TITUS
Atharva-Veda: Kausika-Sutra
Part No. 8
Previous part

Kandika: 8 
Sutra: 1    purastāddʰomavatsu niśākarmasu pūrvāhṇe yajñopavītī śālāniveśamaṃ samūhayaty upavatsyadbʰaktam aśitvā snāto_ahatavasanaḥ prayuṅkte

Sutra: 2    
svastyayaneṣu ca

Sutra: 3    
ījyānāṃ diśyān balīn harati

Sutra: 4    
pratidiśam upatiṣṭʰate

Sutra: 5    
sarvatrādʰikaraṇam kartur dakṣiṇā

Sutra: 6    
trir udakakriyā

Sutra: 7    
anantarāṇi samānāni yuktāni

Sutra: 8    
śāntaṃ saṃbʰāram

Sutra: 9    
adʰikr̥tasya sarvam

Sutra: 10    
viṣaye [ed. viśaye; see Caland, AZ, all.; Speijer Museum 9 249 disagrees] yatʰāntaram

Sutra: 11    
<pra yacʰa parśum [ŚS 12.3.31]> iti darbʰalavanaṃ prayacʰati

Sutra: 12    
<arātīyoḥ [ŚS 10.6.1]> iti takṣati

Sutra: 13    
<yat tvā śikvaḥ [ŚS 10.6.3]> iti prakṣālayati

Sutra: 14    
<yat_yat kr̥ṣṇaḥ [ŚS 12.3.13]> iti mantroktam

Sutra: 15    
palāśa_udumbara_jambu_kāmpīla_srag_vaṅgʰa_śirīṣa_sraktya_varaṇa_bilva_jaṅgiḍa_kuṭaka_garhya_galāvala_vetasa_śimbala_sipuna_syandana_araṇikā_aśmayokta_tunyu_pūtudāravaḥ śāntāḥ

Sutra: 16    
citi_prāyaścitti_śamī_śamakā_savaṃśā_śāmyavākā_talāśa_palāśa_vāśā_śiṃśapā_śimbala_sipuna_darbʰa_apāmārga_ākr̥tiloṣṭa_valmīkavapā_dūrvāprānta_vrīhi_yavāḥ śāntāḥ

Sutra: 17    
pramanda_uśīra_śalalī_upadʰāna_śakadʰūmā jarantaḥ

Sutra: 18    
sīsa_nadīsīse ayorajāṃsi kr̥kalāsaśiraḥ sīnāni

Sutra: 19    
dadʰi gʰr̥taṃ madʰūdakam iti rasāḥ

Sutra: 20    
vrīhi_yavā_godʰūma_upavāka_tila_priyaṅgu_śyāmākā iti miśradʰānyāni

Sutra: 21    
grahaṇam ā grahaṇāt

Sutra: 22    
yatʰārtʰam udarkān yojayet

Sutra: 23    
<ihaiva dʰruvām [ŚS 3.12]> <eha yātu [ŚS 6.73]> <yamo mr̥tyuḥ [ŚS 6.93]> <satyaṃ br̥hat [ŚS 12.1]> ity anuvāko vāstoṣpatīyāni

Sutra: 24    
<divyo gandʰarvaḥ [ŚS 2.2]> <imaṃ me agne [ŚS 6.111]> <yau te mātā [ŚS 8.6]> iti mātr̥nāmāni

Sutra: 25    
<stuvānam [ŚS 1.7]> <idaṃ haviḥ [ŚS 1.8]> <nissālām [ŚS 2.14]> <arāyakṣayaṇam [ŚS 2.18.3]> <śaṃ no devī pr̥śniparṇī [ŚS 2.25]> paśyati [ŚS 4.20]> <tānt satyaujāḥ [ŚS 4.36]> <tvayā pūrvam [ŚS 4.37]> <purastād yuktaḥ [ŚS 5.29]> <rakṣohaṇam [ŚS 8.3-4]> iti anuvākaś cātanāni



Next part



This text is part of the TITUS edition of Atharva-Veda: Kausika-Sutra.

Copyright TITUS Project, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.