TITUS
Atharva-Veda: Parisista
Part No. 46
Parisista: 40
Pariśiṣṭa
40.
pāśupatavratam
Section: 1
Verse: 1
om
atʰa
pāśupatavratādeśo
Verse: 2
nāśrotriyāya
nācaritavedavratāya
nākr̥tavapanāya
dadīta
\\
Verse: 3
māsadvitricatuṣpañcasaṃvatsaradvādaśasaṃvatsaraparimitaṃ
naiṣṭʰikaṃ
vā
Verse: 4
atʰāsyāyatanāni
\\
Verse: 5
mahādevāyatane
'pāṃ
samīpe
\\
Verse: 6
giriguhāyāṃ
gavāṃ
goṣṭʰe
'gnyāgāre
vā
Verse: 7
nadīnāṃ
bahūnāṃ
pratiśraye
Verse: 8
anusavanam
\\
Verse: 9
bʰasmanā
snānaṃ
raudrahomasnapanaṃ
ca
sarpiḥkṣīragandʰodakair
Verse: 10
gandʰapuṣpadʰūpadīpodanapāyasayāvakalājādi
pradakṣiṇāntaṃ
ca
\\
Verse: 11
nivedya
nirmālyagandʰahārīhāsagītavādanādyupahārān
Verse: 12
dakṣiṇena
tr̥tīyam
upatiṣṭʰate
Verse: 13
kaṭakakeyūradʰāriṇe
namo
vr̥ṣāya
namo
vr̥ṣabʰadʰvajāya
namo
Verse: 14
vānaraṃ
te
mukʰaṃ
raudram
anindyaṃ
śubʰaṃ
paśum
evājananevājanakaṃ
gʰoraṃ
jīvaṃ
jātyam
eva
rukmaṃ
dadāmīti
ekavāsā
vivāsā
vā
virāgāṇi
vastrāṇi
dadīta
\\
Section: 2
Verse: 1
gocarmamātraṃ
stʰaṇḍilam
upalipya
gomayenollikʰyābʰyukṣyāgne
prehīty
agniṃ
praṇīyopasamādʰāya
paristīrya
brahmāṇaṃ
kalpayitvā
nānyadevatādiśi
rudrasya
dakṣiṇodapātraṃ
stʰāpayitvā
mahāvyāhr̥tibʰir
agnyāyatane
nidʰāya
rudram
āvāhayati
\\
Verse: 2
rudraṃ
kruddʰāśanimukʰaṃ
devānām
īśvaraṃ
param
\
śvetapiṅgalaṃ
devānām
<mahādevam>
prapadye
śaraṇāgataḥ
\\
Verse: 3
yasya
yuktā
ratʰe
siṃhā
vyāgʰrāś
ca
viṣamānanāḥ
\
tam
ahaṃ
pauṇḍarīkākṣaṃ
devam
āvāhaye
śivam
ity
āvāhyābʰyarcya
\\
Verse: 4
na
taṃ
yakṣmaitu
deva
iti
gugguluṃ
dʰūpaṃ
ca
dadyāt
\\
Verse: 5
tat
puruṣāya
vidmahe
mahādevāya
dʰīmahi
\
tan
no
rudraḥ
pracodayāt
\\
Verse: 6
tasmai
devāya
vidmahe
mahādevāya
dʰīmahi
\
tan
no
rudro
'numanyatām
\\
iti
rudrasāvitrīṃ
japtvā
\\
Verse: 7
yo
agnau
rudra
ity
anumantrayen
namo
astu
yāvad
āvāhane
devadevasyāvāhayāmy
aham
iti
\\
Verse: 8
pramardane
sarvāsuravināśāya
oṃ
pʰaṭkāraṃ
karoti
\\
Verse: 9
nivedane
'ham
amukaṃ
nivedayāmīti
jaṭī
muṇḍī
pañcaśikʰī
vā
\\
Section: 3
Verse: 1
brāhmaṇo
ha
vā
aham
amukasagotro
bʰagavato
maheśvarasya
vrataṃ
cariṣyāmīti
vācayitvā
\\
Verse: 2
tato
'sya
mauñjīṃ
prayaccʰati
\\
sāvitryā
tu
daṇḍaṃ
pālāśaṃ
bailvam
āśvattʰaṃ
vā
asiṃ
lakuṭaṃ
kʰaṭvāṅgaṃ
paraśuṃ
vā
\\
Verse: 3
agʰorebʰyo
'tʰa
gʰorebʰyo
'gʰoragʰoratarebʰyaś
ca
\
sarvataḥ
śarvaśarvebʰyo
namas
te
rudra
rūpebʰya
ity
ādau
śarvaṃ
namaskr̥tyopaviśyājyaṃ
niratiśāyitvedʰmān
ādīpayaty
antara
iti
Verse: 4
idʰmā
jātavedasaḥ
samiddʰasya
tebʰyo
vardʰayasva
prajayā
paśubʰiḥ
śriyā
gr̥hair
dʰaneneti
\\
Verse: 5
yavāgʰārau
ājyabʰāgau
juhuyād
Verse: 6
vāyave
svāhā
\\
śarvāya
rudrāya
svāhā
\\
paśupataye
bʰīmāya
svāhā
\\
śāntāyādʰipataye
devāya
svāheti
\\
Verse: 7
evam
eva
patnīnāṃ
tūṣṇīm
adʰipasya
juhuyād
Verse: 8
