TITUS
Atharva-Veda: Parisista
Part No. 43
Parisista: 37
Pariśiṣṭa
37.
samuccayaprāyaścittāni)
[resembles
in
form
the
13th
adhyāya
of
the
Kauśikasūtra
Section: 1
Verse: 1
oṃ
bʰr̥gvaṅgirorūpadʰāriṇe
śivāya
namaḥ
\\
atʰa
yatraitad
apahanyamāne
musalaṃ
patati
tad
gʰoraṃ
bʰavati
tad
apy
etad
r̥coktam
\\
Verse: 2
ulūlhalān
musalaṃ
patitaṃ
hinasti
patnīṃkule
jyeṣṭʰam
\
kr̥ṣīḥ
prajāḥ
paśavaḥ
saṃviśeante
yatʰendrasr̥ṣṭaṃ
prapateta
vajram
iti
\\
Verse: 3
tad
vajraṃ
śāntyudakena
saṃprokṣya
arātīyor
ity
ullikʰya
yat
tvā
śikva
iti
prakṣālya
barhiṣy
ādʰāya
juhoti
\\
Verse: 4
vajraḥ
patitas
tu
varaṃ
hinasti
taṃ
tvā
vayam
apahanma
gʰoram
\
sa
naḥ
śivo
'stu
dviṣatāṃ
vadʰāya
sapatnān
me
dviṣato
hantu
sarvān
\\
Verse: 5
yadvat
prajāḥ
papanayad
dʰastād
yadi
volūkʰalāt
\
sapatnān
me
paripāhi
māṃ
tv
evaṃ
paripāhi
naḥ
\\
Verse: 6
yady
antarikṣe
yadi
vāsi
soccair
vajraḥ
sr̥ṣṭo
yadi
vā
pārtʰivair
uta
\
mantrāḥ
prayuktā
vitatā
mahānto
'gʰoro
vajro
musalaprapātaḥ
\\
Verse: 7
vajro
'si
sapatnaheti
tisraḥ
\\
Verse: 8
vajro
'si
sapatnahā
tvayādya
vr̥traṃ
sākṣīya
\
tvām
adya
vanaspate
vr̥kṣāṇām
ud
ayuṣmahi
\\
Verse: 9
sa
na
indrapurohito
viśvataḥ
pāhi
rakṣasaḥ
\
abʰi
gāvo
anūṣatābʰi
dyumnaṃ
br̥haspate
\\
Verse: 10
prāṇa
prāṇaṃ
trāyasvāso
asave
mr̥ḍa
\
nirr̥te
nirr̥tyā
naḥ
pāśebʰyo
muñca
iti
\\
Verse: 11
tyam
ū
ṣu
trātāram
indraḥ
sutrāmā
sa
sutrāmā
ā
mandrair
indra
marmāṇi
te
varmaṇā
cʰādayāmīti
ulūkʰalamusale
saṃpātān
ānīya
saṃstʰāpya
homān
ulūkʰalam
annenaiva
pūrayitvā
pratipravartayed
ulūkʰalamusalaṃ
vasanaṃ
ca
gāṃ
ca
kartre
dadyāt
sā
tatra
prāyaścittiḥ
\\
Section: 2
Verse: 1
atʰa
yat
kāko
'bʰimr̥śati
tan
mr̥tyum
āśaṅkyaṃ
bʰavati
\\
tad
apy
etad
r̥coktam
\\....antakāya
mr̥tyava
ā
rabʰasva
prāṇāya
nama
iti
svāheti
agnau
hutvā
sā
tatra
prāyaścittiḥ
\\
Section: 3
Verse: 1
atʰāta
ājyastʰālī
cyavate
pracalati
vā
kā
tatra
prāyaścittiḥ
\\
saṃnatimahāvyāhr̥tisāvitrīkūṣmāṇḍyaḥ
sa
sarvābʰir
juhuyāt
sā
tatra
prāyaścittiḥ
\\
Section: 4
Verse: 1
