TITUS
Atharva-Veda: Parisista
Part No. 47
Parisista: 41
Pariśiṣṭa
41.
saṃdʰyopāsanavidʰiḥ
Section: 1
Verse: 1
om
atʰātaḥ
saṃdʰyopāsanavidʰiṃ
vyākʰyāsyāmaḥ
\\
Verse: 2
prāṅ
vodaṅ
vā
grāmān
niṣkramya
śuciḥ
śucau
deśe
guptatīrtʰāyataneṣu
vā
Verse: 3
suprakṣālitapāṇipādavadanaḥ
prāg
vīrāsanenopaviśya
jīvā
stʰety
ācamyāpo
hi
ṣṭʰety
abʰyukṣya
prāṇāyāmān
kr̥tvācamyottiṣṭʰan
dakṣiṇahastastʰā
āpo
ayojālā
ity
apa
utsr̥jed
bahudʰā
\\
Verse: 4
hariḥ
suparṇa
iti
prātar
Verse: 5
ud
u
tyaṃ
citraṃ
devānām
iti
madʰyaṃdine
Verse: 6
atʰa
sauramantrān
yatʰākāmaṃ
japed
Verse: 7
ud
vayaṃ
tamasas
parīti
ca
Verse: 8
ud
gʰed
abʰi
śrutāmagʰam
ity
astamita
āsīnaḥ
Verse: 9
sāvitryante
vāñjalayo
japaś
ca
\\
Section: 2
Verse: 1
atʰordʰvajānur
āsīna
iti
vīrāsanī
Verse: 2
pratyuttʰāyābʰayaṃ
paścād
abʰayaṃ
purastād
ity
upatiṣṭʰate
Verse: 3
tiṣṭʰan
prātaḥ
prāṅmukʰa
Verse: 4
āyātu
varadety
āvāhya
Verse: 5
gāyatraṃ
cʰandaḥ
savitā
devatā
viśvāmitra
r̥ṣir
Verse: 6
yatʰākṣaraṃ
daivataṃ
rūpaṃ
ca
manasi
samādʰāya
mahāvyāhr̥tibʰiḥ
saṃdʰāya
gāyatrīṃ
japet
\\
Verse: 7
aṣṭakr̥tva
ekādaśakr̥tvo
dvādaśakr̥tvaḥ
pañcadaśakr̥tvaḥ
śatakr̥tvaḥ
sahasrakr̥tva
iti
\\
Verse: 8
aṣṭakr̥tvaḥ
prayuktā
gāyatrī
gāyatreṇa
cʰandasā
saṃmitā
bʰūlokam
abʰijayati
\\
Verse: 9
ekādaśakr̥tvaḥ
prayuktā
traiṣṭubʰena
cʰandasā
saṃmitāntarikṣalokam
abʰijayati
\\
Verse: 10
dvādaśakr̥tvaḥ
prayuktā
jāgatena
cʰandasā
saṃmitā
divaṃ
lokam
abʰijayati
\\
Verse: 11
pañcadaśakr̥tvaḥ
prayuktā
pañcadaśena
vajreṇa
saṃmitā
brahmalokam
abʰijayati
\\
Verse: 12
śatakr̥tvaḥ
prayuktā
śataparvaṇā
vajreṇa
saṃmitā
sarvāṇl
lokān
abʰijayati
\\
Verse: 13
sahasrakr̥tvaḥ
prayuktāgniṣṭomāptoryāmādīnāṃ
kratūnāṃ
pʰalam
avāpnoti
\\
Section: 3
Verse: 1
ato
yatʰākāmaṃ
japitvā
paśyema
śaradaḥ
śatam
indra
jīvety
āśiṣaḥ
prārtʰayate
\\
Verse: 2
stutā
mayā
varadeti
visr̥jyodīrāṇā
uta
sūryasyāvr̥tam
asapatnaṃ
purastād
yasmāt
kośād
