TITUS
Atharva-Veda-Samhita (Saunaka)
Part No. 622
Hymn: 34
Verse: 1
Halfverse: a
yó
jātá
evá
pratʰamó
mánasvān
devó
devā́n
krátunā
paryámūṣat
/
Halfverse: c
yásya
śúṣmād
ródasī
ábʰyasetāṃ
nr̥mṇásya
mahnā́
sá
janāsa
índraḥ
//1//
Verse: 2
Halfverse: a
yáḥ
pr̥tʰivī́ṃ
vyátʰamānām
ádr̥ṃhad
yáḥ
párvatān
prákupitām̐
áramṇāt
/
Halfverse: c
yó
antárikṣaṃ
vimamé
várīyo
yó
dyām
ástabʰnāt
sá
janāsa
índraḥ
//2//
Verse: 3
Halfverse: a
yó
hatvā́him
áriṇāt
saptá
síndʰūn
yó
gā́
udā́jad
apadʰā́
valásya
/
Halfverse: c
yó
áśmanor
antár
agníṃ
jajāna
saṃvŕ̥k
samátsu
sá
janāsa
índraḥ
//3//
Verse: 4
Halfverse: a
yénemā́
víśvā
cyávanā
kr̥tā́ni
yó
dā́saṃ
várṇam
ádʰaraṃ
gúhā́kaḥ
/
Halfverse: c
śvagʰnī́va
yó
jigīvā́ṃ
lakṣám
ā́dad
aryáḥ
puṣṭā́ni
sá
janāsa
índraḥ
//4//
Verse: 5
Halfverse: a
yáṃ
smā
pr̥cʰánti
kúha
séti
gʰorám
utém
āhur
naíṣó
astī́ty
enam
/
Halfverse: c
só
aryáḥ
puṣṭī́r
víja
ivā́
mināti
śrád
asmai
dʰatta
sá
janāsa
índraḥ
//5//
Verse: 6
Halfverse: a
yó
radʰrásya
coditā́
yáḥ
kr̥śásya
yó
brahmáṇo
nā́dʰamānasya
kīréḥ
/
Halfverse: c
yuktágrāvṇo
yó
'vitā́
suśipráḥ
sutásomasya
sá
janāsa
índraḥ
//6//
Verse: 7
Halfverse: a
yásyā́śvāsaḥ
pradíśi
yásya
gā́vo
yásya
grā́mā
yásya
víśve
rátʰāsaḥ
/
Halfverse: c
yáḥ
sū́ryaṃ
yá
uṣásaṃ
jajā́na
yó
apā́ṃ
netā́
sá
janāsa
índraḥ
//7//
Verse: 8
Halfverse: a
yáṃ
krándasī
saṃyatī́
vihváyete
páré
'vare
ubʰáyā
amítrāḥ
/
Halfverse: c
samānáṃ
cid
rátʰam
ātastʰivā́ṃsā
nā́nā
havete
sá
janāsa
índraḥ
//8//
Verse: 9
Halfverse: a
yásmān
ná
r̥té
vijáyante
jánāso
yáṃ
yúdʰyamānā
ávase
hávante
/
Halfverse: c
yó
víśvasya
pratimā́naṃ
babʰū́va
yó
acyutacyút
sá
janāsa
índraḥ
//9//
Verse: 10
Halfverse: a
yáḥ
śásvato
máhy
eno
dádʰānān
ámanyamānāṃ
cʰárvā
jagʰā́na
/
Halfverse: c
yáḥ
śárdʰate
nā́nudádāti
śr̥dʰyā́ṃ
yó
dásyor
hantā́
sá
janāsa
índraḥ
//10//
Verse: 11
Halfverse: a
yáḥ
śámbʰaraṃ
párvateṣu
kṣiyántaṃ
catvāriṃśyā́ṃ
śarády
anvávindat
/
Halfverse: c
ojāyámānaṃ
yó
áhiṃ
jagʰā́na
dā́nuṃ
śáyānaṃ
sá
janāsa
índraḥ
//11//
Verse: 12
Halfverse: a
yáḥ
śambʰaraṃ
paryátarat
kásībʰir
yó
'cārukāsnā́pibat
sutásya
/
Halfverse: c
antár
giraú
yájamānaṃ
bahúṃ
jánaṃ
yásminn
ā́mūrcʰat
sá
janāsa
índraḥ
//12//
Verse: 13
Halfverse: a
yáḥ
saptáraśmir
vr̥ṣabʰás
túviṣmān
avā́sr̥jat
sártave
saptá
síndʰūn
/
Halfverse: c
yó
rauhiṇám
áspʰurad
vájrabāhur
dyā́m
āróhantaṃ
sá
janāsa
índraḥ
//13//
Verse: 14
Halfverse: a
dyā́vā
cid
asmai
pr̥tʰivī́
mamete
śúṣmāc
cid
asya
párvatā
bʰayante
/
Halfverse: c
yáḥ
somapā́
nicitó
vájrabāhur
yó
vájrahastaḥ
sá
janāsa
índraḥ
//14//
Verse: 15
Halfverse: a
yáḥ
sunvántam
ávati
yáḥ
pácantaṃ
yáḥ
śáṃsantaṃ
yáḥ
śaśamānám
ūtī́
/
Halfverse: c
yásya
bráhma
várdʰanaṃ
yásya
sómo
yásyedáṃ
rā́dʰaḥ
sá
janāsa
índraḥ
//15//
Verse: 16
Halfverse: a
jātó
vy
àkʰyat
pitrór
upástʰe
bʰúvo
ná
veda
janitúḥ
párasya
/
Halfverse: c
staviṣyámāṇo
nó
yó
asmád
vratā́
devā́nāṃ
sá
janāsa
índraḥ
//16//
Verse: 17
Halfverse: a
yáḥ
sómakāmo
háryaśvaḥ
sūrír
yásmād
réjante
bʰúvanāni
víśvā
/
Halfverse: c
yó
jagʰā́na
śámbaraṃ
yáś
ca
śúṣṇaṃ
yá
ekavīráḥ
sá
janāsa
índraḥ
//17//
Verse: 18
Halfverse: a
yáḥ
sunvaté
pácate
dudʰrá
ā́
cid
vā́jaṃ
dárdarṣi
sá
kílāsi
satyáḥ
/
Halfverse: c
vayáṃ
ta
indra
viśváha
priyā́saḥ
suvī́rāso
vidátʰam
ā́
vadema
//18//
This text is part of the
TITUS
edition of
Atharva-Veda-Samhita (Saunaka)
.
Copyright
TITUS Project
, Frankfurt a/M, 4.3.2015. No parts of this document may be republished in any form without prior permission by the copyright holder.