TITUS
Atharva-Veda-Samhita (Saunaka)
Part No. 476
Previous part

Hymn: 3 
Verse: 1 
Halfverse: a    púmān puṃsó 'dʰi tiṣṭʰa cármehi tátra hvayasva yatamā́ priyā́ te /
Halfverse: c    
yā́vantāv ágre pratʰamáṃ sameyátʰus tád vāṃ váyo yamarā́jye samānám //1//

Verse: 2 
Halfverse: a    
tā́vad vāṃ cákṣus táti vīryā̀ṇi tā́vat téjas tatidʰā́ vā́jināni /
Halfverse: c    
agníḥ śárīraṃ sacate yadaídʰo 'dʰā pakvā́n mitʰunā sáṃ bʰavātʰaḥ //2//

Verse: 3 
Halfverse: a    
sám asmiṃl loké sám u devayā́ne sáṃ smā samétaṃ yamarā́jyeṣu /
Halfverse: c    
pūtaú pavítrair úpa tád dʰvayetʰāṃ yádyad réto ádʰi vāṃ saṃbabʰū́va //3//

Verse: 4 
Halfverse: a    
ā́pas putrāso abʰí sáṃ viśadʰvam imáṃ jīváṃ jīvadʰanyāḥ samétya /
Halfverse: c    
tā́sāṃ bʰajadʰvam amŕ̥taṃ yám āhúr odanáṃ pácati vāṃ jánitrī //4//

Verse: 5 
Halfverse: a    
yáṃ vāṃ pitā́ pácati yáṃ ca mātā́ riprā́n nírmuktyai śámalāc ca vācáḥ /
Halfverse: c    
odanáḥ śatádʰāraḥ svargá ubʰé vy ā̀pa nábʰasī mahitvā́ //5//

Verse: 6 
Halfverse: a    
ubʰé nábʰasī ubʰáyāṃś ca lokā́n yájvanām abʰíjitāḥ svargā́ḥ /
Halfverse: c    
téṣāṃ jyótiṣmān mádʰumān ágre tásmin putraír jarási sáṃ śrayetʰām //6//

Verse: 7 
Halfverse: a    
prā́cīṃprācīṃ pradíśam ā́ rabʰetʰām etáṃ lokáṃ śraddádʰānāḥ sacante /
Halfverse: c    
yád vāṃ pakváṃ páriviṣṭam agnaú tásya gúptaye daṃpatī sáṃ śrayetʰām //7//

Verse: 8 
Halfverse: a    
dákṣiṇāṃ díśam abʰí nákṣamāṇau paryā́vartetʰām abʰí pā́tram etát /
Halfverse: c    
tásmin vāṃ yamáḥ pitŕ̥bʰiḥ saṃvidānáḥ pakvā́ya śárma bahuláṃ yacʰāt //8//

Verse: 9 
Halfverse: a    
pratī́cī diśā́m iyám íd váraṃ yásyāṃ sómo adʰipā́ mr̥ḍitā́ ca /
Halfverse: c    
tásyāṃ śrayetʰāṃ sukŕ̥taḥ sacetʰām ádʰā pakvā́n mitʰunā sáṃ bʰavātʰaḥ //9//

Verse: 10 
Halfverse: a    
úttaraṃ rāṣṭráṃ prajáyottarā́vad diśā́m údīcī kr̥ṇavan no ágram /
Halfverse: c    
pā́ṅktaṃ cʰándaḥ púruṣo babʰūva víśvair viśvāṅgaíḥ sahá sáṃ bʰavema //10// {13}

Verse: 11 
Halfverse: a    
dʰruvéyáṃ virā́ṇ námo astv asyaí śivā́ putrébʰya utá máhyam astu /
Halfverse: c    
sā́ no devy adite viśvavāra írya iva gopā́ abʰí rakṣa pakvám //11//

Verse: 12 
Halfverse: a    
pitéva putrā́n abʰí sáṃ svajasva naḥ śivā́ no vā́tā ihá vāntu bʰū́mau /
Halfverse: c    
yám odanáṃ pácato deváte ihá táṃ nas tápa utá satyáṃ ca vettu //12//

Verse: 13 
Halfverse: a    
yádyad kr̥ṣṇáḥ śakuná éhá gatvā́ tsáran víṣaktaṃ bíla āsasā́da /
Halfverse: c    
yád dāsy ā̀rdráhastā samaṅktá ulū́kʰalaṃ músalaṃ śumbʰatāpaḥ //13//

