TITUS
Atharva-Veda-Samhita (Saunaka)
Part No. 622
Previous part

Hymn: 34 
Verse: 1 
Halfverse: a     jātá evá pratʰamó mánasvān devó devā́n krátunā paryámūṣat /
Halfverse: c    
yásya śúṣmād ródasī ábʰyasetāṃ nr̥mṇásya mahnā́ janāsa índraḥ //1//

Verse: 2 
Halfverse: a    
yáḥ pr̥tʰivī́ṃ vyátʰamānām ádr̥ṃhad yáḥ párvatān prákupitām̐ áramṇāt /
Halfverse: c    
antárikṣaṃ vimamé várīyo dyām ástabʰnāt janāsa índraḥ //2//

Verse: 3 
Halfverse: a    
hatvā́him áriṇāt saptá síndʰūn gā́ udā́jad apadʰā́ valásya /
Halfverse: c    
áśmanor antár agníṃ jajāna saṃvŕ̥k samátsu janāsa índraḥ //3//

Verse: 4 
Halfverse: a    
yénemā́ víśvā cyávanā kr̥tā́ni dā́saṃ várṇam ádʰaraṃ gúhā́kaḥ /
Halfverse: c    
śvagʰnī́va jigīvā́ṃ lakṣám ā́dad aryáḥ puṣṭā́ni janāsa índraḥ //4//

Verse: 5 
Halfverse: a    
yáṃ smā pr̥cʰánti kúha séti gʰorám utém āhur naíṣó astī́ty enam /
Halfverse: c    
aryáḥ puṣṭī́r víja ivā́ mināti śrád asmai dʰatta janāsa índraḥ //5//

Verse: 6 
Halfverse: a    
radʰrásya coditā́ yáḥ kr̥śásya brahmáṇo nā́dʰamānasya kīréḥ /
Halfverse: c    
yuktágrāvṇo 'vitā́ suśipráḥ sutásomasya janāsa índraḥ //6//

Verse: 7 
Halfverse: a    
yásyā́śvāsaḥ pradíśi yásya gā́vo yásya grā́mā yásya víśve rátʰāsaḥ /
Halfverse: c    
yáḥ sū́ryaṃ uṣásaṃ jajā́na apā́ṃ netā́ janāsa índraḥ //7//

Verse: 8 
Halfverse: a    
yáṃ krándasī saṃyatī́ vihváyete páré 'vare ubʰáyā amítrāḥ /
Halfverse: c    
samānáṃ cid rátʰam ātastʰivā́ṃsā nā́nā havete janāsa índraḥ //8//

Verse: 9 
Halfverse: a    
yásmān r̥té vijáyante jánāso yáṃ yúdʰyamānā ávase hávante /
Halfverse: c    
víśvasya pratimā́naṃ babʰū́va acyutacyút janāsa índraḥ //9//

Verse: 10 
Halfverse: a    
yáḥ śásvato máhy eno dádʰānān ámanyamānāṃ cʰárvā jagʰā́na /
Halfverse: c    
yáḥ śárdʰate nā́nudádāti śr̥dʰyā́ṃ dásyor hantā́ janāsa índraḥ //10//

Verse: 11 
Halfverse: a    
yáḥ śámbʰaraṃ párvateṣu kṣiyántaṃ catvāriṃśyā́ṃ śarády anvávindat /
Halfverse: c    
ojāyámānaṃ áhiṃ jagʰā́na dā́nuṃ śáyānaṃ janāsa índraḥ //11//

Verse: 12 
Halfverse: a    
yáḥ śambʰaraṃ paryátarat kásībʰir 'cārukāsnā́pibat sutásya /
Halfverse: c    
antár giraú yájamānaṃ bahúṃ jánaṃ yásminn ā́mūrcʰat janāsa índraḥ //12//

Verse: 13 
Halfverse: a    
yáḥ saptáraśmir vr̥ṣabʰás túviṣmān avā́sr̥jat sártave saptá síndʰūn /
Halfverse: c    
rauhiṇám áspʰurad vájrabāhur dyā́m āróhantaṃ janāsa índraḥ //13//

Verse: 14 
Halfverse: a    
dyā́vā cid asmai pr̥tʰivī́ mamete śúṣmāc cid asya párvatā bʰayante /
Halfverse: c    
yáḥ somapā́ nicitó vájrabāhur vájrahastaḥ janāsa índraḥ //14//

Verse: 15 
Halfverse: a    
yáḥ sunvántam ávati yáḥ pácantaṃ yáḥ śáṃsantaṃ yáḥ śaśamānám ūtī́ /
Halfverse: c    
yásya bráhma várdʰanaṃ yásya sómo yásyedáṃ rā́dʰaḥ janāsa índraḥ //15//

Verse: 16 
Halfverse: a    
jātó vy àkʰyat pitrór upástʰe bʰúvo veda janitúḥ párasya /
Halfverse: c    
staviṣyámāṇo asmád vratā́ devā́nāṃ janāsa índraḥ //16//

Verse: 17 
Halfverse: a    
yáḥ sómakāmo háryaśvaḥ sūrír yásmād réjante bʰúvanāni víśvā /
Halfverse: c    
jagʰā́na śámbaraṃ yáś ca śúṣṇaṃ ekavīráḥ janāsa índraḥ //17//

Verse: 18 
Halfverse: a    
yáḥ sunvaté pácate dudʰrá ā́ cid vā́jaṃ dárdarṣi kílāsi satyáḥ /
Halfverse: c    
vayáṃ ta indra viśváha priyā́saḥ suvī́rāso vidátʰam ā́ vadema //18//

Next part



This text is part of the TITUS edition of Atharva-Veda-Samhita (Saunaka).

Copyright TITUS Project, Frankfurt a/M, 4.3.2015. No parts of this document may be republished in any form without prior permission by the copyright holder.