TITUS
Atharva-Veda-Samhita (Saunaka)
Part No. 448
Hymn: 5
Verse: 1
Halfverse: a
ā́
nayaitám
ā́
rabʰasva
sukŕ̥tāṃ
lokám
ápi
gacʰatu
prajānán
/
Halfverse: c
tīrtvā́
támāṃsi
bahudʰā́
mahā́nty
ajó
nā́kam
ā́
kramatāṃ
tr̥tī́yam
//1//
Verse: 2
Halfverse: a
índrāya
bʰāgáṃ
pári
tvā
nayāmy
asmín
yajñé
yájamānāya
sūrím
/
Halfverse: c
yé
no
dviṣánty
ánu
tā́n
rabʰasvā́nāgaso
yájamānasya
vīrā́ḥ
//2//
Verse: 3
Halfverse: a
prá
padó
'va
nenigdʰi
dúścaritaṃ
yác
cacā́ra
śuddʰaíḥ
śapʰaír
ā́
kramatāṃ
prajānán
/
Halfverse: c
tīrtvā́
támāṃsi
bahudʰā́
vipáśyann
ajó
nā́kam
ā́
kramatāṃ
tr̥tī́yam
//3//
Verse: 4
Halfverse: a
ánucʰya
śyāména
tvácam
etā́ṃ
viśastar
yatʰāparv
à1sínā
mā́bʰí
maṃstʰāḥ
/
Halfverse: c
mā́bʰí
druhaḥ
paruśáḥ
kalpayainaṃ
tr̥tī́ye
nā́ke
ádʰi
ví
śrayainam
//4//
Verse: 5
Halfverse: a
r̥cā́
kumbʰī́m
ádʰy
agnaú
śrayāmy
ā́
siñcodakám
áva
dʰehy
enam
/
Halfverse: c
paryā́dʰattāgnínā
śamitāraḥ
sr̥tó
gacʰatu
sukŕ̥tāṃ
yátra
lokáḥ
//5//
Verse: 6
Halfverse: a
út
kāmā́taḥ
pári
ced
átaptas
taptā́c
carór
ádʰi
nā́kaṃ
tr̥tī́yam
/
Halfverse: c
agnér
agnír
ádʰi
sáṃ
babʰūvitʰa
jyótiṣmantam
abʰí
lokáṃ
jayaitám
//6//
Verse: 7
Halfverse: a
ajó
agnír
ajám
u
jyótir
āhur
ajáṃ
jī́vatā
brahmáṇe
déyam
āhuḥ
/
Halfverse: c
ajás
támāṃsy
ápa
hanti
dūrám
asmíṃl
loké
śraddádʰānena
dattáḥ
//7//
Verse: 8
Halfverse: a
páñcaudanaḥ
pañcadʰā́
ví
kramatām
ākraṃsyámānas
trī́ṇi
jyótīṃṣi
/
Halfverse: c
ījānā́nāṃ
sukŕ̥tāṃ
préhi
mádʰyaṃ
tr̥tī́ye
nā́ke
ádʰi
ví
śrayasva
//8//
Verse: 9
Halfverse: a
ájā́
roha
sukŕ̥tāṃ
yátra
lokáḥ
śarabʰó
ná
cattó
'ti
durgā́ny
eṣaḥ
/
Halfverse: c
páñcaudano
brahmáṇe
dīyámānaḥ
sá
dātā́raṃ
tŕ̥ptyā
tarpayāti
//9//
Verse: 10
Halfverse: a
ajás
trināké
tridivé
tripr̥ṣṭʰé
nā́kasya
pr̥ṣṭʰé
dadivā́ṃsaṃ
dadʰāti
/
Halfverse: c
páñcaudano
brahmáṇe
dīyámāno
viśvárūpā
dʰenúḥ
kāmadúgʰāsy
ékā
//10//
{11}
Verse: 11
Halfverse: a
etád
vo
jyótiḥ
pitaras
tr̥tī́yaṃ
páñcaudanaṃ
brahmáṇe
'jáṃ
dadāti
/
Halfverse: c
ajás
támāṃsy
ápa
hanti
dūrám
asmíṃl
loké
śraddádʰānena
dattáḥ
//11//
Verse: 12
Halfverse: a
ījānā́nāṃ
sukŕ̥tāṃ
lokám
ī́psan
páñcaudanaṃ
brahmáṇe
'jáṃ
dadāti
/
Halfverse: c
sá
vyā̀ptim
abʰí
lokáṃ
jayaitáṃ
śivò3
'smábʰyaṃ
prátigr̥hīto
astu
//12//
Verse: 13
Halfverse: a
ajó
hy
à1gnér
ájaniṣṭa
śókād
vípro
víprasya
sáhaso
vipaścít
/
Halfverse: c
iṣṭáṃ
pūrtám
abʰípūrtaṃ
váṣaṭkr̥taṃ
tád
devā́
r̥tuśáḥ
kalpayantu
//13//
Verse: 14
Halfverse: a
amotáṃ
vā́so
dadyād
dʰíraṇyam
ápi
dákṣiṇām
/
Halfverse: c
tátʰā
lokā́nt
