TITUS
Atharva-Veda-Samhita (Saunaka)
Part No. 107
Hymn: 5
Verse: 1
Halfverse: a
sahásraśr̥ṅgo
vr̥ṣabʰó
yáḥ
samudrā́d
udā́carat
/
Halfverse: c
ténā
sahasyènā
vayáṃ
ní
jánānt
svāpayāmasi
//1//
Verse: 2
Halfverse: a
ná
bʰū́miṃ
vā́to
áti
vāti
nā́ti
paśyati
káś
caná
/
Halfverse: c
stríyaś
ca
sárvāḥ
svāpáya
śúnaś
céndrasakʰā
cáran
//2//
Verse: 3
Halfverse: a
proṣṭʰeśayā́s
talpeśayā́
nā́rīr
yā́
vahyaśī́varīḥ
/
Halfverse: c
stríyo
yā́ḥ
púṇyagandʰayas
tā́ḥ
sárvāḥ
svāpayāmasi
//3//
Verse: 4
Halfverse: a
éjadejad
ajagrabʰaṃ
cákṣuḥ
prāṇám
ajagrabʰam
/
Halfverse: c
áṅgāny
ajagrabʰaṃ
sárvā
rā́trīṇām
atiśarvaré
//4//
Verse: 5
Halfverse: a
yá
ā́ste
yáś
cárati
yáś
ca
tíṣṭʰan
vipáśyati
/
Halfverse: c
téṣāṃ
sáṃ
dadʰmo
ákṣīṇi
yátʰedáṃ
harmyáṃ
tátʰā
//5//
Verse: 6
Halfverse: a
sváptu
mātā́
sváptu
pitā́
sváptu
śvā́
sváptu
viśpátiḥ
/
Halfverse: c
svápantv
asyai
jñātáyaḥ
sváptv
ayám
abʰíto
jánaḥ
//6//
Verse: 7
Halfverse: a
svápna
svapnābʰikáraṇena
sárvaṃ
ní
svāpayā
jánam
/
Halfverse: c
otsūryám
anyā́nt
svāpáyāvyuṣáṃ
jāgr̥tād
ahám
índra
ivā́riṣṭo
ákṣitaḥ
//7//
This text is part of the
TITUS
edition of
Atharva-Veda-Samhita (Saunaka)
.
Copyright
TITUS Project
, Frankfurt a/M, 4.3.2015. No parts of this document may be republished in any form without prior permission by the copyright holder.