TITUS
Atharva-Veda-Samhita (Saunaka)
Part No. 305
Hymn: 132
Verse: 1
Halfverse: a
yáṃ
devā́ḥ
smarám
ásiñcann
apsv
àntáḥ
śóśucānaṃ
sahā́dʰyā́
/
Halfverse: c
táṃ
te
tapāmi
váruṇasya
dʰármaṇā
//1//
Verse: 2
Halfverse: a
yáṃ
víśve
devā́ḥ
smarám
ásiñcann
apsv
àntáḥ
śóśucānaṃ
sahā́dʰyā́
/
Halfverse: c
táṃ
te
tapāmi
váruṇasya
dʰármaṇā
//2//
Verse: 3
Halfverse: a
yám
indrāṇī́
smarám
ásiñcad
apsv
àntáḥ
śóśucānaṃ
sahā́dʰyā́
/
Halfverse: c
táṃ
te
tapāmi
váruṇasya
dʰármaṇā
//3//
Verse: 4
Halfverse: a
yám
indrāgnī́
smarám
ásiñcatām
apsv
àntáḥ
śóśucānaṃ
sahā́dʰyā́
/
Halfverse: c
táṃ
te
tapāmi
váruṇasya
dʰármaṇā
//4//
Verse: 5
Halfverse: a
yám
mitrā́váruṇau
smarám
ásiñcatām
apsv
àntáḥ
śóśucānaṃ
sahā́dʰyā́
/
Halfverse: c
táṃ
te
tapāmi
váruṇasya
dʰármaṇā
//5//
This text is part of the
TITUS
edition of
Atharva-Veda-Samhita (Saunaka)
.
Copyright
TITUS Project
, Frankfurt a/M, 4.3.2015. No parts of this document may be republished in any form without prior permission by the copyright holder.