sám
āpnoti
yé
divyā́
yé
ca
pā́rtʰivāḥ
//14//
Verse: 15
Halfverse: a
etā́s
tvājópa
yantu
dʰā́rāḥ
somyā́
devī́r
gʰr̥tápr̥ṣṭʰā
madʰuścútaḥ
/
Halfverse: c
stabʰān
pr̥tʰivī́m
utá
dyā́ṃ
nā́kasya
pr̥ṣṭʰé
'dʰi
saptáraśmau
//15//
Verse: 16
Halfverse: a
ajó
'sy
ája
svargó
'si
tváyā
lokám
áṅgirasaḥ
prā́jānan
/
Halfverse: c
táṃ
lokáṃ
púṇyaṃ
prá
jñeṣam
//16//
Verse: 17
Halfverse: a
yénā
sahásraṃ
váhasi
yénāgne
sarvavedasám
/
Halfverse: c
ténemáṃ
yajñáṃ
no
vaha
svàr
devéṣu
gántave
//17//
Verse: 18
Halfverse: a
ajáḥ
pakváḥ
svargé
loké
dadʰāti
páñcaudano
nírr̥tiṃ
bā́dʰamānaḥ
/
Halfverse: c
téna
lokā́nt
sū́ryavato
jayema
//18//
Verse: 19
Halfverse: a
yáṃ
brāhmaṇé
nidadʰé
yáṃ
ca
vikṣú
yā́
viprúṣa
odanā́nām
ajásya
/
Halfverse: c
sárvaṃ
tád
agne
sukr̥tásya
loké
jānītā́n
naḥ
saṃgámane
patʰīnā́m
//19//
Verse: 20
Halfverse: a
ajó
vā́
idám
agne
vy
àkramata
tásyóra
iyám
abʰavad
dyaúḥ
pr̥ṣṭihám
/
Halfverse: c
antárikṣaṃ
mádʰyam
díśaḥ
pārśvé
samudraú
kukṣī́
//20//
{12}
Verse: 21
Halfverse: a
satyáṃ
ca
rtáṃ
ca
cákṣuṣī
víśvaṃ
satyáṃ
śraddʰā́
prāṇó
virā́ṭ
śíraḥ
/
Halfverse: c
eṣá
vā́
áparimito
yajñó
yád
ajáḥ
páñcaudanaḥ
//21//
Verse: 22
Halfverse: a
áparimitam
evá
yajñám
āpnóty
áparimitaṃ
lokám
áva
runddʰe
/
Halfverse: c
yò3
'jáṃ
páñcaudanaṃ
dákṣiṇājyotiṣaṃ
dádāti
//22//
Verse: 23
Halfverse: a
nā́syā́stʰīni
bʰindyān
ná
majjñó
nír
dʰayet
/
Halfverse: c
sárvam
enaṃ
samādā́yedámidaṃ
prá
veśayet
//23//
Verse: 24
Halfverse: a
idámidam
evā́sya
rūpáṃ
bʰavati
ténainaṃ
sáṃ
gamayati
/
Halfverse: c
íṣaṃ
máha
ū́rjam
asmai
duhe
yò3
'jáṃ
páñcaudanam
dákṣiṇājyotiṣaṃ
dádāti
//24//
Verse: 25
Halfverse: a
páñca
rukmā́
páñca
návāni
vástrā
páñcāsmai
dʰenávaḥ
kāmadúgʰā
bʰavanti
/
Halfverse: c
yò3
'jáṃ
páñcaudanaṃ
dákṣiṇājyotiṣaṃ
dádāti
//25//
Verse: 26
Halfverse: a
páñca
rukmā́
jyótir
asmai
bʰavanti
várma
vā́sāṃsi
tanvè
bʰavanti
/
Halfverse: c
svargáṃ
lokám
aśnute
yò3
'jáṃ
páñcaudanaṃ
dákṣiṇājyotiṣam
dádāti
//26//
Verse: 27
Halfverse: a
yā́
pū́rvaṃ
pátiṃ
vittvā́
'tʰānyáṃ
vindáté
'param
/
Halfverse: c
páñcaudanaṃ
ca
tā́v
ajáṃ
dádāto
ná
ví
yoṣataḥ
//27//
Verse: 28
Halfverse: a
samānáloko
bʰavati
punarbʰúvā́paraḥ
pátiḥ
/
Halfverse: c
yò3
'jáṃ
páñcaudanam
dákṣiṇājyotiṣaṃ
dádāti
//28//
Verse: 29
Halfverse: a
anupūrvávatsāṃ
dʰenúm
anaḍvā́ham
upabárhaṇam
/
Halfverse: c
vā́so
híraṇyaṃ
dattvā́
té
yanti
dívam
uttamā́m
//29//
Verse: 30
Halfverse: a
ātmā́naṃ
pitáraṃ
putráṃ
paútraṃ
pitāmahám
/
Halfverse: c
jāyā́ṃ
jánitrīṃ
mātáraṃ
yé