Verse: 14 
Halfverse: a    
ayáṃ grā́vā pr̥tʰúbudʰno vayodʰā́ḥ pūtáḥ pavítrair ápa hantu rákṣaḥ /
Halfverse: c    
ā́ roha cárma máhi śárma yacʰa mā́ dáṃpatī paútram agʰáṃ gātām //14//

Verse: 15 
Halfverse: a    
vánaspátiḥ sahá devaír na ā́gan rákṣaḥ piśācā́m̐ apabā́dʰamānaḥ /
Halfverse: c    
úc cʰrayātai prá vadāti vā́caṃ téna lokā́m̐ abʰí sárvān jayema //15//

Verse: 16 
Halfverse: a    
saptá médʰān paśávaḥ páry agr̥hṇan eṣāṃ jyótiṣmām̐ utá yáś cakárśa /
Halfverse: c    
tráyastriṃśad devátās tā́nt sacante naḥ svargám abʰí neṣa lokám //16//

Verse: 17 
Halfverse: a    
svargáṃ lokám abʰí no nayāsi sáṃ jāyáyā sahá putraíḥ syāma /
Halfverse: c    
gr̥hṇā́mi hástam ánu maítv átra mā́ nas tārīn nírr̥tir árātiḥ //17//

Verse: 18 
Halfverse: a    
grā́hiṃ pāpmā́nam áti tā́m̐ ayāma támo vy àsya prá vadāsi valgú /
Halfverse: c    
vānaspatyá údyato mā́ jihiṃsīr mā́ taṇḍuláṃ śarīr devayántam //18//

Verse: 19 
Halfverse: a    
viśvávyacā gʰr̥tápr̥ṣṭʰo bʰaviṣyánt sáyonir lokám úpa yāhy etám /
Halfverse: c    
varṣávr̥ddʰam úpa yacʰa śū́rpaṃ túṣaṃ palā́vān ápa tád vinaktu //19//

Verse: 20 
Halfverse: a    
tráyo lokā́ḥ sáṃmitā brā́hmaṇena dyaúr evā́saú pr̥tʰivy à1ntárikṣam /
Halfverse: c    
aṃśū́n gr̥bʰītvā́nvā́rabʰetʰām ā́ pyāyantāṃ púnar ā́ yantu śū́rpam //20// {14}

Verse: 21 
Halfverse: a    
pŕ̥tʰag rūpā́ṇi bahudʰā́ paśūnā́m ékarūpo bʰavasi sáṃ sámr̥ddʰyā /
Halfverse: c    
etā́ṃ tvácaṃ lóhinīṃ tā́ṃ nudasva grā́vā śumbʰāti malagá iva vástrā //21//

Verse: 22 
Halfverse: a    
pr̥tʰivī́ṃ tvā pr̥tʰivyā́m ā́ veśayāmi tanū́ḥ samānī́ víkr̥tā ta eṣā́ /
Halfverse: c    
yádyad dyuttáṃ likʰitám árpaṇena téna mā́ susror bráhmaṇā́pi tád vapāmi //22//

Verse: 23 
Halfverse: a    
jánitrīva práti haryāsi sūnúṃ sáṃ tvā dadʰāmi pr̥tʰivī́ṃ pr̥tʰivyā́ /
Halfverse: c    
ukʰā́ kumbʰī́ védyāṃ mā́ vyatʰiṣṭʰā yajñāyudʰaír ā́jyenā́tiṣaktā //23//

Verse: 24 
Halfverse: a    
agníḥ pácan rakṣatu tvā purástād índro rakṣatu dakṣiṇató marútvān /
Halfverse: c    
váruṇas tvā dr̥ṃhād dʰarúṇe pratī́cyā uttarā́t tvā sómaḥ sáṃ dadātai //24//

Verse: 25 
Halfverse: a    
pūtā́ḥ pavítraiḥ pavante abʰrā́d dívaṃ ca yánti pr̥tʰivī́ṃ ca lokā́n /
Halfverse: c    
tā́ jīvalā́ jīvádʰanyāḥ pratiṣṭʰā́ḥ pā́tra ā́siktāḥ páry agnír indʰām //25//

