TITUS
Atharva-Veda-Samhita (Saunaka)
Part No. 572
Hymn: 56
Verse: 1
Halfverse: a
yamásya
lokā́d
ádʰy
ā́
babʰūvitʰa
prámadā
mártyān
prá
yunakṣi
dʰī́raḥ
/
Halfverse: c
ekākínā
sarátʰaṃ
yāsi
vidvā́nt
svápnaṃ
mímāno
ásurasya
yónau
//1//
Verse: 2
Halfverse: a
bandʰás
tvā́gre
viśvácayā
apaśyat
purā́
rā́tryā
jánitor
éke
áhni
/
Halfverse: c
tátaḥ
svapnedám
ádʰy
ā́
babʰūvitʰa
bʰiṣágbʰyo
rūpám
apagū́hamānaḥ
//2//
Verse: 3
Halfverse: a
br̥hadgā́vā́surebʰyó
'dʰi
devā́n
úpāvartata
mahimā́nam
icʰán
/
Halfverse: c
tásmai
svápnāya
dadʰur
ā́dʰipatyaṃ
trayastriṃśā́saḥ
svàr
ānaśānā́ḥ
//3//
Verse: 4
Halfverse: a
naítā́ṃ
viduḥ
pitáro
nótá
devā́
yéṣāṃ
jálpiś
cáraty
antarédám
/
Halfverse: c
trité
svápnam
adadʰur
āptyé
nára
ādityā́so
váruṇenā́nuśiṣṭāḥ
//4//
Verse: 5
Halfverse: a
yásya
krūrám
ábʰajanta
duṣkŕ̥to
'svápnena
sukŕ̥taḥ
púṇyam
ā́yuḥ
/
Halfverse: c
svàr
madasi
paraméṇa
bandʰúnā
tapyámānasya
mánasó
'dʰi
jajñiṣe
//5//
Verse: 6
Halfverse: a
vidmá
te
sárvāḥ
parijā́ḥ
purástād
vidmá
svapna
yó
adʰipā́
ihā́
te
/
Halfverse: c
yaśaśvíno
no
yáśasehá
pāhy
ārā́d
dviṣébʰir
ápa
yāhi
dūrám
//6//
This text is part of the
TITUS
edition of
Atharva-Veda-Samhita (Saunaka)
.
Copyright
TITUS Project
, Frankfurt a/M, 4.3.2015. No parts of this document may be republished in any form without prior permission by the copyright holder.