TITUS
Atharva-Veda: Parisista
Part No. 45
Previous part

Parisista: 39 
Pariśiṣṭa 39. taḍāgādividʰiḥ


Section: 1 
Verse: 1    oṃ pippalādaṃ mahāprājñam idam ūcur maharṣayaḥ \ bʰūmikʰātasya śuddʰyartʰaṃ vidʰiṃ prabrūhi tattvataḥ \\
Verse: 2    
kūpavāpītaḍāgeṣu puṣkariṇyāṃ ca veśmasu \ ahorātroṣito bʰūtvā tataḥ karma samārabʰet \\
Verse: 3    
śāntyudakena tad brahmā pūrvoktaṃ yad agastinā \ pari prāgād iti dvābʰyām abʰimantrayate tataḥ \\
Verse: 4    
carutantreṇa vidʰinā caruṃ bʰaumaṃ tu nirvapet \ prāktantram ājyabʰāgāntaṃ satyaṃ br̥had iti smr̥tam \\
Verse: 5    
havir ājyaṃ samidʰaś ca upastʰānaṃ yatʰākramam \ kūpādīnāṃ samīpe tu japen mantrān samāhitaḥ \\
Verse: 6    
ambayo yanty āpo hi ṣṭʰā śaṃ no devīr iti trayam \ hiraṇyavarṇāḥ punantu sasruṣīr himavato 'psu te \\
Verse: 7    
japtvā tu dʰenum ānītāṃ pibantīm anumantrayet \ ā gāva iti sūktena tārayet tu tatʰaiva gām \\
Verse: 8    
kūpavāpītaḍāgānāṃ samīpe cābʰimantrayet \ upa hvaye sūyavasāt kartre dadyāt tu gāṃ śubʰām \\
Verse: 9    
kāmasūktena gr̥hṇīyāt karma saṃstʰāpayet tataḥ \ hiraṇyarajatādīnāṃ matsyādīn kārayed budʰaḥ \\
Verse: 10    
sauvarṇau kūrmamakarau rājatau matsyamudgarau \ tāmrau kulīrakarkaṭāv āyasaḥ śiśumārakaḥ \\
Verse: 11    
śāntyudakaṃ pañcagavyaṃ tasminn eva jale kṣipet \ kartr̥dātārau snāyetāṃ drupadād iva śumbʰanī \\
Verse: 12    
brāhmaṇān bʰojayitvā tu puṇyāhaṃ vācayet tataḥ \ samyag vidʰānam etad dʰi kūpādeḥ saṃprakīrtitam \ puṇyaṃ karma dvijātīnāṃ svargasyākṣayyam iccʰatām \\


Next part



This text is part of the TITUS edition of Atharva-Veda: Parisista.

Copyright TITUS Project, Frankfurt a/M, 1.7.2010. No parts of this document may be republished in any form without prior permission by the copyright holder.