Verse: 26 
Halfverse: a    
ā́ yanti diváḥ pr̥tʰivī́ṃ sacante bʰū́myāḥ sacante ádʰy antárikṣam /
Halfverse: c    
śuddʰā́ḥ satī́s tā́ u śumbʰanta evá tā́ naḥ svargám abʰí lokáṃ nayantu //26//

Verse: 27 
Halfverse: a    
utéva prabʰvī́r utá sáṃmitāsa utá śukrā́ḥ śúcayaś cāmŕ̥tāsaḥ /
Halfverse: c    
tā́ odanáṃ dáṃpatibʰyāṃ práśiṣṭā ā́paḥ śíkṣantīḥ pacatā sunātʰāḥ //27//

Verse: 28 
Halfverse: a    
sáṃkʰyātā stokā́ḥ pr̥tʰivī́ṃ sacante prāṇāpānaíḥ sáṃmitā óṣadʰībʰiḥ /
Halfverse: c    
ásaṃkʰyātā opyámānāḥ suvárṇāḥ sárvaṃ vyā̀puḥ śúcayaḥ śucitvám //28//

Verse: 29 
Halfverse: a    
úd yodʰanty abʰí valganti taptā́ḥ pʰénam asyanti bahulā́ṃś ca bindū́n /
Halfverse: c    
yóṣeva dr̥ṣṭvā́ pátim ŕ̥tviyāyaitaís taṇḍulaír bʰavatā sám āpaḥ //29//

Verse: 30 
Halfverse: a    
út tʰāpaya sī́dato budʰná enān adbʰír ātmā́nam abʰí sáṃ spr̥śantām /
Halfverse: c    
ámāsi pā́trair udakáṃ yád etán mitā́s taṇḍulā́ḥ pradíśo yádīmā́ḥ //30// {15}

Verse: 31 
Halfverse: a    
prá yacʰa párśuṃ tvaráyā́ harausám áhiṃsanta óṣadʰīr dāntu párvan /
Halfverse: c    
yā́sāṃ sómaḥ pári rājyàṃ babʰū́vā́manyutā no vīrúdʰo bʰavantu //31//

Verse: 32 
Halfverse: a    
návaṃ barhír odanā́ya str̥ṇīta priyáṃ hr̥dáś cákṣuṣo valgv àstu /
Halfverse: c    
tásmin devā́ḥ sahá daivī́r viśantv imáṃ prā́śnantv r̥túbʰir niṣádya //32//

Verse: 33 
Halfverse: a    
vánaspate stīrṇám ā́ sīda barhír agniṣṭobʰaíḥ sáṃmito devátābʰiḥ /
Halfverse: c    
tváṣṭreva rūpáṃ súkr̥taṃ svádʰityainā́ ehā́ḥ pári pā́tre dadr̥śrām //33//

Verse: 34 
Halfverse: a    
ṣaṣṭyā́ṃ śarátsu nidʰipā́ abʰī́cʰāt svàḥ pakvénābʰy àśnavātai /
Halfverse: c    
úpainaṃ jīvān pitáraś ca putrā́ etáṃ svargáṃ gamayā́ntam agnéḥ //34//

Verse: 35 
Halfverse: a    
dʰartā́ dʰriyasva dʰarúṇe pr̥tʰivyā́ ácyutaṃ tvā́ devátāś cyāvayantu /
Halfverse: c    
táṃ tvā dáṃpatī jī́vantau jīváputrāv úd vāsayātaḥ páry agnidʰā́nāt //35//

Verse: 36 
Halfverse: a    
sárvānt samā́gā abʰijítya lokā́n yā́vantaḥ kā́māḥ sám atītr̥pas tā́n /
Halfverse: c    
gāhetʰām āyávanaṃ ca dárvir ékasmin pā́tre ádʰy úd dʰarainam //36//

Verse: 37 
Halfverse: a    
úpa str̥ṇīhi pratʰáya purástād gʰr̥téna pā́tram abʰí gʰārayaitát /
Halfverse: c    
vāśrévosrā́ táruṇaṃ stanasyúm imáṃ devāso abʰihíṅkr̥ṇota //37//

Verse: 38 
Halfverse: a    
úpāstarīr ákaro lokám etám urúḥ pratʰatām ásamaḥ svargáḥ /
Halfverse: c    
tásmiṃ cʰrayātai mahiṣáḥ suparṇó devā́ enaṃ devátābʰyaḥ prá yacʰān //38//

