TITUS
Atharva-Veda: Parisista
Part No. 47
Previous part

Parisista: 41 
Pariśiṣṭa 41. saṃdʰyopāsanavidʰiḥ


Section: 1 
Verse: 1    om atʰātaḥ saṃdʰyopāsanavidʰiṃ vyākʰyāsyāmaḥ \\
Verse: 2    
prāṅ vodaṅ grāmān niṣkramya śuciḥ śucau deśe guptatīrtʰāyataneṣu
Verse: 3    
suprakṣālitapāṇipādavadanaḥ prāg vīrāsanenopaviśya jīvā stʰety ācamyāpo hi ṣṭʰety abʰyukṣya prāṇāyāmān kr̥tvācamyottiṣṭʰan dakṣiṇahastastʰā āpo ayojālā ity apa utsr̥jed bahudʰā \\
Verse: 4    
hariḥ suparṇa iti prātar
Verse: 5    
ud u tyaṃ citraṃ devānām iti madʰyaṃdine
Verse: 6    
atʰa sauramantrān yatʰākāmaṃ japed
Verse: 7    
ud vayaṃ tamasas parīti ca
Verse: 8    
ud gʰed abʰi śrutāmagʰam ity astamita āsīnaḥ
Verse: 9    
sāvitryante vāñjalayo japaś ca \\

Section: 2 
Verse: 1    
atʰordʰvajānur āsīna iti vīrāsanī
Verse: 2    
pratyuttʰāyābʰayaṃ paścād abʰayaṃ purastād ity upatiṣṭʰate
Verse: 3    
tiṣṭʰan prātaḥ prāṅmukʰa
Verse: 4    
āyātu varadety āvāhya
Verse: 5    
gāyatraṃ cʰandaḥ savitā devatā viśvāmitra r̥ṣir
Verse: 6    
yatʰākṣaraṃ daivataṃ rūpaṃ ca manasi samādʰāya mahāvyāhr̥tibʰiḥ saṃdʰāya gāyatrīṃ japet \\
Verse: 7    
aṣṭakr̥tva ekādaśakr̥tvo dvādaśakr̥tvaḥ pañcadaśakr̥tvaḥ śatakr̥tvaḥ sahasrakr̥tva iti \\
Verse: 8    
aṣṭakr̥tvaḥ prayuktā gāyatrī gāyatreṇa cʰandasā saṃmitā bʰūlokam abʰijayati \\
Verse: 9    
ekādaśakr̥tvaḥ prayuktā traiṣṭubʰena cʰandasā saṃmitāntarikṣalokam abʰijayati \\
Verse: 10    
dvādaśakr̥tvaḥ prayuktā jāgatena cʰandasā saṃmitā divaṃ lokam abʰijayati \\
Verse: 11    
pañcadaśakr̥tvaḥ prayuktā pañcadaśena vajreṇa saṃmitā brahmalokam abʰijayati \\
Verse: 12    
śatakr̥tvaḥ prayuktā śataparvaṇā vajreṇa saṃmitā sarvāṇl lokān abʰijayati \\
Verse: 13    
sahasrakr̥tvaḥ prayuktāgniṣṭomāptoryāmādīnāṃ kratūnāṃ pʰalam avāpnoti \\

Section: 3 
Verse: 1    
ato yatʰākāmaṃ japitvā paśyema śaradaḥ śatam indra jīvety āśiṣaḥ prārtʰayate \\
Verse: 2    
stutā mayā varadeti visr̥jyodīrāṇā uta sūryasyāvr̥tam asapatnaṃ purastād yasmāt kośād iti yatʰārtʰam upatiṣṭʰate \\
Verse: 3    
ya imāṃ na vindanti nādʰīyate saṃdʰyākāle nopāsate te hy aśrotriyā bʰavanty anupanītāḥ kriyāhīnāś cʰedanabʰedanabʰojanamaitʰunāny abʰicarantaḥ \\
Verse: 4    
saṃdʰyākāle hy ajapantaḥ śvasūkarasr̥gālakukkuṭasarpayoniṣu varṣasahasrāṇi jāyante \\
Verse: 5    
samās tasyaivopajāyante \\
Verse: 6    
tasmād yatʰoktāṃ sāyaṃ prātaḥ saṃdʰyām upāsīta \\
Verse: 7    
araṇyacarito guptaḥ śuklabrāhmaṇakarmasu \ prāyeṇa labʰate lokān yatʰoktāṃs tāṃ samācaran \\
Verse: 8    
sāyaṃ saṃdʰyām upāsīta kr̥tavīrāsano dvijaḥ \ kr̥tottānas tatʰā prātaḥ prāñjaliḥ susamāhitaḥ \\
Verse: 9    
etad vīrāsanaṃ stʰānaṃ brahmaṇā nirmitaṃ purā \ dvijānaṃ bālavr̥ddʰānāṃ puraścaraṇam uttamam \\
Verse: 10    
sāyaṃ prātas tu yaḥ saṃdʰyām askannām upatiṣṭʰate \ sa tayā pāvito devyā brāhmahaḥ pūtakilbiṣaḥ \\
Verse: 11    
na sīdet pratigr̥hṇānaḥ pr̥tʰvīm api sasāgarām \ ye cāsya viṣamāḥ ke cid divi sūryādayo grahāḥ \\
Verse: 12    
te cāsya saumyā jāyante śivāḥ sukʰakarāḥ sadā \ stʰānaṃ vīrāsanaṃ caeṣāṃ pr̥tʰivī ca pradakṣiṇā \ agnihotraṃ hutaṃ caiṣāṃ ye vai saṃdʰyām upāsate \\

