TITUS
Atharva-Veda-Samhita (Saunaka)
Part No. 448
Previous part

Hymn: 5 
Verse: 1 
Halfverse: a    ā́ nayaitám ā́ rabʰasva sukŕ̥tāṃ lokám ápi gacʰatu prajānán /
Halfverse: c    
tīrtvā́ támāṃsi bahudʰā́ mahā́nty ajó nā́kam ā́ kramatāṃ tr̥tī́yam //1//

Verse: 2 
Halfverse: a    
índrāya bʰāgáṃ pári tvā nayāmy asmín yajñé yájamānāya sūrím /
Halfverse: c    
no dviṣánty ánu tā́n rabʰasvā́nāgaso yájamānasya vīrā́ḥ //2//

Verse: 3 
Halfverse: a    
prá padó 'va nenigdʰi dúścaritaṃ yác cacā́ra śuddʰaíḥ śapʰaír ā́ kramatāṃ prajānán /
Halfverse: c    
tīrtvā́ támāṃsi bahudʰā́ vipáśyann ajó nā́kam ā́ kramatāṃ tr̥tī́yam //3//

Verse: 4 
Halfverse: a    
ánucʰya śyāména tvácam etā́ṃ viśastar yatʰāparv à1sínā mā́bʰí maṃstʰāḥ /
Halfverse: c    
mā́bʰí druhaḥ paruśáḥ kalpayainaṃ tr̥tī́ye nā́ke ádʰi śrayainam //4//

Verse: 5 
Halfverse: a    
r̥cā́ kumbʰī́m ádʰy agnaú śrayāmy ā́ siñcodakám áva dʰehy enam /
Halfverse: c    
paryā́dʰattāgnínā śamitāraḥ sr̥tó gacʰatu sukŕ̥tāṃ yátra lokáḥ //5//

Verse: 6 
Halfverse: a    
út kāmā́taḥ pári ced átaptas taptā́c carór ádʰi nā́kaṃ tr̥tī́yam /
Halfverse: c    
agnér agnír ádʰi sáṃ babʰūvitʰa jyótiṣmantam abʰí lokáṃ jayaitám //6//

Verse: 7 
Halfverse: a    
ajó agnír ajám u jyótir āhur ajáṃ jī́vatā brahmáṇe déyam āhuḥ /
Halfverse: c    
ajás támāṃsy ápa hanti dūrám asmíṃl loké śraddádʰānena dattáḥ //7//

Verse: 8 
Halfverse: a    
páñcaudanaḥ pañcadʰā́ kramatām ākraṃsyámānas trī́ṇi jyótīṃṣi /
Halfverse: c    
ījānā́nāṃ sukŕ̥tāṃ préhi mádʰyaṃ tr̥tī́ye nā́ke ádʰi śrayasva //8//

Verse: 9 
Halfverse: a    
ájā́ roha sukŕ̥tāṃ yátra lokáḥ śarabʰó cattó 'ti durgā́ny eṣaḥ /
Halfverse: c    
páñcaudano brahmáṇe dīyámānaḥ dātā́raṃ tŕ̥ptyā tarpayāti //9//

Verse: 10 
Halfverse: a    
ajás trināké tridivé tripr̥ṣṭʰé nā́kasya pr̥ṣṭʰé dadivā́ṃsaṃ dadʰāti /
Halfverse: c    
páñcaudano brahmáṇe dīyámāno viśvárūpā dʰenúḥ kāmadúgʰāsy ékā //10// {11}

Verse: 11 
Halfverse: a    
etád vo jyótiḥ pitaras tr̥tī́yaṃ páñcaudanaṃ brahmáṇe 'jáṃ dadāti /
Halfverse: c    
ajás támāṃsy ápa hanti dūrám asmíṃl loké śraddádʰānena dattáḥ //11//

Verse: 12 
Halfverse: a    
ījānā́nāṃ sukŕ̥tāṃ lokám ī́psan páñcaudanaṃ brahmáṇe 'jáṃ dadāti /
Halfverse: c    
vyā̀ptim abʰí lokáṃ jayaitáṃ śivò3 'smábʰyaṃ prátigr̥hīto astu //12//

Verse: 13 
Halfverse: a    
ajó hy à1gnér ájaniṣṭa śókād vípro víprasya sáhaso vipaścít /
Halfverse: c    
iṣṭáṃ pūrtám abʰípūrtaṃ váṣaṭkr̥taṃ tád devā́ r̥tuśáḥ kalpayantu //13//