Verse: 39 
Halfverse: a    
yádyaj jāyā́ pácati tvát páraḥparaḥ pátir jāye tvát tiráḥ /
Halfverse: c    
sáṃ tát sr̥jetʰāṃ sahá vāṃ tád astu saṃpādáyantau sahá lokám ékam //39//

Verse: 40 
Halfverse: a    
yā́vanto asyā́ḥ pr̥tʰivī́ṃ sácante asmát putrā́ḥ pári saṃbabʰūvúḥ /
Halfverse: c    
sárvāṃs tā́m̐ úpa pā́tre hvayetʰāṃ nā́bʰiṃ jānānā́ḥ śíśavaḥ samā́yān //40// {16}

Verse: 41 
Halfverse: a    
vásor yā́ dʰā́rā mádʰunā prápīnā gʰr̥téna miśrā́ amŕ̥tasya nā́bʰayaḥ /
Halfverse: c    
sárvās tā́ áva rundʰe svargáḥ ṣaṣṭyā́ṃ śarátsu nidʰipā́ abʰī́cʰāt //41//

Verse: 42 
Halfverse: a    
nidʰíṃ nidʰipā́ abʰy ènam icʰād ánīśvarā abʰítaḥ santu 'nyé /
Halfverse: c    
asmā́bʰir dattó níhitaḥ svargás tribʰíḥ kā́ṇḍais trī́nt svargā́n arukṣat //42//

Verse: 43 
Halfverse: a    
agnī́ rákṣas tapatu yád vídevaṃ kravyā́d piśācá ihá mā́ prá pāsta /
Halfverse: c    
nudā́ma enam ápa rudʰmo asmád ādityā́ enam áṅgirasaḥ sacantām //43//

Verse: 44 
Halfverse: a    
ādityébʰyo áṅgirobʰyo mádʰv idáṃ gʰr̥téna miśráṃ práti vedayāmi /
Halfverse: c    
śuddʰáhastau brāhmaṇasyā́nihatyaitáṃ svargáṃ sukr̥tāv ápītam //44//

Verse: 45 
Halfverse: a    
idáṃ prā́pam uttamáṃ kā́ṇḍam asya yásmāl lokā́t parameṣṭʰī́ samā́pa /
Halfverse: c    
ā́ siñca sarpír gʰr̥távat sám aṅgdʰy eṣá bʰāgó áṅgiraso no átra //45//

Verse: 46 
Halfverse: a    
satyā́ya ca tápase devátābʰyo nidʰíṃ śevadʰíṃ pári dadma etám /
Halfverse: c    
mā́ no dyūté 'va gān mā́ sámityāṃ mā́ smānyásmā út sr̥jatā purā́ mát //46//

Verse: 47 
Halfverse: a    
aháṃ pacāmy aháṃ dadāmi mámed u kárman karúṇé 'dʰi jāyā́ /
Halfverse: c    
kaúmāro lokó ajaniṣṭa putrò3 'nvā́rabʰetʰāṃ váya uttarā́vat //47//

Verse: 48 
Halfverse: a    
kílbiṣam átra nā́dʰāró ásti yán mitraíḥ samámamāna éti /
Halfverse: c    
ánūnaṃ pā́traṃ níhitaṃ na etát paktā́raṃ pakváḥ púnar ā́ viśāti //48//

Verse: 49 
Halfverse: a    
priyáṃ priyā́ṇāṃ kr̥ṇavāma támas yantu yatamé dviṣánti /
Halfverse: c    
dʰenúr anaḍvā́n váyovaya āyád evá paúruṣeyam ápa mr̥tyúṃ nudantu //49//

Verse: 50 
Halfverse: a    
sám agnáyaḥ vidur anyó anyáṃ óṣadʰīḥ sácate yáś ca síndʰūn /
Halfverse: c    
yā́vanto devā́ divy ā̀3tápanti híraṇyaṃ jyótiḥ pácato babʰūva //50// {17}

Verse: 51 
Halfverse: a    
eṣā́ tvacā́ṃ púruṣe sáṃ babʰūvā́nagnāḥ sárve paśávo anyé /
Halfverse: c    
kṣatréṇātmā́naṃ pári dʰāpayātʰo 'motáṃ vā́so múkʰam odanásya //51//

