TITUS
Atharva-Veda-Samhita (Saunaka)
Part No. 625
Previous part

Hymn: 37 
Verse: 1 
Halfverse: a    yás tigmáśr̥ṅgo vr̥ṣabʰó bʰīmáḥ ékaḥ kr̥ṣṭī́ś cyaváyati prá víśvāḥ /
Halfverse: c    
yáḥ śáśvato ádāśuṣo gáyasya prayantā́si súṣvitarāya védaḥ //1//

Verse: 2 
Halfverse: a    
tváṃ ha tyád indra kútsam āvaḥ śuśrūṣamāṇas tanvā̀ samaryé /
Halfverse: c    
dā́saṃ yác śúṣṇam kúyavaṃ ny àsmā árandʰaya ārjuneyā́ya śíkṣan //2//

Verse: 3 
Halfverse: a    
tváṃ dʰr̥ṣṇo dʰr̥ṣatā́ vītáhavyaṃ prā́vo víśvābʰir ūtíbʰiḥ sudā́sam /
Halfverse: c    
prá paúrukutsiṃ trasádasyum āvaḥ kṣétrasātā vr̥trahátyeṣu pūrúm //3//

Verse: 4 
Halfverse: a    
tváṃ nŕ̥bʰir nr̥maṇo devávītau bʰū́rīṇi vr̥trā́ haryaśva haṃsi /
Halfverse: c    
tváṃ dásyuṃ cúmuriṃ dʰúniṃ cā́svāpayo dabʰī́taye suhántu //4//

Verse: 5 
Halfverse: a    
táva cyautnā́ni vajrahasta tā́ni náva yát púro navatíṃ ca sadyáḥ /
Halfverse: c    
nivéśane śatatamā́viveṣīr áhaṃ ca vr̥tráṃ námucim utā́han //5//

Verse: 6 
Halfverse: a    
sánā tā́ ta indra bʰójanāni rātáhavyāya dāśúṣe sudā́se /
Halfverse: c    
vŕ̥ṣṇe te hárī vŕ̥ṣaṇā yunajmi vyántu bráhmāṇi puruśāka vā́jam //6//

Verse: 7 
Halfverse: a    
mā́ te asyā́ṃ sahasāvan páriṣṭāv agʰā́ya bʰūma harivaḥ parādaú /
Halfverse: c    
trā́yasva no 'vr̥kébʰir várūtʰais táva priyā́saḥ sūríṣu syāma //7//

Verse: 8 
Halfverse: a    
priyā́sa ít te magʰavann abʰíṣṭau náro madema śaraṇé sákʰāyaḥ /
Halfverse: c    
turváśaṃ yā́dvaṃ śiśīhy atitʰigvā́ya śáṃsyaṃ kariṣyán //8//

Verse: 9 
Halfverse: a    
sadyáś cin te magʰavann abʰíṣṭau náraḥ śaṃsanty uktʰaśā́sa uktʰā́ /
Halfverse: c    
te hávebʰir paṇī́m̐r ádāśann asmā́n vr̥ṇīṣva yújyāya tásmai //9//

Verse: 10 
Halfverse: a    
eté stómā narā́ṃ nr̥tama túbʰyam asmadryàñco dádato magʰā́ni /
Halfverse: c    
téṣām indra vr̥trahátye śivó bʰūḥ sákʰā ca śū́ro 'vitā́ ca nr̥ṇā́m //10//

Verse: 11 
Halfverse: a    
nū́ indra śūra stávamāna ūtī́ bráhmajūtas tanvā̀ vāvr̥dʰasva /
Halfverse: c    
úpa no vā́jān mimīhy úpa stī́n yuyáṃ pāta svastíbʰiḥ sádā naḥ //11//

Next part



This text is part of the TITUS edition of Atharva-Veda-Samhita (Saunaka).

Copyright TITUS Project, Frankfurt a/M, 4.3.2015. No parts of this document may be republished in any form without prior permission by the copyright holder.