evaṃ
sarveṣu
vratanivedaneṣu
vrātapatīr
juhoti
\\
Verse: 9
vratena
tvam
ity
ubʰayīruham
iti
pañcabʰī
raudrān
homān
hutvā
homāvasānena
bʰasmanā
snānaṃ
karoti
\\
Section: 4
Verse: 1
bʰasmasnānam
[tāvad]
grahīṣyāmi
sarvapāpapraṇāśanam
\
bʰasmasnānena
rudro
hi
snāto
'bʰūt
pūta
ātmanā
\\
Verse: 2
bʰasmanā
snāyate
rudro
viṣṇuḥ
snāyate
bʰasmanā
\
tena
snānena
snāmy
ahaṃ
yena
snāto
maheśvaraḥ
\\
Verse: 3
yena
snātā
umā
devī
rudro
bʰartā
maheśvaraḥ
\
yena
snātā
gaṇāḥ
sarve
yena
snātā
dvijātayaḥ
\\
Verse: 4
yena
snātā
śivaḥ
śarvaḥ
śaṃkaraś
ca
vr̥ṣadʰvajaḥ
\
snātāni
sarvabʰūtāni
gaṅgāyamunayāgame
\\
Verse: 5
snāto
'haṃ
sarvatīrtʰeṣu
nadīprasravaṇeṣu
ca
\
vāruṇāgneyasaumyānāṃ
bʰasmanā
snānam
uttamam
\
tena
snānena
snāmy
ahaṃ
yena
snāto
maheśvaraḥ
\\
Section: 5
Verse: 1
bʰūtis
tu
piṅgalo
babʰrur
bʰūtir
viṣṇuḥ
sanātanaḥ
\
bʰūtir
brahmā
mahendraś
ca
bʰūtir
devāḥ
saha
rṣibʰiḥ
\\
Verse: 2
bʰūtir
me
'lakṣmīṃ
nirṇuded
bʰūtir
me
śriyam
āvahet
\
bʰūtir
ma
āyuṣā
vittaṃ
varco
brahma
prayaccʰatu
\\
Verse: 3
bʰasmanā
caranto
nityaṃ
dʰyāyinaḥ
paricintakāḥ
\
yānti
pāśupataṃ
stʰānaṃ
punarāvr̥ttidurlabʰam
\\
Verse: 4
vācā
tu
yat
kr̥taṃ
karma
manasā
ca
vicintitam
\
alakṣmīś
cāpad
duḥsvapnaṃ
bʰasmanā
tat
praṇaśyatu
\\
Verse: 5
mokṣaṇaṃ
mokṣakāle
ca
bʰasmaśeṣaṃ
visarjayet
\
mukto
'haṃ
sarvapāpebʰyo
rudralokaṃ
vrajāmy
aham
\\
Section: 6
Verse: 1
etat
snānaṃ
vāruṇaṃ
parvasu
śarīralepena
yatʰākāmaṃ
parvasūpavaset
\\
Verse: 2
strīśūdraṃ
nābʰibʰāṣeta
\\
Verse: 3
tadā
sāvitrīṃ
japet
\\
Verse: 4
yadi
bʰāṣeta
tadā
rudrasāvitrīṃ
japet
\\
Verse: 5
kamaṇḍalukapāle
bʰinne
bʰūmir
bʰūmim
agād
ity
apsu
praveśayet
\\
Verse: 6
retaḥskande
yan
me
retas
tejasā
saṃniṣadya
dehāt
praskandet
punar
na
bʰavāya
\
tad
agnir
vāyuḥ
...
...api
ceyaṃ
pr̥tʰivī
kañcakʰanteti
\\
Verse: 7
samyak
kva
cit
karoti
Verse: 8
vratam
upādʰyāyācʰando
vartayet
\\
Verse: 9
tata
udīkṣaṇam
\\
Verse: 10
vrātapatīr
juhoti
\\
Verse: 11
samāso
'haṃ
vratasviṣṭakr̥ta
iti
hutvādityābʰimukʰas
tiṣṭʰeta
\\
Verse: 12
yan
me
duruktaṃ
durhutaṃ
durdʰyātaṃ
durvicintitam
\
tan
me
bʰagavān
īśānaḥ
sarvaṃ
tvaṃ
kṣantum
arhasi
\\
Verse: 13
navonavo
bʰavasi
jāyamāna
ity
apsu
pravāhayed
Verse: 14
ye
śraddʰayedaṃ
paśupater
vrataṃ
caranti
\
teṣāṃ
madʰu
viśakṣe
he
dadate
na
punargamanaṃ
madʰurivādyehaiva
ca
\
te
rudrā
viratau
paśupatisāyujyaṃ
gaccʰa<n>ti
Verse: 14
tad
eṣa
ślokaḥ
\\
Verse: 16
vilīnapāśapañjarāḥ
samāptatattvagocarāḥ
\
prayānti
śaṃkaraṃ
paraṃ
patiṃ
vibʰuṃ
sadāśivam
\\
This text is part of the
TITUS
edition of
Atharva-Veda: Parisista
.
Copyright
TITUS Project
, Frankfurt a/M, 1.7.2010. No parts of this document may be republished in any form without prior permission by the copyright holder.