TITUS
Atharva-Veda: Kausika-Sutra
Part No. 7
Kandika: 7
Sutra: 1
aśnāty
anādeśe
stʰālīpākaḥ
Sutra: 2
puṣṭikarmasu
sārūpavatse
Sutra: 3
ājyaṃ
juhoti
Sutra: 4
samidʰam
ādadʰāti
Sutra: 5
āvapati
vrīhiyavatilān
Sutra: 6
bʰakṣayati
kṣīraudanapuroḍāśarasān
Sutra: 7
mantʰa
_odanau
prayacʰati
Sutra: 8
pūrvaṃ
triṣaptīyam
Sutra: 9
udakacodanāyām
udapātraṃ
pratīyāt
Sutra: 10
purastād
_uttarataḥ
saṃbʰāram
āharati
Sutra: 11
gor
anabʰiprāpād
vanaspatīnām
Sutra: 12
sūryodayanataḥ
Sutra: 13
purastād
_uttarato
_araṇye
karmaṇāṃ
prayogaḥ
Sutra: 14
uttarata
udakānte
prayujya
karmāṇy
apāṃ
sūktair
āplutya
pradakṣiṇam
āvr̥tya
apa
upaspr̥śyānavekṣamāṇā
grāmam
udāvrajanti
Sutra: 15
āśyabandʰyāplavanayānabʰakṣāṇi
saṃpātavanti
Sutra: 16
sarvāṇy
abʰimantryāṇi
Sutra: 17
strīvyādʰitāv
āplutāvasiktau
śirastaḥ
prakramyā
prapadāt
pramārṣṭi
Sutra: 18
pūrvaṃ
prapādya
prayacʰati
Sutra: 19
trayodaśyādayas
tisro
dadʰimadʰuni
vāsayitvā
badʰnāti
Sutra: 20
āśayati
Sutra: 21
anvārabdʰāyābʰimantraṇahomāḥ
Sutra: 22
paścād
agneś
carmaṇi
haviṣāṃ
saṃskāraḥ
Sutra: 23
ānaḍuhaḥ
śakr̥tpiṇḍaḥ
Sutra: 24
jīvagʰātyaṃ
carma
Sutra: 25
akarṇo
_aśmā
Sutra: 26
āplavanāvasecanānām
ācāmayati
ca
Sutra: 27
saṃpātavatām
aśnāti
nyaṅkte
vā
Sutra: 28
abʰyādʰeyānāṃ
dʰūmaṃ
niyacʰati
Sutra: 29
śucinā
karmaprayogaḥ
This text is part of the
TITUS
edition of
Atharva-Veda: Kausika-Sutra
.
Copyright
TITUS Project
, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.