TITUS
Atharva-Veda-Samhita (Saunaka)
Part No. 624
Hymn: 36
Verse: 1
Halfverse: a
yá
éka
íd
dʰávyaś
carṣaṇīnā́m
índraṃ
táṃ
gīrbʰír
abʰy
àrca
ābʰíḥ
/
Halfverse: c
yáḥ
pátyate
vr̥ṣabʰó
vŕ̥ṣṇyāvānt
satyáḥ
sátvā
purumāyáḥ
sáhasvān
//1//
Verse: 2
Halfverse: a
tám
u
naḥ
pū́rve
pitáro
návagvāḥ
saptá
víprāso
abʰí
vājáyantaḥ
/
Halfverse: c
nakṣaddābʰáṃ
táturiṃ
parvateṣṭʰā́m
ádrogʰavācaṃ
matíbʰiḥ
śáviṣṭʰam
//2//
Verse: 3
Halfverse: a
tám
īmahe
índram
asya
rāyáḥ
puruvī́rasya
nr̥vátaḥ
purukṣóḥ
/
Halfverse: c
yó
áṣkr̥dʰoyur
ajáraḥ
svàrvān
tám
ā́
bʰara
harivo
mādayádʰyai
//3//
Verse: 4
Halfverse: a
tán
no
ví
voco
yádi
te
purā́
cij
jaritā́ra
ānaśúḥ
sumnám
indra
/
Halfverse: c
kás
te
bʰāgáḥ
kíṃ
váyo
dudʰra
kʰiduḥ
púruhūta
purūvaso
'suragʰnáḥ
//4//
Verse: 5
Halfverse: a
táṃ
pr̥cʰántī
vájrahastaṃ
ratʰeṣṭʰā́m
índraṃ
vépī
vákvarī
yásya
nū́
gī́ḥ
/
Halfverse: c
tuvigrābʰáṃ
tuvikūrmíṃ
rabʰodā́ṃ
gātúm
íṣe
nákṣate
túmram
ácʰa
//5//
Verse: 6
Halfverse: a
ayā́
ha
tyáṃ
māyáyā
vāvr̥dʰānáṃ
manojúvā
svatavaḥ
párvatena
/
Halfverse: c
ácyutā
cid
vīlitā́
svojo
rujó
ví
dr̥lhā́
dʰr̥ṣatā́
virapśin
//6//
Verse: 7
Halfverse: a
tám
vo
dʰiyā́
návyasyā
śáviṣṭʰam
pratnáṃ
pratnavát
paritaṃsayádʰyai
/
Halfverse: c
sá
no
vakṣad
animānáḥ
suváhnéndro
víśvāny
áti
durgáhāṇi
//7//
Verse: 8
Halfverse: a
ā́
jánāya
drúhvaṇe
pā́rtʰivāni
divyā́ni
dīpayo
'ntárikṣā
/
Halfverse: c
tápā
vr̥ṣan
viśvátaḥ
śocíṣā
tā́n
brahmadvíṣe
śócaya
kṣā́m
apáś
ca
//8//
Verse: 9
Halfverse: a
bʰúvo
jánasya
divyásya
rā́jā
pā́rtʰivasya
jágatas
tveṣasaṃdr̥k
/
Halfverse: c
dʰiṣvá
vájraṃ
dákṣiṇa
indra
háste
víśvā
ajurya
dayase
ví
māyā́ḥ
//9//
Verse: 10
Halfverse: a
ā́
saṃyátam
indra
ṇaḥ
svastíṃ
śatrutū́ryāya
br̥hatī́m
ámr̥dʰrām
/
Halfverse: c
yáyā
dā́sāny
ā́ryāṇi
vr̥trā́
káro
vajrint
sutúkā
nā́huṣāṇi
//10//
Verse: 11
Halfverse: a
sá
no
niyúdbʰiḥ
puruhūta
vedʰo
viśvávārābʰir
ā́
gahi
prayajyo
/
Halfverse: c
ná
yā́
ádevo
várate
ná
devá
ā́bʰir
yāhi
tū́yam
ā́
madryadrík
//11//
This text is part of the
TITUS
edition of
Atharva-Veda-Samhita (Saunaka)
.
Copyright
TITUS Project
, Frankfurt a/M, 4.3.2015. No parts of this document may be republished in any form without prior permission by the copyright holder.