priyā́s
tā́n
úpa
hvaye
//30//
{13}
Verse: 31
Halfverse: a
yó
vaí
naídāgʰaṃ
nā́ma
rtúṃ
véda
/
Halfverse: c
eṣá
vaí
naídāgʰo
nā́ma
rtúr
yád
ajáḥ
páñcaudanaḥ
/
Halfverse: e
nír
evā́priyasya
bʰrā́tr̥vyasya
śríyaṃ
dahati
bʰávaty
ātmánā
/
Halfverse: g
yò3
'jáṃ
páñcaudanaṃ
dákṣiṇājyotiṣaṃ
dádāti
//31//
Verse: 32
Halfverse: a
yó
vaí
kurvántaṃ
nā́ma
rtúṃ
véda
/
Halfverse: c
kurvatī́ṃkurvatīm
evā́priyasya
bʰrā́tr̥vyasya
śríyaṃ
ā́
datte
/
Halfverse: e
eṣá
vaí
kurván
nā́ma
rtúr
yád
ajáḥ
páñcaudanaḥ
/
Halfverse: g
nír
evā́priyasya
bʰrā́tr̥vyasya
śríyaṃ
dahati
bʰávaty
ātmánā
yò3
'jáṃ
páñcaudanaṃ
dákṣinājyotiṣaṃ
dádāti
//32//
Verse: 33
Halfverse: a
yó
vaí
saṃyántaṃ
nā́ma
rtúṃ
véda
/
Halfverse: c
saṃyatī́ṃsaṃyatīm
evā́priyasya
bʰrā́tr̥vyasya
śríyaṃ
ā́
datte
/
Halfverse: e
eṣá
vaí
saṃyán
nā́ma
rtúr
yád
ajáḥ
páñcaudanaḥ
/
Halfverse: g
nír
evā́priyasya
bʰrā́tr̥vyasya
śríyaṃ
dahati
bʰávaty
ātmánā
yò3
'jáṃ
páñcaudanaṃ
dákṣiṇājyotiṣaṃ
dádāti
//33//
Verse: 34
Halfverse: a
yó
vaí
pinvántaṃ
nā́ma
rtúm
véda
/
Halfverse: c
pinvatī́ṃpinvatīm
evā́priyasya
bʰrā́tr̥vyasya
śríyaṃ
ā́
datte
/
Halfverse: e
eṣá
vaí
pinván
nā́ma
rtúr
yád
ajáḥ
páñcaudanaḥ
/
Halfverse: g
nír
evā́priyasya
bʰrā́tr̥vyasya
śríyaṃ
dahati
bʰávaty
ātmánā
yò3
'jáṃ
páñcaudanaṃ
dákṣinājyotiṣaṃ
dádāti
//34//
Verse: 35
Halfverse: a
yó
vā́
udyántaṃ
nā́ma
rtúṃ
véda
/
Halfverse: c
udyatī́ṃudyatīm
evā́priyasya
bʰrā́tr̥vyasya
śríyaṃ
ā́
datte
/
Halfverse: e
eṣá
vā́
udyánn
nā́ma
rtúr
yád
ajáḥ
páñcaudanaḥ
/
Halfverse: g
nír
evā́priyasya
bʰrā́tr̥vyasya
śríyaṃ
dahati
bʰávaty
ātmánā
yò3
'jáṃ
páñcaudanaṃ
dákṣiṇājyotiṣam
dádāti
//35//
Verse: 36
Halfverse: a
yó
vā́
abʰibʰúvaṃ
nā́ma
rtúṃ
véda
/
Halfverse: c
abʰibʰávantīmabʰibʰavantīm
evā́priyasya
bʰrā́tr̥vyasya
śríyaṃ
ā́
datte
/
Halfverse: e
eṣá
vā́
abʰibʰū́r
nā́ma
rtúr
yád
ajáḥ
páñcaudanaḥ
/
Halfverse: g
nír
evā́priyasya
bʰrā́tr̥vyasya
śríyaṃ
dahati
bʰávaty
ātmánā
/
Halfverse: i
yò3
'jáṃ
páñcaudanaṃ
dákṣinājyotiṣaṃ
dádāti
//36//
Verse: 37
Halfverse: a
ajáṃ
ca
pácata
páñca
caudanā́n
/
Halfverse: c
sárvā
díśaḥ
sáṃmanasaḥ
sadʰrī́cīḥ
sā́ntardeśāḥ
práti
gr̥hnántu
ta
etám
//37//
Verse: 38
Halfverse: a
tā́s
te
rakṣantu
táva
túbʰyam
etáṃ
tābʰya
ā́jyaṃ
havír
idáṃ
juhomi
//38//
{14}
This text is part of the
TITUS
edition of
Atharva-Veda-Samhita (Saunaka)
.
Copyright
TITUS Project
, Frankfurt a/M, 4.3.2015. No parts of this document may be republished in any form without prior permission by the copyright holder.