Verse: 14 
Halfverse: a    
amotáṃ vā́so dadyād dʰíraṇyam ápi dákṣiṇām /
Halfverse: c    
tátʰā lokā́nt sám āpnoti divyā́ ca pā́rtʰivāḥ //14//

Verse: 15 
Halfverse: a    
etā́s tvājópa yantu dʰā́rāḥ somyā́ devī́r gʰr̥tápr̥ṣṭʰā madʰuścútaḥ /
Halfverse: c    
stabʰān pr̥tʰivī́m utá dyā́ṃ nā́kasya pr̥ṣṭʰé 'dʰi saptáraśmau //15//

Verse: 16 
Halfverse: a    
ajó 'sy ája svargó 'si tváyā lokám áṅgirasaḥ prā́jānan /
Halfverse: c    
táṃ lokáṃ púṇyaṃ prá jñeṣam //16//

Verse: 17 
Halfverse: a    
yénā sahásraṃ váhasi yénāgne sarvavedasám /
Halfverse: c    
ténemáṃ yajñáṃ no vaha svàr devéṣu gántave //17//

Verse: 18 
Halfverse: a    
ajáḥ pakváḥ svargé loké dadʰāti páñcaudano nírr̥tiṃ bā́dʰamānaḥ /
Halfverse: c    
téna lokā́nt sū́ryavato jayema //18//

Verse: 19 
Halfverse: a    
yáṃ brāhmaṇé nidadʰé yáṃ ca vikṣú yā́ viprúṣa odanā́nām ajásya /
Halfverse: c    
sárvaṃ tád agne sukr̥tásya loké jānītā́n naḥ saṃgámane patʰīnā́m //19//

Verse: 20 
Halfverse: a    
ajó vā́ idám agne vy àkramata tásyóra iyám abʰavad dyaúḥ pr̥ṣṭihám /
Halfverse: c    
antárikṣaṃ mádʰyam díśaḥ pārśvé samudraú kukṣī́ //20// {12}

Verse: 21 
Halfverse: a    
satyáṃ ca rtáṃ ca cákṣuṣī víśvaṃ satyáṃ śraddʰā́ prāṇó virā́ṭ śíraḥ /
Halfverse: c    
eṣá vā́ áparimito yajñó yád ajáḥ páñcaudanaḥ //21//

Verse: 22 
Halfverse: a    
áparimitam evá yajñám āpnóty áparimitaṃ lokám áva runddʰe /
Halfverse: c    
yò3 'jáṃ páñcaudanaṃ dákṣiṇājyotiṣaṃ dádāti //22//

Verse: 23 
Halfverse: a    
nā́syā́stʰīni bʰindyān majjñó nír dʰayet /
Halfverse: c    
sárvam enaṃ samādā́yedámidaṃ prá veśayet //23//

Verse: 24 
Halfverse: a    
idámidam evā́sya rūpáṃ bʰavati ténainaṃ sáṃ gamayati /
Halfverse: c    
íṣaṃ máha ū́rjam asmai duhe yò3 'jáṃ páñcaudanam dákṣiṇājyotiṣaṃ dádāti //24//

Verse: 25 
Halfverse: a    
páñca rukmā́ páñca návāni vástrā páñcāsmai dʰenávaḥ kāmadúgʰā bʰavanti /
Halfverse: c    
yò3 'jáṃ páñcaudanaṃ dákṣiṇājyotiṣaṃ dádāti //25//

Verse: 26 
Halfverse: a    
páñca rukmā́ jyótir asmai bʰavanti várma vā́sāṃsi tanvè bʰavanti /
Halfverse: c    
svargáṃ lokám aśnute yò3 'jáṃ páñcaudanaṃ dákṣiṇājyotiṣam dádāti //26//

Verse: 27 
Halfverse: a    
yā́ pū́rvaṃ pátiṃ vittvā́ 'tʰānyáṃ vindáté 'param /
Halfverse: c    
páñcaudanaṃ ca tā́v ajáṃ dádāto yoṣataḥ //27//

Verse: 28 
Halfverse: a    
samānáloko bʰavati punarbʰúvā́paraḥ pátiḥ /
Halfverse: c    
yò3 'jáṃ páñcaudanam dákṣiṇājyotiṣaṃ dádāti //28//

Verse: 29 
Halfverse: a    
anupūrvávatsāṃ dʰenúm anaḍvā́ham upabárhaṇam /
Halfverse: c    
vā́so híraṇyaṃ dattvā́ yanti dívam uttamā́m //29//

