TITUS
Atharva-Veda-Samhita (Saunaka)
Part No. 624
Previous part

Hymn: 36 
Verse: 1 
Halfverse: a     éka íd dʰávyaś carṣaṇīnā́m índraṃ táṃ gīrbʰír abʰy àrca ābʰíḥ /
Halfverse: c    
yáḥ pátyate vr̥ṣabʰó vŕ̥ṣṇyāvānt satyáḥ sátvā purumāyáḥ sáhasvān //1//

Verse: 2 
Halfverse: a    
tám u naḥ pū́rve pitáro návagvāḥ saptá víprāso abʰí vājáyantaḥ /
Halfverse: c    
nakṣaddābʰáṃ táturiṃ parvateṣṭʰā́m ádrogʰavācaṃ matíbʰiḥ śáviṣṭʰam //2//

Verse: 3 
Halfverse: a    
tám īmahe índram asya rāyáḥ puruvī́rasya nr̥vátaḥ purukṣóḥ /
Halfverse: c    
áṣkr̥dʰoyur ajáraḥ svàrvān tám ā́ bʰara harivo mādayádʰyai //3//

Verse: 4 
Halfverse: a    
tán no voco yádi te purā́ cij jaritā́ra ānaśúḥ sumnám indra /
Halfverse: c    
kás te bʰāgáḥ kíṃ váyo dudʰra kʰiduḥ púruhūta purūvaso 'suragʰnáḥ //4//

Verse: 5 
Halfverse: a    
táṃ pr̥cʰántī vájrahastaṃ ratʰeṣṭʰā́m índraṃ vépī vákvarī yásya nū́ gī́ḥ /
Halfverse: c    
tuvigrābʰáṃ tuvikūrmíṃ rabʰodā́ṃ gātúm íṣe nákṣate túmram ácʰa //5//

Verse: 6 
Halfverse: a    
ayā́ ha tyáṃ māyáyā vāvr̥dʰānáṃ manojúvā svatavaḥ párvatena /
Halfverse: c    
ácyutā cid vīlitā́ svojo rujó dr̥lhā́ dʰr̥ṣatā́ virapśin //6//

Verse: 7 
Halfverse: a    
tám vo dʰiyā́ návyasyā śáviṣṭʰam pratnáṃ pratnavát paritaṃsayádʰyai /
Halfverse: c    
no vakṣad animānáḥ suváhnéndro víśvāny áti durgáhāṇi //7//

Verse: 8 
Halfverse: a    
ā́ jánāya drúhvaṇe pā́rtʰivāni divyā́ni dīpayo 'ntárikṣā /
Halfverse: c    
tápā vr̥ṣan viśvátaḥ śocíṣā tā́n brahmadvíṣe śócaya kṣā́m apáś ca //8//

Verse: 9 
Halfverse: a    
bʰúvo jánasya divyásya rā́jā pā́rtʰivasya jágatas tveṣasaṃdr̥k /
Halfverse: c    
dʰiṣvá vájraṃ dákṣiṇa indra háste víśvā ajurya dayase māyā́ḥ //9//

Verse: 10 
Halfverse: a    
ā́ saṃyátam indra ṇaḥ svastíṃ śatrutū́ryāya br̥hatī́m ámr̥dʰrām /
Halfverse: c    
yáyā dā́sāny ā́ryāṇi vr̥trā́ káro vajrint sutúkā nā́huṣāṇi //10//

Verse: 11 
Halfverse: a    
no niyúdbʰiḥ puruhūta vedʰo viśvávārābʰir ā́ gahi prayajyo /
Halfverse: c    
yā́ ádevo várate devá ā́bʰir yāhi tū́yam ā́ madryadrík //11//

Next part



This text is part of the TITUS edition of Atharva-Veda-Samhita (Saunaka).

Copyright TITUS Project, Frankfurt a/M, 4.3.2015. No parts of this document may be republished in any form without prior permission by the copyright holder.