atʰa
pavitram
<cet>
praṇaśyeta
karmamadʰyāt
pramādataḥ
\
anyac
cʰittvā
mantrayeta
karmaśeṣam
upakramet
\
ātmendriyasamāyuktaṃ
tena
mantreṇa
kārayet
\\
Verse: 2
vāyoḥ
pūtaḥ
pavitreṇa
yan
me
cʰidraṃ
punar
maitv
indriyaṃ
mā
na
āpo
medʰāṃ
mā
no
medʰāṃ
mā
naḥ
piparid
aśvineti
saṃnatibʰir
ājyaṃ
juhuyād
vyāhr̥tibʰiś
ca
gāṃ
ca
kartre
dadyāt
sā
tatra
prāyaścittiḥ
\\
Section: 5
Verse: 1
atʰa
yasyāsamāpte
karmaṇi
barhir
ādīpyeta
tatas
tan
nirvāpya
juhuyāt
\\
Verse: 2
yad
agnir
barhir
adahad
vedyā
vāso
apāṃ
tataḥ
\
tvam
eva
no
jātavedo
duritāt
pāhi
tasmāt
\\
Verse: 3
nirdagdʰā
no
amitrās
tu
yatʰedaṃ
barhis
tatʰā
\
amitrāṇāṃ
śriyaṃ
bʰūtiṃ
tām
eṣāṃ
pari
nir
jahi
\\
Verse: 4
yatkāmās
te
juhumas
tan
no
astu
viśāmpate
\
ye
devā
yajñam
āyānti
te
no
rakṣantu
sarvataḥ
\\
Verse: 5
avadagdʰaṃ
duḥsvapnyam
avadagdʰā
arātayaḥ
\
sarvāś
ca
yātudʰānyaḥ
\\
Verse: 6
mā
tvā
dabʰan
yātudʰānā
mā
bradʰnaḥ
śamyum
iccʰata
\
darbʰo
rājā
samudriyaḥ
pari
naḥ
pātu
viśvataḥ
\\
Verse: 7
ato
'nyad
barhir
upakalpyodakena
saṃprokṣya
punaḥ
str̥ṇāti
\\
Verse: 8
idaṃ
barhir
amr̥teneha
siktaṃ
hiraṇmayaṃ
haritaṃ
te
str̥ṇāmi
\
tad
vai
purāṇam
abʰinavaṃ
str̥ṇīṣva
vāsaḥ
praśastaṃ
prati
me
gr̥hāṇety
anyena
ca
barhiṣābʰipracʰādaye
\\
Section: 6
Verse: 1
āhutyāṃ
tu
gr̥hītāyāṃ
hutoccʰiṣṭaṃ
pramādataḥ
\
tam
āhutiṃ
pratiṣṭʰāpya
śaṃ
no
devīr
ity
ācamya
brahmāparam
ity
ardʰarcenemāṃ
hutvā
brahmajyeṣṭʰeti
hutvā
sā
tatra
prāyaścittiḥ
\\
Section: 7
Verse: 1
keśakīṭāvapannā
cec
cʰaṃbʰuvāya
svāheti
bʰasmani
hutvā
havir
utpūyānyāṃ
juhuyāt
sā
tatra
prāyaścittiḥ
\\
Section: 8
Verse: 1
atʰa
cec
calitadantaṃ
patitadantaṃ
vopanayet
tatra
prāyaścittam
āha
gr̥he
vā
barhiḥ
[vā]
pitā
vācāryo
vā
dvādaśarātraṃ
dīkṣeyātāṃ
kartā
trirātraṃ
gaurasarṣapasarpiḥpayobʰiḥ
snātaḥ
prayataḥ
śuciḥ
śuklavāsāḥ
paurṇamāsaṃ
tantram
ājyabʰāgānte
sāvitrīm
anuyojayet
tena
śāntyudakenainam
ācāmayati
saṃprokṣati
ca
\\
Verse: 2
sāvitrī
śāntir
brahma
jajñānaṃ
ye
triṣaptā
agniṃ
brūma
