TITUS
Atharva-Veda-Samhita (Saunaka)
Part No. 625
Hymn: 37
Verse: 1
Halfverse: a
yás
tigmáśr̥ṅgo
vr̥ṣabʰó
ná
bʰīmáḥ
ékaḥ
kr̥ṣṭī́ś
cyaváyati
prá
víśvāḥ
/
Halfverse: c
yáḥ
śáśvato
ádāśuṣo
gáyasya
prayantā́si
súṣvitarāya
védaḥ
//1//
Verse: 2
Halfverse: a
tváṃ
ha
tyád
indra
kútsam
āvaḥ
śuśrūṣamāṇas
tanvā̀
samaryé
/
Halfverse: c
dā́saṃ
yác
śúṣṇam
kúyavaṃ
ny
àsmā
árandʰaya
ārjuneyā́ya
śíkṣan
//2//
Verse: 3
Halfverse: a
tváṃ
dʰr̥ṣṇo
dʰr̥ṣatā́
vītáhavyaṃ
prā́vo
víśvābʰir
ūtíbʰiḥ
sudā́sam
/
Halfverse: c
prá
paúrukutsiṃ
trasádasyum
āvaḥ
kṣétrasātā
vr̥trahátyeṣu
pūrúm
//3//
Verse: 4
Halfverse: a
tváṃ
nŕ̥bʰir
nr̥maṇo
devávītau
bʰū́rīṇi
vr̥trā́
haryaśva
haṃsi
/
Halfverse: c
tváṃ
ní
dásyuṃ
cúmuriṃ
dʰúniṃ
cā́svāpayo
dabʰī́taye
suhántu
//4//
Verse: 5
Halfverse: a
táva
cyautnā́ni
vajrahasta
tā́ni
náva
yát
púro
navatíṃ
ca
sadyáḥ
/
Halfverse: c
nivéśane
śatatamā́viveṣīr
áhaṃ
ca
vr̥tráṃ
námucim
utā́han
//5//
Verse: 6
Halfverse: a
sánā
tā́
ta
indra
bʰójanāni
rātáhavyāya
dāśúṣe
sudā́se
/
Halfverse: c
vŕ̥ṣṇe
te
hárī
vŕ̥ṣaṇā
yunajmi
vyántu
bráhmāṇi
puruśāka
vā́jam
//6//
Verse: 7
Halfverse: a
mā́
te
asyā́ṃ
sahasāvan
páriṣṭāv
agʰā́ya
bʰūma
harivaḥ
parādaú
/
Halfverse: c
trā́yasva
no
'vr̥kébʰir
várūtʰais
táva
priyā́saḥ
sūríṣu
syāma
//7//
Verse: 8
Halfverse: a
priyā́sa
ít
te
magʰavann
abʰíṣṭau
náro
madema
śaraṇé
sákʰāyaḥ
/
Halfverse: c
ní
turváśaṃ
ní
yā́dvaṃ
śiśīhy
atitʰigvā́ya
śáṃsyaṃ
kariṣyán
//8//
Verse: 9
Halfverse: a
sadyáś
cin
nú
te
magʰavann
abʰíṣṭau
náraḥ
śaṃsanty
uktʰaśā́sa
uktʰā́
/
Halfverse: c
yé
te
hávebʰir
ví
paṇī́m̐r
ádāśann
asmā́n
vr̥ṇīṣva
yújyāya
tásmai
//9//
Verse: 10
Halfverse: a
eté
stómā
narā́ṃ
nr̥tama
túbʰyam
asmadryàñco
dádato
magʰā́ni
/
Halfverse: c
téṣām
indra
vr̥trahátye
śivó
bʰūḥ
sákʰā
ca
śū́ro
'vitā́
ca
nr̥ṇā́m
//10//
Verse: 11
Halfverse: a
nū́
indra
śūra
stávamāna
ūtī́
bráhmajūtas
tanvā̀
vāvr̥dʰasva
/
Halfverse: c
úpa
no
vā́jān
mimīhy
úpa
stī́n
yuyáṃ
pāta
svastíbʰiḥ
sádā
naḥ
//11//
This text is part of the
TITUS
edition of
Atharva-Veda-Samhita (Saunaka)
.
Copyright
TITUS Project
, Frankfurt a/M, 4.3.2015. No parts of this document may be republished in any form without prior permission by the copyright holder.