TITUS
Atharva-Veda: Parisista
Part No. 44
Parisista: 38
Pariśiṣṭa
38.
brahmakūrcavidʰiḥ
Section: 1
Verse: 1
oṃ
brahmakūrcavidʰiṃ
puṇyaṃ
saṃkṣepād
vacmy
asaṃśayam
\
pāvanānāṃ
paraṃ
yo
hi
pāvanaṃ
tapasāṃ
tapaḥ
\\
Verse: 2
snātvā
śuciḥ
śucau
deśe
gomayenāvasecite
\
vastreṇa
saṃhite
cāpi
sitapuṣpaiḥ
prapūjite
\\
Verse: 3
ahorātrositaḥ
kṣāntaḥ
pavitrātmā
prapāvanaḥ
\
śuklavāsāḥ
sugandʰiḥ
prāg
upaviṣṭaḥ
kuśāsane
\\
Verse: 4
gomūtraṃ
gomayaṃ
kṣīraṃ
dadʰi
sarpiḥ
kuśodakam
\
āharet
tāmrapātre
tu
śakr̥n
mūtraṃ
tv
abʰūgatam
\\
Verse: 5
gomūtraṃ
nīlavarṇāyāḥ
kr̥ṣṇāyā
gomayaṃ
tatʰā
\
payas
tu
tāmravarṇāyāḥ
śvetāya
āhared
dadʰi
\\
Verse: 6
kapilāyā
gʰr̥taṃ
grāhyam
alābʰe
syāt
tu
pañcamam
\\
Section: 2
Verse: 1
gomūtraikapalaṃ
dadyād
aṅguṣṭʰāgraṃ
tu
gomayam
\
kṣīrasya
sapta
dadʰnas
tu
trīṇy
ekaikaṃ
gʰr̥tāmbʰasoḥ
\\
Verse: 2
gāyatryāhr̥tya
gomūtraṃ
gandʰadvāreti
gomayam
\
ā
pyāyasveti
ca
kṣīraṃ
dadʰikrāvṇeti
vai
dadʰi
\\
Verse: 3
tejo
'si
śukram
ity
ajyaṃ
devasya
tvā
kuśodakam
\
saptapattrās
tu
ye
darbʰā
acʰinnāgrāḥ
samāyutāḥ
\\
Verse: 4
taiḥ
samuddʰr̥tya
hotavyaṃ
devatābʰyo
yatʰākarmam
\
agnaye
svāhā
somāya
prajāpataya
ity
api
\\
Verse: 5
br̥haspate
ati
yad
idaṃ
viṣṇur
itīti
ca
\
mānastokena
gāyatryā
etaiś
ca
juhuyāt
tataḥ
\\
Verse: 6
praṇavena
praṇavenaiva
pibec
ca
praṇavena
tu
\
hotavyaṃ
praṇavenaiva
pibec
ca
praṇavena
tu
\\
Section: 3
Verse: 1
madʰyamena
palāśasya
padmapattreṇa
vā
pibet
\
api
vā
tāmrapātreṇa
hutaśeṣaṃ
viśuddʰaye
\\
Verse: 2
yat
tvagastʰigataṃ
pāpaṃ
dehe
tiṣṭʰati
dehinām
\
brahmakūrco
dahet
sarvaṃ
pradīpto
'gnir
ivendʰanam
\\
Verse: 3
trayodaśyādicaturṣu
triḥsnānākṣārabʰojanam
\
pañcadaśyāṃ
pañcagavyaṃ
sopavāsaṃ
mahāpʰalam
\\
Verse: 4
abʰojyābʰakṣyaśūdrānnabʰakṣaṇe
vedavikraye
\
pratigrahe
kālamantrahīne
home
dyumaitʰune
\\
Verse: 5
bālatve
yat
kr̥taṃ
caiva
yuvā
vr̥ddʰavayās
tatʰā
\
mātāpitr̥kr̥taṃ
caiva
tat
kṣaṇād
eva
nirdahet
\\
Verse: 6
māsemāse
prayuñjānodevalokam
avāpnuyāt
\
ardʰamāseardʰamāse
ca
r̥ṣīṇāṃ
lokam
uttamam
\\
Verse: 7
ṣaḍrātre
caiva
ṣaḍrātre
brahmalokam
anāmayam
\
aharahaḥ
prayuñjānaḥ
paraṃ
brahmādʰigaccʰati
\\
Verse: 8
anena
vidʰinaiveṣṭvā
devatarpaṇapūrvakam
\
brahmaṇā
nirmitaṃ
hy
etat
pavitraṃ
paramaṃ
hitam
\\
This text is part of the
TITUS
edition of
Atharva-Veda: Parisista
.
Copyright
TITUS Project
, Frankfurt a/M, 1.7.2010. No parts of this document may be republished in any form without prior permission by the copyright holder.