TITUS
Atharva-Veda: Parisista
Part No. 46
Previous part

Parisista: 40 
Pariśiṣṭa 40. pāśupatavratam


Section: 1 
Verse: 1    om atʰa pāśupatavratādeśo
Verse: 2    
nāśrotriyāya nācaritavedavratāya nākr̥tavapanāya dadīta \\
Verse: 3    
māsadvitricatuṣpañcasaṃvatsaradvādaśasaṃvatsaraparimitaṃ naiṣṭʰikaṃ
Verse: 4    
atʰāsyāyatanāni \\
Verse: 5    
mahādevāyatane 'pāṃ samīpe \\
Verse: 6    
giriguhāyāṃ gavāṃ goṣṭʰe 'gnyāgāre
Verse: 7    
nadīnāṃ bahūnāṃ pratiśraye
Verse: 8    
anusavanam \\
Verse: 9    
bʰasmanā snānaṃ raudrahomasnapanaṃ ca sarpiḥkṣīragandʰodakair
Verse: 10    
gandʰapuṣpadʰūpadīpodanapāyasayāvakalājādi pradakṣiṇāntaṃ ca \\
Verse: 11    
nivedya nirmālyagandʰahārīhāsagītavādanādyupahārān
Verse: 12    
dakṣiṇena tr̥tīyam upatiṣṭʰate
Verse: 13    
kaṭakakeyūradʰāriṇe namo vr̥ṣāya namo vr̥ṣabʰadʰvajāya namo
Verse: 14    
vānaraṃ te mukʰaṃ raudram anindyaṃ śubʰaṃ paśum evājananevājanakaṃ gʰoraṃ jīvaṃ jātyam eva rukmaṃ dadāmīti ekavāsā vivāsā virāgāṇi vastrāṇi dadīta \\

Section: 2 
Verse: 1    
gocarmamātraṃ stʰaṇḍilam upalipya gomayenollikʰyābʰyukṣyāgne prehīty agniṃ praṇīyopasamādʰāya paristīrya brahmāṇaṃ kalpayitvā nānyadevatādiśi rudrasya dakṣiṇodapātraṃ stʰāpayitvā mahāvyāhr̥tibʰir agnyāyatane nidʰāya rudram āvāhayati \\
Verse: 2    
rudraṃ kruddʰāśanimukʰaṃ devānām īśvaraṃ param \ śvetapiṅgalaṃ devānām <mahādevam> prapadye śaraṇāgataḥ \\
Verse: 3    
yasya yuktā ratʰe siṃhā vyāgʰrāś ca viṣamānanāḥ \ tam ahaṃ pauṇḍarīkākṣaṃ devam āvāhaye śivam ity āvāhyābʰyarcya \\
Verse: 4    
na taṃ yakṣmaitu deva iti gugguluṃ dʰūpaṃ ca dadyāt \\
Verse: 5    
tat puruṣāya vidmahe mahādevāya dʰīmahi \ tan no rudraḥ pracodayāt \\
Verse: 6    
tasmai devāya vidmahe mahādevāya dʰīmahi \ tan no rudro 'numanyatām \\ iti rudrasāvitrīṃ japtvā \\
Verse: 7    
yo agnau rudra ity anumantrayen namo astu yāvad āvāhane devadevasyāvāhayāmy aham iti \\
Verse: 8    
pramardane sarvāsuravināśāya oṃ pʰaṭkāraṃ karoti \\
Verse: 9    
nivedane 'ham amukaṃ nivedayāmīti jaṭī muṇḍī pañcaśikʰī \\

Section: 3 
Verse: 1    
brāhmaṇo ha aham amukasagotro bʰagavato maheśvarasya vrataṃ cariṣyāmīti vācayitvā \\
Verse: 2    
tato 'sya mauñjīṃ prayaccʰati \\ sāvitryā tu daṇḍaṃ pālāśaṃ bailvam āśvattʰaṃ asiṃ lakuṭaṃ kʰaṭvāṅgaṃ paraśuṃ \\
Verse: 3    
agʰorebʰyo 'tʰa gʰorebʰyo 'gʰoragʰoratarebʰyaś ca \ sarvataḥ śarvaśarvebʰyo namas te rudra rūpebʰya ity ādau śarvaṃ namaskr̥tyopaviśyājyaṃ niratiśāyitvedʰmān ādīpayaty antara iti
Verse: 4    
idʰmā jātavedasaḥ samiddʰasya tebʰyo vardʰayasva prajayā paśubʰiḥ śriyā gr̥hair dʰaneneti \\
Verse: 5    
yavāgʰārau ājyabʰāgau juhuyād
Verse: 6    
vāyave svāhā \\ śarvāya rudrāya svāhā \\ paśupataye bʰīmāya svāhā \\ śāntāyādʰipataye devāya svāheti \\
Verse: 7    
evam eva patnīnāṃ tūṣṇīm adʰipasya juhuyād
Verse: 8    
evaṃ sarveṣu vratanivedaneṣu vrātapatīr juhoti \\
Verse: 9    
vratena tvam ity ubʰayīruham iti pañcabʰī raudrān homān hutvā homāvasānena bʰasmanā snānaṃ karoti \\