iti
yatʰārtʰam
upatiṣṭʰate
\\
Verse: 3
ya
imāṃ
na
vindanti
nādʰīyate
saṃdʰyākāle
nopāsate
te
hy
aśrotriyā
bʰavanty
anupanītāḥ
kriyāhīnāś
cʰedanabʰedanabʰojanamaitʰunāny
abʰicarantaḥ
\\
Verse: 4
saṃdʰyākāle
hy
ajapantaḥ
śvasūkarasr̥gālakukkuṭasarpayoniṣu
varṣasahasrāṇi
jāyante
\\
Verse: 5
samās
tasyaivopajāyante
\\
Verse: 6
tasmād
yatʰoktāṃ
sāyaṃ
prātaḥ
saṃdʰyām
upāsīta
\\
Verse: 7
araṇyacarito
guptaḥ
śuklabrāhmaṇakarmasu
\
prāyeṇa
labʰate
lokān
yatʰoktāṃs
tāṃ
samācaran
\\
Verse: 8
sāyaṃ
saṃdʰyām
upāsīta
kr̥tavīrāsano
dvijaḥ
\
kr̥tottānas
tatʰā
prātaḥ
prāñjaliḥ
susamāhitaḥ
\\
Verse: 9
etad
vīrāsanaṃ
stʰānaṃ
brahmaṇā
nirmitaṃ
purā
\
dvijānaṃ
bālavr̥ddʰānāṃ
puraścaraṇam
uttamam
\\
Verse: 10
sāyaṃ
prātas
tu
yaḥ
saṃdʰyām
askannām
upatiṣṭʰate
\
sa
tayā
pāvito
devyā
brāhmahaḥ
pūtakilbiṣaḥ
\\
Verse: 11
na
sīdet
pratigr̥hṇānaḥ
pr̥tʰvīm
api
sasāgarām
\
ye
cāsya
viṣamāḥ
ke
cid
divi
sūryādayo
grahāḥ
\\
Verse: 12
te
cāsya
saumyā
jāyante
śivāḥ
sukʰakarāḥ
sadā
\
stʰānaṃ
vīrāsanaṃ
caeṣāṃ
pr̥tʰivī
ca
pradakṣiṇā
\
agnihotraṃ
hutaṃ
caiṣāṃ
ye
vai
saṃdʰyām
upāsate
\\
Section: 4
Verse: 1
ardʰāstamita
āditye
ardʰodite
divākare
\
gāyatryās
tatra
sāṃnidʰyaṃ
saṃdʰyākālaḥ
sa
ucyate
\\
Verse: 2
bʰūmyādityāntaraṃ
yas
tu
cʰādayec
caturaṅgulam
\
tāṃ
tu
saṃdʰyāṃ
parāṃ
vidyāc
cʰāyāsaṃbʰedane
pare
\\
Verse: 3
yāvantas
tu
karād
bʰraṣṭāḥ
patanti
jalabindavaḥ
\
bʰūtvā
vajrāṇi
te
sarve
patanti
hy
asureṣu
vai
\\
Verse: 4
tato
vibʰāvasus
teṣāṃ
prītātmāpyāyate
varam
\
yair
ahaṃ
mokṣito
viprais
teṣāṃ
loko
tatʰā
mama
\\
Verse: 5
gāyatryā
akṣamālāyāṃ
sāyaṃ
prātaḥ
śataṃ
japet
\
caturṇāṃ
kʰalu
vedānāṃ
samagraṃ
labʰate
pʰalam
\\
Verse: 6
saṃdʰyāṃ
ye
nopatiṣṭʰanti
brāhmaṇyaṃ
nopapadyate
\
upapadyeta
vā
bʰūyo
yadi
syus
tīrtʰamr̥tyavaḥ
\\
Verse: 8
r̥ṣayo
dīrgʰasaṃdʰyatvād
dīrgʰāṇy
āyumṣy
adʰārayan
\
tasmād
dīrgʰām
upāsīta
samiccʰan
vr̥ddʰim
āyuṣaḥ
\\
Section: 5
Verse: 1
