TITUS
Atharva-Veda-Samhita (Saunaka)
Part No. 573
Hymn: 57
Verse: 1
Halfverse: a
yátʰā
kalā́ṃ
yátʰā
śapʰáṃ
yátʰā
rṇáṃ
samnáyanti
/
Halfverse: c
evā́
duṣvápnyaṃ
sárvam
ápriye
sáṃ
nayāmasi
//1//
Verse: 2
Halfverse: a
sáṃ
rā́jāno
aguḥ
sám
r̥ṇā́my
aguḥ
sáṃ
kuṣṭʰā́
aguḥ
sáṃ
kalā́
aguḥ
/
Halfverse: c
sám
asmā́su
yád
duṣvápnyaṃ
nír
dviṣaté
duṣvápnyaṃ
suvāma
//2//
Verse: 3
Halfverse: a
dévānāṃ
patnīnāṃ
garbʰa
yámasya
kara
yó
bʰadráḥ
svapna
/
Halfverse: c
sá
máma
yáḥ
pāpás
tád
dviṣaté
prá
hiṇmaḥ
/
Halfverse: e
mā́
tr̥ṣṭā́nām
asi
kr̥ṣṇaśakunér
múkʰam
//3//
Verse: 4
Halfverse: a
táṃ
tvā
svapna
tátʰā
sáṃ
vidma
sá
tváṃ
svapnā́śva
iva
kāyám
áśva
iva
nīnāhám
/
Halfverse: c
anāsmākáṃ
devapīyúṃ
píyāruṃ
vapa
yád
asmā́su
duṣvápnyaṃ
yád
góṣu
yác
ca
no
gr̥hé
//4//
Verse: 5
Halfverse: a
anāsmākás
tád
devapīyúḥ
píyārur
niṣkám
iva
práti
muñcatām
/
Halfverse: c
návāratnī́n
ápamayā
asmā́kaṃ
tátaḥ
pári
/
Halfverse: e
duṣvápnyaṃ
sárvaṃ
dviṣaté
nír
dayāmasi
//5//
This text is part of the
TITUS
edition of
Atharva-Veda-Samhita (Saunaka)
.
Copyright
TITUS Project
, Frankfurt a/M, 4.3.2015. No parts of this document may be republished in any form without prior permission by the copyright holder.