Verse: 52 
Halfverse: a    
yád akṣéṣu vádā yát sámityāṃ yád vádā ánr̥taṃ vittakāmyā́ /
Halfverse: c    
samānáṃ tántum abʰí samvásānau tásmint sárvaṃ śámalaṃ sādayātʰaḥ //52//

Verse: 53 
Halfverse: a    
varṣáṃ vanuṣvā́pi gacʰa devā́ṃs tvacó dʰūmáṃ páry út pātayāsi /
Halfverse: c    
viśvávyacā gʰr̥tápr̥ṣṭʰo bʰaviṣyánt sáyonir lokám úpa yāhy etám //53//

Verse: 54 
Halfverse: a    
tanvàṃ svargó bahudʰā́ cakre yátʰā vidá ātmánn anyávarṇām /
Halfverse: c    
ápājait kr̥ṣṇā́ṃ rúśatīṃ punānó yā́ lóhinī tā́ṃ te agnaú juhomi //54//

Verse: 55 
Halfverse: a    
prā́cyai tvā diśè3 'gnáyé 'dʰipataye 'sitā́ya rakṣitrá ādityā́yéṣumate /
Halfverse: c    
etáṃ pári dadmas táṃ no gopāyatā́smā́kam aítoḥ /
Halfverse: e    
diṣṭáṃ no átra jaráse neṣaj jarā́ mr̥tyáve pári ṇo dadātv átʰa pakvéna sahá sáṃ bʰavema //55//

Verse: 56 
Halfverse: a    
dákṣiṇāyai tvā diśá índrāyā́dʰipataye tíraścirājaye rakṣitré yamā́yéṣumate /
Halfverse: c    
etáṃ pári dadmas táṃ no gopāyatā́smā́kam aítoḥ /
Halfverse: e    
diṣṭáṃ no átra jaráse neṣaj jarā́ mr̥tyáve pári ṇo dadātv átʰa pakvéna sahá sáṃ bʰavema //56//

Verse: 57 
Halfverse: a    
pratī́cyai tvā diśé váruṇāyā́dʰipataye pŕ̥dākave rakṣitré 'nnāyéṣumate /
Halfverse: c    
etáṃ pári dadmas táṃ no gopāyatā́smā́kam aítoḥ /
Halfverse: e    
diṣṭáṃ no átra jaráse neṣaj jarā́ mr̥tyáve pári ṇo dadātv átʰa pakvéna sahá sáṃ bʰavema //57//

Verse: 58 
Halfverse: a    
údīcyai tvā diśé sómāyā́dʰipataye svajā́ya rakṣitré 'śányā íṣumatyai /
Halfverse: c    
etáṃ pári dadmas táṃ no gopāyatā́smā́kam aítoḥ /
Halfverse: e    
diṣṭáṃ no átra jaráse neṣaj jarā́ mr̥tyáve pári ṇo dadātv átʰa pakvéna sahá sáṃ bʰavema //58//

Verse: 59 
Halfverse: a    
dʰruvā́yai tvā diśé víṣṇavé 'dʰipataye kalmā́ṣagrīvāya rakṣitrá óṣadʰībʰya íṣumatībʰyaḥ /
Halfverse: c    
etáṃ pári dadmas táṃ no gopāyatā́smā́kam aítoḥ /
Halfverse: e    
diṣṭáṃ no átra jaráse neṣaj jarā́ mr̥tyáve pári ṇo dadātv átʰa pakvéna sahá sáṃ bʰavema //59//

Verse: 60 
Halfverse: a    
ūrdʰvā́yai tvā diśé bŕ̥haspátayé 'dʰipataye śvitrā́ya rakṣitré varṣā́yéṣumate /
Halfverse: c    
etáṃ pári dadmas táṃ no gopāyatā́smā́kam aítoḥ /
Halfverse: e    
diṣṭáṃ no átra jaráse neṣaj jarā́ mr̥tyáve pári ṇo dadātv átʰa pakvéna sahá sáṃ bʰavema //60// {18}

Next part



This text is part of the TITUS edition of Atharva-Veda-Samhita (Saunaka).

Copyright TITUS Project, Frankfurt a/M, 4.3.2015. No parts of this document may be republished in any form without prior permission by the copyright holder.