TITUS
Atharva-Veda-Samhita (Saunaka)
Part No. 601
Hymn: 13
Verse: 1
Halfverse: a
índraś
ca
sómaṃ
pibataṃ
br̥haspate
'smín
yajñé
mandasānā́
vr̥ṣaṇvasū
/
Halfverse: c
ā́
vāṃ
viśantv
índavaḥ
svābʰúvo
'smé
rayíṃ
sárvavīraṃ
ní
yacʰatam
//1//
Verse: 2
Halfverse: a
ā́
vo
vahantu
sáptayo
ragʰuṣyádo
ragʰupátvānaḥ
prá
jigāta
bāhúbʰiḥ
/
Halfverse: c
sīdatā
barhír
urú
vaḥ
sádas
kr̥táṃ
mādáyadʰvaṃ
maruto
mádʰvo
ándʰasaḥ
//2//
Verse: 3
Halfverse: a
imáṃ
stómam
árhate
jātávedase
rátʰam
iva
sáṃ
mahemā
manīṣáyā
/
Halfverse: c
bʰadrā́
hí
naḥ
prámatir
asya
saṃsády
ágne
sakʰyé
mā́
riṣāmā
vayáṃ
táva
//3//
Verse: 4
Halfverse: a
aíbʰir
agne
sarátʰaṃ
yāhy
arvā́ṅ
nānāratʰáṃ
vā
vibʰávo
hy
áśvāḥ
/
Halfverse: c
pátnīvatas
triṃśátaṃ
trī́ṃś
ca
devā́n
anuṣvadʰám
ā́
vaha
mādáyasva
//4//
This text is part of the
TITUS
edition of
Atharva-Veda-Samhita (Saunaka)
.
Copyright
TITUS Project
, Frankfurt a/M, 4.3.2015. No parts of this document may be republished in any form without prior permission by the copyright holder.