TITUS
Atharva-Veda-Samhita (Saunaka)
Part No. 569
Hymn: 53
Verse: 1
Halfverse: a
kāló
áśvo
vahati
saptáraśmiḥ
sahasrākṣó
ajáro
bʰū́riretāḥ
/
Halfverse: c
tám
ā́
rohanti
kaváyo
vipaścítas
tásya
cakrā́
bʰúvanāni
víśvā
//1//
Verse: 2
Halfverse: a
saptá
cakrā́n
vahati
kālá
eṣá
saptā́sya
nā́bʰīr
amŕ̥taṃ
nv
ákṣaḥ
/
Halfverse: c
sá
imā́
víśvā
bʰúvanāny
añjat
kāláḥ
sá
īyate
pratʰamó
nú
deváḥ
//2//
Verse: 3
Halfverse: a
pūrṇáḥ
kumbʰó
'dʰi
kālá
ā́hitas
táṃ
vaí
páśyāmo
bahudʰā́
nú
sántam
/
Halfverse: c
sá
imā́
víśvā
bʰúvanāni
pratyáṅ
kāláṃ
tám
āhúḥ
paramé
vyòman
//3//
Verse: 4
Halfverse: a
sá
evá
sáṃ
bʰúvanāny
ā́bʰarat
sá
evá
sáṃ
bʰúvanāni
páry
ait
/
Halfverse: c
pitā́
sánn
abʰavat
putrá
eṣāṃ
tásmād
vaí
nā́nyát
páram
asti
téjaḥ
//4//
Verse: 5
Halfverse: a
kāló
'mū́ṃ
dívam
ajanayat
kālá
imā́ḥ
pr̥tʰivī́r
utá
/
Halfverse: c
kālé
ha
bʰūtáṃ
bʰávyaṃ
ceṣitáṃ
ha
ví
tiṣṭʰate
//5//
Verse: 6
Halfverse: a
kāló
bʰūtím
asr̥jata
kālé
tápati
sū́ryaḥ
/
Halfverse: c
kālé
ha
víśvā
bʰūtā́ni
kālé
cákṣur
ví
paśyati
//6//
Verse: 7
Halfverse: a
kālé
mánaḥ
kālé
prāṇáḥ
kālé
nā́ma
samā́hitam
/
Halfverse: c
kāléna
sárvā
nandanty
ā́gatena
prajā́
imā́ḥ
//7//
Verse: 8
Halfverse: a
kālé
tápaḥ
kālé
jyéṣṭʰam
kālé
bráhma
samā́hitam
/
Halfverse: c
kāló
ha
sárvasyeśvaró
yáḥ
pitā́sīt
prajā́pateḥ
//8//
Verse: 9
Halfverse: a
téneṣitáṃ
téna
jātáṃ
tád
u
tásmin
prátiṣṭʰitam
/
Halfverse: c
kāló
ha
bráhma
bʰūtvā́
bíbʰarti
parameṣṭʰínam
//9//
Verse: 10
Halfverse: a
kāláḥ
prajā́
asr̥jata
kāló
ágre
prajā́patim
/
Halfverse: c
svayaṃbʰū́ḥ
kaśyápaḥ
kālā́t
tápaḥ
kālā́d
ajāyata
//10//
This text is part of the
TITUS
edition of
Atharva-Veda-Samhita (Saunaka)
.
Copyright
TITUS Project
, Frankfurt a/M, 4.3.2015. No parts of this document may be republished in any form without prior permission by the copyright holder.