TITUS
Atharva-Veda: Parisista
Part No. 45
Parisista: 39
Pariśiṣṭa
39.
taḍāgādividʰiḥ
Section: 1
Verse: 1
oṃ
pippalādaṃ
mahāprājñam
idam
ūcur
maharṣayaḥ
\
bʰūmikʰātasya
śuddʰyartʰaṃ
vidʰiṃ
prabrūhi
tattvataḥ
\\
Verse: 2
kūpavāpītaḍāgeṣu
puṣkariṇyāṃ
ca
veśmasu
\
ahorātroṣito
bʰūtvā
tataḥ
karma
samārabʰet
\\
Verse: 3
śāntyudakena
tad
brahmā
pūrvoktaṃ
yad
agastinā
\
pari
prāgād
iti
dvābʰyām
abʰimantrayate
tataḥ
\\
Verse: 4
carutantreṇa
vidʰinā
caruṃ
bʰaumaṃ
tu
nirvapet
\
prāktantram
ājyabʰāgāntaṃ
satyaṃ
br̥had
iti
smr̥tam
\\
Verse: 5
havir
ājyaṃ
samidʰaś
ca
upastʰānaṃ
yatʰākramam
\
kūpādīnāṃ
samīpe
tu
japen
mantrān
samāhitaḥ
\\
Verse: 6
ambayo
yanty
āpo
hi
ṣṭʰā
śaṃ
no
devīr
iti
trayam
\
hiraṇyavarṇāḥ
punantu
mā
sasruṣīr
himavato
'psu
te
\\
Verse: 7
japtvā
tu
dʰenum
ānītāṃ
pibantīm
anumantrayet
\
ā
gāva
iti
sūktena
tārayet
tu
tatʰaiva
gām
\\
Verse: 8
kūpavāpītaḍāgānāṃ
samīpe
cābʰimantrayet
\
upa
hvaye
sūyavasāt
kartre
dadyāt
tu
gāṃ
śubʰām
\\
Verse: 9
kāmasūktena
gr̥hṇīyāt
karma
saṃstʰāpayet
tataḥ
\
hiraṇyarajatādīnāṃ
matsyādīn
kārayed
budʰaḥ
\\
Verse: 10
sauvarṇau
kūrmamakarau
rājatau
matsyamudgarau
\
tāmrau
kulīrakarkaṭāv
āyasaḥ
śiśumārakaḥ
\\
Verse: 11
śāntyudakaṃ
pañcagavyaṃ
tasminn
eva
jale
kṣipet
\
kartr̥dātārau
snāyetāṃ
drupadād
iva
śumbʰanī
\\
Verse: 12
brāhmaṇān
bʰojayitvā
tu
puṇyāhaṃ
vācayet
tataḥ
\
samyag
vidʰānam
etad
dʰi
kūpādeḥ
saṃprakīrtitam
\
puṇyaṃ
karma
dvijātīnāṃ
svargasyākṣayyam
iccʰatām
\\
This text is part of the
TITUS
edition of
Atharva-Veda: Parisista
.
Copyright
TITUS Project
, Frankfurt a/M, 1.7.2010. No parts of this document may be republished in any form without prior permission by the copyright holder.