TITUS
Atharva-Veda: Kausika-Sutra
Part No. 7
Previous part

Kandika: 7 
Sutra: 1    aśnāty anādeśe stʰālīpākaḥ

Sutra: 2    
puṣṭikarmasu sārūpavatse

Sutra: 3    
ājyaṃ juhoti

Sutra: 4    
samidʰam ādadʰāti

Sutra: 5    
āvapati vrīhiyavatilān

Sutra: 6    
bʰakṣayati kṣīraudanapuroḍāśarasān

Sutra: 7    
mantʰa_odanau prayacʰati

Sutra: 8    
pūrvaṃ triṣaptīyam

Sutra: 9    
udakacodanāyām udapātraṃ pratīyāt

Sutra: 10    
purastād_uttarataḥ saṃbʰāram āharati

Sutra: 11    
gor anabʰiprāpād vanaspatīnām

Sutra: 12    
sūryodayanataḥ

Sutra: 13    
purastād_uttarato_araṇye karmaṇāṃ prayogaḥ

Sutra: 14    
uttarata udakānte prayujya karmāṇy apāṃ sūktair āplutya pradakṣiṇam āvr̥tya apa upaspr̥śyānavekṣamāṇā grāmam udāvrajanti

Sutra: 15    
āśyabandʰyāplavanayānabʰakṣāṇi saṃpātavanti

Sutra: 16    
sarvāṇy abʰimantryāṇi

Sutra: 17    
strīvyādʰitāv āplutāvasiktau śirastaḥ prakramyā prapadāt pramārṣṭi

Sutra: 18    
pūrvaṃ prapādya prayacʰati

Sutra: 19    
trayodaśyādayas tisro dadʰimadʰuni vāsayitvā badʰnāti

Sutra: 20    
āśayati

Sutra: 21    
anvārabdʰāyābʰimantraṇahomāḥ

Sutra: 22    
paścād agneś carmaṇi haviṣāṃ saṃskāraḥ

Sutra: 23    
ānaḍuhaḥ śakr̥tpiṇḍaḥ

Sutra: 24    
jīvagʰātyaṃ carma

Sutra: 25    
akarṇo_aśmā

Sutra: 26    
āplavanāvasecanānām ācāmayati ca

Sutra: 27    
saṃpātavatām aśnāti nyaṅkte

Sutra: 28    
abʰyādʰeyānāṃ dʰūmaṃ niyacʰati

Sutra: 29    
śucinā karmaprayogaḥ



Next part



This text is part of the TITUS edition of Atharva-Veda: Kausika-Sutra.

Copyright TITUS Project, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.