Section: 4 
Verse: 1    
bʰasmasnānam [tāvad] grahīṣyāmi sarvapāpapraṇāśanam \ bʰasmasnānena rudro hi snāto 'bʰūt pūta ātmanā \\
Verse: 2    
bʰasmanā snāyate rudro viṣṇuḥ snāyate bʰasmanā \ tena snānena snāmy ahaṃ yena snāto maheśvaraḥ \\
Verse: 3    
yena snātā umā devī rudro bʰartā maheśvaraḥ \ yena snātā gaṇāḥ sarve yena snātā dvijātayaḥ \\
Verse: 4    
yena snātā śivaḥ śarvaḥ śaṃkaraś ca vr̥ṣadʰvajaḥ \ snātāni sarvabʰūtāni gaṅgāyamunayāgame \\
Verse: 5    
snāto 'haṃ sarvatīrtʰeṣu nadīprasravaṇeṣu ca \ vāruṇāgneyasaumyānāṃ bʰasmanā snānam uttamam \ tena snānena snāmy ahaṃ yena snāto maheśvaraḥ \\

Section: 5 
Verse: 1    
bʰūtis tu piṅgalo babʰrur bʰūtir viṣṇuḥ sanātanaḥ \ bʰūtir brahmā mahendraś ca bʰūtir devāḥ saha rṣibʰiḥ \\
Verse: 2    
bʰūtir me 'lakṣmīṃ nirṇuded bʰūtir me śriyam āvahet \ bʰūtir ma āyuṣā vittaṃ varco brahma prayaccʰatu \\
Verse: 3    
bʰasmanā caranto nityaṃ dʰyāyinaḥ paricintakāḥ \ yānti pāśupataṃ stʰānaṃ punarāvr̥ttidurlabʰam \\
Verse: 4    
vācā tu yat kr̥taṃ karma manasā ca vicintitam \ alakṣmīś cāpad duḥsvapnaṃ bʰasmanā tat praṇaśyatu \\
Verse: 5    
mokṣaṇaṃ mokṣakāle ca bʰasmaśeṣaṃ visarjayet \ mukto 'haṃ sarvapāpebʰyo rudralokaṃ vrajāmy aham \\

Section: 6 
Verse: 1    
etat snānaṃ vāruṇaṃ parvasu śarīralepena yatʰākāmaṃ parvasūpavaset \\
Verse: 2    
strīśūdraṃ nābʰibʰāṣeta \\
Verse: 3    
tadā sāvitrīṃ japet \\
Verse: 4    
yadi bʰāṣeta tadā rudrasāvitrīṃ japet \\
Verse: 5    
kamaṇḍalukapāle bʰinne bʰūmir bʰūmim agād ity apsu praveśayet \\
Verse: 6    
retaḥskande yan me retas tejasā saṃniṣadya dehāt praskandet punar na bʰavāya \ tad agnir vāyuḥ... ...api ceyaṃ pr̥tʰivī kañcakʰanteti \\
Verse: 7    
samyak kva cit karoti
Verse: 8    
vratam upādʰyāyācʰando vartayet \\
Verse: 9    
tata udīkṣaṇam \\
Verse: 10    
vrātapatīr juhoti \\
Verse: 11    
samāso 'haṃ vratasviṣṭakr̥ta iti hutvādityābʰimukʰas tiṣṭʰeta \\
Verse: 12    
yan me duruktaṃ durhutaṃ durdʰyātaṃ durvicintitam \ tan me bʰagavān īśānaḥ sarvaṃ tvaṃ kṣantum arhasi \\
Verse: 13    
navonavo bʰavasi jāyamāna ity apsu pravāhayed
Verse: 14    
ye śraddʰayedaṃ paśupater vrataṃ caranti \ teṣāṃ madʰu viśakṣe he dadate na punargamanaṃ madʰurivādyehaiva ca \ te rudrā viratau paśupatisāyujyaṃ gaccʰa<n>ti
Verse: 14    
tad eṣa ślokaḥ \\
Verse: 16    
vilīnapāśapañjarāḥ samāptatattvagocarāḥ \ prayānti śaṃkaraṃ paraṃ patiṃ vibʰuṃ sadāśivam \\


Next part



This text is part of the TITUS edition of Atharva-Veda: Parisista.

Copyright TITUS Project, Frankfurt a/M, 1.7.2010. No parts of this document may be republished in any form without prior permission by the copyright holder.