TITUS
Atharva-Veda: Parisista
Part No. 44
Previous part

Parisista: 38 
Pariśiṣṭa 38. brahmakūrcavidʰiḥ


Section: 1 
Verse: 1    oṃ brahmakūrcavidʰiṃ puṇyaṃ saṃkṣepād vacmy asaṃśayam \ pāvanānāṃ paraṃ yo hi pāvanaṃ tapasāṃ tapaḥ \\
Verse: 2    
snātvā śuciḥ śucau deśe gomayenāvasecite \ vastreṇa saṃhite cāpi sitapuṣpaiḥ prapūjite \\
Verse: 3    
ahorātrositaḥ kṣāntaḥ pavitrātmā prapāvanaḥ \ śuklavāsāḥ sugandʰiḥ prāg upaviṣṭaḥ kuśāsane \\
Verse: 4    
gomūtraṃ gomayaṃ kṣīraṃ dadʰi sarpiḥ kuśodakam \ āharet tāmrapātre tu śakr̥n mūtraṃ tv abʰūgatam \\
Verse: 5    
gomūtraṃ nīlavarṇāyāḥ kr̥ṣṇāyā gomayaṃ tatʰā \ payas tu tāmravarṇāyāḥ śvetāya āhared dadʰi \\
Verse: 6    
kapilāyā gʰr̥taṃ grāhyam alābʰe syāt tu pañcamam \\

Section: 2 
Verse: 1    
gomūtraikapalaṃ dadyād aṅguṣṭʰāgraṃ tu gomayam \ kṣīrasya sapta dadʰnas tu trīṇy ekaikaṃ gʰr̥tāmbʰasoḥ \\
Verse: 2    
gāyatryāhr̥tya gomūtraṃ gandʰadvāreti gomayam \ ā pyāyasveti ca kṣīraṃ dadʰikrāvṇeti vai dadʰi \\
Verse: 3    
tejo 'si śukram ity ajyaṃ devasya tvā kuśodakam \ saptapattrās tu ye darbʰā acʰinnāgrāḥ samāyutāḥ \\
Verse: 4    
taiḥ samuddʰr̥tya hotavyaṃ devatābʰyo yatʰākarmam \ agnaye svāhā somāya prajāpataya ity api \\
Verse: 5    
br̥haspate ati yad idaṃ viṣṇur itīti ca \ mānastokena gāyatryā etaiś ca juhuyāt tataḥ \\
Verse: 6    
praṇavena praṇavenaiva pibec ca praṇavena tu \ hotavyaṃ praṇavenaiva pibec ca praṇavena tu \\

Section: 3 
Verse: 1    
madʰyamena palāśasya padmapattreṇa pibet \ api tāmrapātreṇa hutaśeṣaṃ viśuddʰaye \\
Verse: 2    
yat tvagastʰigataṃ pāpaṃ dehe tiṣṭʰati dehinām \ brahmakūrco dahet sarvaṃ pradīpto 'gnir ivendʰanam \\
Verse: 3    
trayodaśyādicaturṣu triḥsnānākṣārabʰojanam \ pañcadaśyāṃ pañcagavyaṃ sopavāsaṃ mahāpʰalam \\
Verse: 4    
abʰojyābʰakṣyaśūdrānnabʰakṣaṇe vedavikraye \ pratigrahe kālamantrahīne home dyumaitʰune \\
Verse: 5    
bālatve yat kr̥taṃ caiva yuvā vr̥ddʰavayās tatʰā \ mātāpitr̥kr̥taṃ caiva tat kṣaṇād eva nirdahet \\
Verse: 6    
māsemāse prayuñjānodevalokam avāpnuyāt \ ardʰamāseardʰamāse ca r̥ṣīṇāṃ lokam uttamam \\
Verse: 7    
ṣaḍrātre caiva ṣaḍrātre brahmalokam anāmayam \ aharahaḥ prayuñjānaḥ paraṃ brahmādʰigaccʰati \\
Verse: 8    
anena vidʰinaiveṣṭvā devatarpaṇapūrvakam \ brahmaṇā nirmitaṃ hy etat pavitraṃ paramaṃ hitam \\


Next part



This text is part of the TITUS edition of Atharva-Veda: Parisista.

Copyright TITUS Project, Frankfurt a/M, 1.7.2010. No parts of this document may be republished in any form without prior permission by the copyright holder.