TITUS
Atharva-Veda-Samhita (Saunaka)
Part No. 572
Previous part

Hymn: 56 
Verse: 1 
Halfverse: a    yamásya lokā́d ádʰy ā́ babʰūvitʰa prámadā mártyān prá yunakṣi dʰī́raḥ /
Halfverse: c    
ekākínā sarátʰaṃ yāsi vidvā́nt svápnaṃ mímāno ásurasya yónau //1//

Verse: 2 
Halfverse: a    
bandʰás tvā́gre viśvácayā apaśyat purā́ rā́tryā jánitor éke áhni /
Halfverse: c    
tátaḥ svapnedám ádʰy ā́ babʰūvitʰa bʰiṣágbʰyo rūpám apagū́hamānaḥ //2//

Verse: 3 
Halfverse: a    
br̥hadgā́vā́surebʰyó 'dʰi devā́n úpāvartata mahimā́nam icʰán /
Halfverse: c    
tásmai svápnāya dadʰur ā́dʰipatyaṃ trayastriṃśā́saḥ svàr ānaśānā́ḥ //3//

Verse: 4 
Halfverse: a    
naítā́ṃ viduḥ pitáro nótá devā́ yéṣāṃ jálpiś cáraty antarédám /
Halfverse: c    
trité svápnam adadʰur āptyé nára ādityā́so váruṇenā́nuśiṣṭāḥ //4//

Verse: 5 
Halfverse: a    
yásya krūrám ábʰajanta duṣkŕ̥to 'svápnena sukŕ̥taḥ púṇyam ā́yuḥ /
Halfverse: c    
svàr madasi paraméṇa bandʰúnā tapyámānasya mánasó 'dʰi jajñiṣe //5//

Verse: 6 
Halfverse: a    
vidmá te sárvāḥ parijā́ḥ purástād vidmá svapna adʰipā́ ihā́ te /
Halfverse: c    
yaśaśvíno no yáśasehá pāhy ārā́d dviṣébʰir ápa yāhi dūrám //6//

Next part



This text is part of the TITUS edition of Atharva-Veda-Samhita (Saunaka).

Copyright TITUS Project, Frankfurt a/M, 4.3.2015. No parts of this document may be republished in any form without prior permission by the copyright holder.