TITUS
Atharva-Veda-Samhita (Saunaka)
Part No. 574
Hymn: 58
Verse: 1
Halfverse: a
gʰr̥tásya
jūtíḥ
sámanā
sádevā
saṃvatsaráṃ
havíṣā
vardʰáyantī
/
Halfverse: c
śrótraṃ
cákṣuḥ
prāṇó
'cʰinno
no
astv
ácʰinnā
vayám
ā́yuṣo
várcasaḥ
//1//
Verse: 2
Halfverse: a
úpāsmā́n
prāṇó
hvayatām
úpa
prāṇáṃ
havāmahe
/
Halfverse: c
várco
jagrāha
pr̥tʰivy
à1ntárikṣaṃ
várcaḥ
sómo
bŕ̥haspátir
vidʰattā́
//2//
Verse: 3
Halfverse: a
várcaso
dyāvāpr̥tʰivī́
saṃgráhaṇī
babʰūvátʰur
várco
gr̥hītvā
pr̥tʰivī́m
ánu
sáṃ
carema
/
Halfverse: c
yaśásam
gā́vo
gópatim
úpa
tiṣṭʰanty
āyatī́r
yáśo
gr̥hītvā́
pr̥tʰivī́m
ánu
sáṃ
carema
//3//
Verse: 4
Halfverse: a
vrajáṃ
kr̥ṇudʰvaṃ
sá
hí
vo
nr̥pā́ṇo
vármā
sīvyadʰvaṃ
bahulā́
pr̥tʰū́ni
/
Halfverse: c
púraḥ
kr̥ṇudʰvam
ā́yasīr
ádʰr̥ṣṭā
mā́
vaḥ
susroc
camasó
dr̥ṃhata
tám
//4//
Verse: 5
Halfverse: a
yajñásya
cákṣuḥ
prábʰr̥tir
múkʰaṃ
ca
vācā́
śrótreṇa
mánasā
juhomi
/
Halfverse: c
imáṃ
yajñáṃ
vítataṃ
viśvákarmaṇā́
devā́
yantu
sumanasyámānāḥ
//5//
Verse: 6
Halfverse: a
yé
devā́nām
r̥tvíjo
yé
ca
yajñíyā
yébʰyo
havyáṃ
kriyáte
bʰāgadʰéyam
/
Halfverse: c
imáṃ
yajñáṃ
sahá
pátnībʰir
étya
yā́vanto
devā́s
taviṣā́
mādayantām
//6//
This text is part of the
TITUS
edition of
Atharva-Veda-Samhita (Saunaka)
.
Copyright
TITUS Project
, Frankfurt a/M, 4.3.2015. No parts of this document may be republished in any form without prior permission by the copyright holder.