āyuṣyavarcasyasvastyayanābʰayāparājitaśarmavarmabʰir
juhuyāt
taṃ
saṃpātya
yaḥ
śramāt
tapaso
yo
vetasaṃ
yo
bʰūtam
ūrdʰvā
asyedāvatsarāya
yady
antarikṣe
punar
maitv
indriyam
ity
āplāvayati
sā
tatra
prāyaścittiḥ
\\
Section: 9
Verse: 1
naśyec
cen
madugʰamaṇiḥ
śāmyed
vāgnir
vivāhajaḥ
\
atyadbʰutaṃ
dvayam
idaṃ
dampatyos
tu
vināśanam
\\
Verse: 2
pūtudārumaṇis
tatra
bandʰyo
mantrāś
ca
mādugʰāḥ
\
pūtudāru
na
vindyāc
ced
yavaṃ
tatra
niyojayet
\\
Verse: 3
āyuṣmantau
suprajasau
suvīrau
dʰātā
pūṣā
draviṇe
nau
dadʰātu
\
vimuñcatāṃ
śamalaṃ
kilbiṣaṃ
nau
dīrgʰam
āyuś
ca
savitā
kr̥ṇotv
iti
śāntyudakenāṅguliṃ
saṃprokṣya
badʰnīyāt
Verse: 4
samidʰo
'bʰyādadʰyād
upatiṣṭeta
saṃnatibʰir
vyāhr̥tibʰir
juhuyād
gāṃ
ca
kartre
dadyāt
sā
atra
prāyaścittḥ
\\
Section: 10
Verse: 1
om
atʰa
yasya
tantre
'praṇīto
'huto
'gnir
upaśāmyati
\\
punas
tvādityā
ity
agniṃ
prāṇīya
saṃnatibʰir
vyāhr̥tibʰiḥ
samās
tvāgne
'bʰy
arcateti
ca
sūktābʰyāṃ
juhuyāt
parisaṃkʰyāhomāṃś
ca
\\
Section: 11
Verse: 1
atʰa
yatraitad
vivāhagnir
upaśāmyati
agnipraṇayanamantraiḥ
prājāpatyaṃ
praṇīya
prāktantraṃ
praṇīya
yad
devā
yad
vidvāṃso
'pamityam
apratītaṃ
yad
dʰastābʰyaṃ
yad
adīvyann
ity
etaiḥ
sūktair
ājyaṃ
juhuyāt
samidʰo
'bʰyādadʰyād
upatiṣṭʰeta
vāsaḥ
kartre
dadyāt
\\
Section: 12
Verse: 1
atʰa
yatraitat
kālātītāsu
kriyāsv
atīta
uttarāyaṇe
ājyabʰāgānte
yan
me
skannaṃ
yad
asmr̥tīty
anumantrayet
tasmai
prācyā
diśo
antardeśād
iti
paryāyān
ekaviṃśatiṃ
juhuyāt
saṃskārātīte
ca
karmaṇi
\\
Section: 13
Verse: 1
atʰa
yatraitat
prāṇīto
'gnir
upaśāmyati
\\
yady
antarikṣe
punar
maitv
indriyaṃ
punas
tvādityā
ity
agniṃ
praṇīya
prajvālya
mamāgne
varca
iti
samidʰam
ādʰāya
śeṣaṃ
karma
samāpayet
\\
Section: 14
Verse: 1
atʰa
yasyopayāmo
'vapated
dʰastāt
sa
yan
me
upayāma
ity
ādadīta
,
Verse: 2
yan
me
upayāmo
'patad
dʰastād
ya
āyuṣā
pariṣkr̥taḥ
\
tam
ahaṃ
punar
ādade
\\
Verse: 3
punar
indraḥ
punar
bʰagaḥ
punar
me
brahmaṇaspatiḥ
\
brahma
jīvitu
dād
ity
[ādadīta]
Verse: 4
yan
me
cʰidraṃ
yad
asmr̥tīti
juhuyāt
\\
Section: 15