Verse: 30 
Halfverse: a    
ātmā́naṃ pitáraṃ putráṃ paútraṃ pitāmahám /
Halfverse: c    
jāyā́ṃ jánitrīṃ mātáraṃ priyā́s tā́n úpa hvaye //30// {13}

Verse: 31 
Halfverse: a    
vaí naídāgʰaṃ nā́ma rtúṃ véda /
Halfverse: c    
eṣá vaí naídāgʰo nā́ma rtúr yád ajáḥ páñcaudanaḥ /
Halfverse: e    
nír evā́priyasya bʰrā́tr̥vyasya śríyaṃ dahati bʰávaty ātmánā /
Halfverse: g    
yò3 'jáṃ páñcaudanaṃ dákṣiṇājyotiṣaṃ dádāti //31//

Verse: 32 
Halfverse: a    
vaí kurvántaṃ nā́ma rtúṃ véda /
Halfverse: c    
kurvatī́ṃkurvatīm evā́priyasya bʰrā́tr̥vyasya śríyaṃ ā́ datte /
Halfverse: e    
eṣá vaí kurván nā́ma rtúr yád ajáḥ páñcaudanaḥ /
Halfverse: g    
nír evā́priyasya bʰrā́tr̥vyasya śríyaṃ dahati bʰávaty ātmánā yò3 'jáṃ páñcaudanaṃ dákṣinājyotiṣaṃ dádāti //32//

Verse: 33 
Halfverse: a    
vaí saṃyántaṃ nā́ma rtúṃ véda /
Halfverse: c    
saṃyatī́ṃsaṃyatīm evā́priyasya bʰrā́tr̥vyasya śríyaṃ ā́ datte /
Halfverse: e    
eṣá vaí saṃyán nā́ma rtúr yád ajáḥ páñcaudanaḥ /
Halfverse: g    
nír evā́priyasya bʰrā́tr̥vyasya śríyaṃ dahati bʰávaty ātmánā yò3 'jáṃ páñcaudanaṃ dákṣiṇājyotiṣaṃ dádāti //33//

Verse: 34 
Halfverse: a    
vaí pinvántaṃ nā́ma rtúm véda /
Halfverse: c    
pinvatī́ṃpinvatīm evā́priyasya bʰrā́tr̥vyasya śríyaṃ ā́ datte /
Halfverse: e    
eṣá vaí pinván nā́ma rtúr yád ajáḥ páñcaudanaḥ /
Halfverse: g    
nír evā́priyasya bʰrā́tr̥vyasya śríyaṃ dahati bʰávaty ātmánā yò3 'jáṃ páñcaudanaṃ dákṣinājyotiṣaṃ dádāti //34//

Verse: 35 
Halfverse: a    
vā́ udyántaṃ nā́ma rtúṃ véda /
Halfverse: c    
udyatī́ṃudyatīm evā́priyasya bʰrā́tr̥vyasya śríyaṃ ā́ datte /
Halfverse: e    
eṣá vā́ udyánn nā́ma rtúr yád ajáḥ páñcaudanaḥ /
Halfverse: g    
nír evā́priyasya bʰrā́tr̥vyasya śríyaṃ dahati bʰávaty ātmánā yò3 'jáṃ páñcaudanaṃ dákṣiṇājyotiṣam dádāti //35//

Verse: 36 
Halfverse: a    
vā́ abʰibʰúvaṃ nā́ma rtúṃ véda /
Halfverse: c    
abʰibʰávantīmabʰibʰavantīm evā́priyasya bʰrā́tr̥vyasya śríyaṃ ā́ datte /
Halfverse: e    
eṣá vā́ abʰibʰū́r nā́ma rtúr yád ajáḥ páñcaudanaḥ /
Halfverse: g    
nír evā́priyasya bʰrā́tr̥vyasya śríyaṃ dahati bʰávaty ātmánā /
Halfverse: i    
yò3 'jáṃ páñcaudanaṃ dákṣinājyotiṣaṃ dádāti //36//

Verse: 37 
Halfverse: a    
ajáṃ ca pácata páñca caudanā́n /
Halfverse: c    
sárvā díśaḥ sáṃmanasaḥ sadʰrī́cīḥ sā́ntardeśāḥ práti gr̥hnántu ta etám //37//

Verse: 38 
Halfverse: a    
tā́s te rakṣantu táva túbʰyam etáṃ tābʰya ā́jyaṃ havír idáṃ juhomi //38// {14}

Next part



This text is part of the TITUS edition of Atharva-Veda-Samhita (Saunaka).

Copyright TITUS Project, Frankfurt a/M, 4.3.2015. No parts of this document may be republished in any form without prior permission by the copyright holder.