Section: 4 
Verse: 1    
ardʰāstamita āditye ardʰodite divākare \ gāyatryās tatra sāṃnidʰyaṃ saṃdʰyākālaḥ sa ucyate \\
Verse: 2    
bʰūmyādityāntaraṃ yas tu cʰādayec caturaṅgulam \ tāṃ tu saṃdʰyāṃ parāṃ vidyāc cʰāyāsaṃbʰedane pare \\
Verse: 3    
yāvantas tu karād bʰraṣṭāḥ patanti jalabindavaḥ \ bʰūtvā vajrāṇi te sarve patanti hy asureṣu vai \\
Verse: 4    
tato vibʰāvasus teṣāṃ prītātmāpyāyate varam \ yair ahaṃ mokṣito viprais teṣāṃ loko tatʰā mama \\
Verse: 5    
gāyatryā akṣamālāyāṃ sāyaṃ prātaḥ śataṃ japet \ caturṇāṃ kʰalu vedānāṃ samagraṃ labʰate pʰalam \\
Verse: 6    
saṃdʰyāṃ ye nopatiṣṭʰanti brāhmaṇyaṃ nopapadyate \ upapadyeta bʰūyo yadi syus tīrtʰamr̥tyavaḥ \\
Verse: 8    
r̥ṣayo dīrgʰasaṃdʰyatvād dīrgʰāṇy āyumṣy adʰārayan \ tasmād dīrgʰām upāsīta samiccʰan vr̥ddʰim āyuṣaḥ \\

Section: 5 
Verse: 1    
tad yatʰāgnir devānāṃ brāhmaṇo manuṣyāṇāṃ vasanta r̥tūnām evaṃ gāyatrī cʰandasām \\
Verse: 2    
tad yatʰā gāyatrī katyakṣarā katipadā kiṃ vāsyā gotraṃ kiṃ vāsya rūpaṃ kīdr̥śaṃ tasyāḥ śarīraṃ bʰavati \\
Verse: 3    
yad vai bʰūḥ sa r̥gvedo yad bʰuva iti so 'tʰarvaveda iti
Verse: 4    
tad yatʰedam akṣaram om ity akṣaraṃ tat paramaṃ śam ity akṣaraṃ guhyaṃ tat paramaṃ pavitram \\
Verse: 5    
ādityo vai sāvitry ādityena saha sāvitrī stauti suvati prātaḥ prasuvati tasmāt sāvitrīt<v>am \\
Verse: 6    
akṣaradaivataṃ vyākʰyāsyāmaḥ
Verse: 7    
pratʰamam āgneyaṃ dvitīyam āśvinaṃ tr̥tīyaṃ saumyaṃ caturtʰaṃ vaiṣṇavaṃ sāvitraṃ pañcamaṃ ṣaṣṭʰaṃ pauṣṇaṃ saptamaṃ mārutam aṣṭamaṃ bārhaspatyaṃ navamaṃ maitraṃ daśamaṃ vāruṇam ekādaśam aindraṃ dvādaśaṃ vaiśvadevaṃ vasūnāṃ trayodaśaṃ caturdaśaṃ rudrāṇāṃ pañcadaśam ādityānām aditeḥ ṣoḍaśaṃ vāyavyaṃ saptadaśamaṃ bʰaumam aṣṭādaśam ekonaviṃśam āntarikṣaṃ divyaṃ viṃśaṃ digdevatāni catvāry akṣarāṇi \\

Section: 6 
Verse: 1    
atʰa yat pūrvāṃ saṃdʰyām upāste tad gāyatryāḥ śiras tena pr̥tʰivīṃ jayati \\
Verse: 2    
atʰa yan madʰyāhne tīkṣṇaṃ rudras tapati <tad> dvitīyaṃ śiras tenāntarikṣaṃ jayati \\
Verse: 3    
atʰa yad astamiyāt tat tr̥tīyaṃ śiras tena divaṃ jayati \\
Verse: 4    
tasyā oṃkāraḥ śiraḥ saha vyāhr̥tibʰir darbʰāḥ keśā oṣadʰīvanaspatayo lomāni cakṣuṣī sūryācandramasau vidyud dʰasitaṃ viṣṇuvaruṇau urasī rudro hr̥daye paurṇamāsī cāmāvāsyā ca stanau ahaś ca rātrī ca pārśve
Verse: 5    
daśa diśaḥ kukṣī sarvajñānāni vyākaraṇam udaraṃ pr̥tʰivī śroṇī vāyuḥ stʰānaṃ bʰūṣaṇaṃ nakṣatrāṇi śrīsarasvatīrūpā padakramamantrabrāhmaṇakalpaśarīrā sāvitrī gotreṇa brahmadeyā bʰavati brahmadeyā bʰavatīti brāhmaṇam \\


Next part



This text is part of the TITUS edition of Atharva-Veda: Parisista.

Copyright TITUS Project, Frankfurt a/M, 1.7.2010. No parts of this document may be republished in any form without prior permission by the copyright holder.