūrayitvā punaḥ pūrṇam ity etayā \
Verse: 4    
punaḥ pūrṇam idaṃ pātraṃ brahmaṇāstʰāpayāmasi \ viśvais [tad] devair abʰiṣṭutam \\
Verse: 5    
ūrjaṃ puṣṭaṃ dadʰātu no rāyas poṣaṃ śriyam āyuḥ \ mayi karma samr̥dʰyatām iti \\

Section: 20 
Verse: 1    
atʰa cet prabʰajyeta bʰūmir bʰūmim agād ity anumantryānyataram āhr̥tya yady antarikṣe punar maitv indriyam ity anumantrya vaiśvānaro na ūtaya ud enaṃ vaiśvānaro raśmibʰir iti juhuyāt tatra prāyaścittiḥ \\


Next part



This text is part of the TITUS edition of Atharva-Veda: Parisista.

Copyright TITUS Project, Frankfurt a/M, 1.7.2010. No parts of this document may be republished in any form without prior permission by the copyright holder.