TITUS
Atharva-Veda-Samhita (Saunaka)
Part No. 574
Previous part

Hymn: 58 
Verse: 1 
Halfverse: a    gʰr̥tásya jūtíḥ sámanā sádevā saṃvatsaráṃ havíṣā vardʰáyantī /
Halfverse: c    
śrótraṃ cákṣuḥ prāṇó 'cʰinno no astv ácʰinnā vayám ā́yuṣo várcasaḥ //1//

Verse: 2 
Halfverse: a    
úpāsmā́n prāṇó hvayatām úpa prāṇáṃ havāmahe /
Halfverse: c    
várco jagrāha pr̥tʰivy à1ntárikṣaṃ várcaḥ sómo bŕ̥haspátir vidʰattā́ //2//

Verse: 3 
Halfverse: a    
várcaso dyāvāpr̥tʰivī́ saṃgráhaṇī babʰūvátʰur várco gr̥hītvā pr̥tʰivī́m ánu sáṃ carema /
Halfverse: c    
yaśásam gā́vo gópatim úpa tiṣṭʰanty āyatī́r yáśo gr̥hītvā́ pr̥tʰivī́m ánu sáṃ carema //3//

Verse: 4 
Halfverse: a    
vrajáṃ kr̥ṇudʰvaṃ vo nr̥pā́ṇo vármā sīvyadʰvaṃ bahulā́ pr̥tʰū́ni /
Halfverse: c    
púraḥ kr̥ṇudʰvam ā́yasīr ádʰr̥ṣṭā mā́ vaḥ susroc camasó dr̥ṃhata tám //4//

Verse: 5 
Halfverse: a    
yajñásya cákṣuḥ prábʰr̥tir múkʰaṃ ca vācā́ śrótreṇa mánasā juhomi /
Halfverse: c    
imáṃ yajñáṃ vítataṃ viśvákarmaṇā́ devā́ yantu sumanasyámānāḥ //5//

Verse: 6 
Halfverse: a    
devā́nām r̥tvíjo ca yajñíyā yébʰyo havyáṃ kriyáte bʰāgadʰéyam /
Halfverse: c    
imáṃ yajñáṃ sahá pátnībʰir étya yā́vanto devā́s taviṣā́ mādayantām //6//

Next part



This text is part of the TITUS edition of Atharva-Veda-Samhita (Saunaka).

Copyright TITUS Project, Frankfurt a/M, 4.3.2015. No parts of this document may be republished in any form without prior permission by the copyright holder.