tad
yatʰāgnir
devānāṃ
brāhmaṇo
manuṣyāṇāṃ
vasanta
r̥tūnām
evaṃ
gāyatrī
cʰandasām
\\
Verse: 2
tad
yatʰā
gāyatrī
katyakṣarā
katipadā
kiṃ
vāsyā
gotraṃ
kiṃ
vāsya
rūpaṃ
kīdr̥śaṃ
tasyāḥ
śarīraṃ
bʰavati
\\
Verse: 3
yad
vai
bʰūḥ
sa
r̥gvedo
yad
bʰuva
iti
so
'tʰarvaveda
iti
Verse: 4
tad
yatʰedam
akṣaram
om
ity
akṣaraṃ
tat
paramaṃ
śam
ity
akṣaraṃ
guhyaṃ
tat
paramaṃ
pavitram
\\
Verse: 5
ādityo
vai
sāvitry
ādityena
saha
sāvitrī
stauti
suvati
prātaḥ
prasuvati
tasmāt
sāvitrīt<v>am
\\
Verse: 6
akṣaradaivataṃ
vyākʰyāsyāmaḥ
Verse: 7
pratʰamam
āgneyaṃ
dvitīyam
āśvinaṃ
tr̥tīyaṃ
saumyaṃ
caturtʰaṃ
vaiṣṇavaṃ
sāvitraṃ
pañcamaṃ
ṣaṣṭʰaṃ
pauṣṇaṃ
saptamaṃ
mārutam
aṣṭamaṃ
bārhaspatyaṃ
navamaṃ
maitraṃ
daśamaṃ
vāruṇam
ekādaśam
aindraṃ
dvādaśaṃ
vaiśvadevaṃ
vasūnāṃ
trayodaśaṃ
caturdaśaṃ
rudrāṇāṃ
pañcadaśam
ādityānām
aditeḥ
ṣoḍaśaṃ
vāyavyaṃ
saptadaśamaṃ
bʰaumam
aṣṭādaśam
ekonaviṃśam
āntarikṣaṃ
divyaṃ
viṃśaṃ
digdevatāni
catvāry
akṣarāṇi
\\
Section: 6
Verse: 1
atʰa
yat
pūrvāṃ
saṃdʰyām
upāste
tad
gāyatryāḥ
śiras
tena
pr̥tʰivīṃ
jayati
\\
Verse: 2
atʰa
yan
madʰyāhne
tīkṣṇaṃ
rudras
tapati
<tad>
dvitīyaṃ
śiras
tenāntarikṣaṃ
jayati
\\
Verse: 3
atʰa
yad
astamiyāt
tat
tr̥tīyaṃ
śiras
tena
divaṃ
jayati
\\
Verse: 4
tasyā
oṃkāraḥ
śiraḥ
saha
vyāhr̥tibʰir
darbʰāḥ
keśā
oṣadʰīvanaspatayo
lomāni
cakṣuṣī
sūryācandramasau
vidyud
dʰasitaṃ
viṣṇuvaruṇau
urasī
rudro
hr̥daye
paurṇamāsī
cāmāvāsyā
ca
stanau
ahaś
ca
rātrī
ca
pārśve
Verse: 5
daśa
diśaḥ
kukṣī
sarvajñānāni
vyākaraṇam
udaraṃ
pr̥tʰivī
śroṇī
vāyuḥ
stʰānaṃ
bʰūṣaṇaṃ
nakṣatrāṇi
śrīsarasvatīrūpā
padakramamantrabrāhmaṇakalpaśarīrā
sāvitrī
gotreṇa
brahmadeyā
bʰavati
brahmadeyā
bʰavatīti
brāhmaṇam
\\
This text is part of the
TITUS
edition of
Atharva-Veda: Parisista
.
Copyright
TITUS Project
, Frankfurt a/M, 1.7.2010. No parts of this document may be republished in any form without prior permission by the copyright holder.