Verse: 1
yan
me
sruvo
'patad
dʰastād
ity
upayāmena
vyākʰyātam
\\
Section: 16
Verse: 1
mekʰalādīni
cet
plaveran
punar
upanayeta
\\
vimocanīyān
homān
hutvānyaṃ
brāhmaṇam
anūcānam
upaveśyodapātraṃ
cāparājitena
niṣkramya
vāso
yajñopavītādi
dattvābʰyukṣyācamyāpāṃ
sūktaiḥ
pavitraiś
ca
saṃprokṣya
priyaṃ
mā
kr̥ṇu
deveṣv
iti
yajñopavītaṃ
dattvā
vimr̥gvarīṃ
mā
naḥ
paścād
iti
dvābʰyāṃ
prāṅmukʰa
upaviśya
mahāvyāhr̥tibʰiḥ
sāvitrī
śāntisūktaṃ
brahma
jajñānaṃ
yad
asmr̥ty
anumatiḥ
sarvam
iti
juhuyād
abʰyātānaiś
ca
\\
Section: 17
Verse: 1
atʰa
yatraitan
mekʰalā
prapatati
jīrṇā
vā
syāt
tāṃ
sāvitryoddʰr̥tyāntaṃ
kr̥tvā
śāntyudakena
saṃprokṣya
mahāvyāhr̥tibʰiḥ
sāvitrī
śāntisūktaṃ
brahma
jajñānaṃ
ye
triṣaptā
idāvatsarāya
gʰr̥tena
tvāgniṃ
brhūma
iti
\\
Section: 18
Verse: 1
caturtʰyām
ahutāyāṃ
yadi
gʰaṭodakaṃ
naśyeta
tatʰaiva
punar
ānīya
śaṃ
no
devīr
iheta
devīr
ity
anumantryāmbayo
yanty
āpo
hi
ṣṭʰā
śaṃ
no
devīr
iti
saṃpātya
vyāhr̥tyā
saṃnatyā
ca
juhuyāt
āpo
bʰr̥gvaṅgirorūpam
apāṃ
puṣpam
ity
udakumbʰam
abʰimantrayet
\\
vāso
dakṣiṇā
\\
Section: 19
Verse: 1
atʰa
yasyāsamāpte
karmaṇy
udapātraṃ
pravarteta
tad
anumantrayate
Verse: 2
yad
udapātraṃ
pravartate
brahmaṇāstʰāpitaṃ
mahat
\
stʰānāc
cyutaṃ
pravartitaṃ
tan
me
vahatu
kilbiṣam
\\
ity
āstʰāpayati
\\
Verse: 3
pūraṇena
pūrayitvā
punaḥ
pūrṇam
ity
etayā
\
Verse: 4
punaḥ
pūrṇam
idaṃ
pātraṃ
brahmaṇāstʰāpayāmasi
\
viśvais
[tad]
devair
abʰiṣṭutam
\\
Verse: 5
ūrjaṃ
puṣṭaṃ
dadʰātu
no
rāyas
poṣaṃ
śriyam
āyuḥ
\
mayi
karma
samr̥dʰyatām
iti
\\
Section: 20
Verse: 1
atʰa
cet
prabʰajyeta
bʰūmir
bʰūmim
agād
ity
anumantryānyataram
āhr̥tya
yady
antarikṣe
punar
maitv
indriyam
ity
anumantrya
vaiśvānaro
na
ūtaya
ud
enaṃ
vaiśvānaro
raśmibʰir
iti
juhuyāt
sā
tatra
prāyaścittiḥ
\\
This text is part of the
TITUS
edition of
Atharva-Veda: Parisista
.
Copyright
TITUS Project
, Frankfurt a/M, 1.7.2010. No parts of this document may be republished in any form without prior permission by the copyright holder.