TITUS
Atharva-Veda: Kausika-Sutra
Part No. 8
Kandika: 8
Sutra: 1
purastāddʰomavatsu
niśākarmasu
pūrvāhṇe
yajñopavītī
śālāniveśamaṃ
samūhayaty
upavatsyadbʰaktam
aśitvā
snāto
_ahatavasanaḥ
prayuṅkte
Sutra: 2
svastyayaneṣu
ca
Sutra: 3
ījyānāṃ
diśyān
balīn
harati
Sutra: 4
pratidiśam
upatiṣṭʰate
Sutra: 5
sarvatrādʰikaraṇam
kartur
dakṣiṇā
Sutra: 6
trir
udakakriyā
Sutra: 7
anantarāṇi
samānāni
yuktāni
Sutra: 8
śāntaṃ
saṃbʰāram
Sutra: 9
adʰikr̥tasya
sarvam
Sutra: 10
viṣaye
[ed
.
viśaye
;
see
Caland
,
AZ
,
all
.;
Speijer
Museum
9 249
disagrees]
yatʰāntaram
Sutra: 11
<pra
yacʰa
parśum
[ŚS
12.3.31]>
iti
darbʰalavanaṃ
prayacʰati
Sutra: 12
<arātīyoḥ
[ŚS
10.6.1]>
iti
takṣati
Sutra: 13
<yat
tvā
śikvaḥ
[ŚS
10.6.3]>
iti
prakṣālayati
Sutra: 14
<yat
_yat
kr̥ṣṇaḥ
[ŚS
12.3.13]>
iti
mantroktam
Sutra: 15
palāśa
_udumbara
_jambu
_kāmpīla
_srag
_vaṅgʰa
_śirīṣa
_sraktya
_varaṇa
_bilva
_jaṅgiḍa
_kuṭaka
_garhya
_galāvala
_vetasa
_śimbala
_sipuna
_syandana
_araṇikā
_aśmayokta
_tunyu
_pūtudāravaḥ
śāntāḥ
Sutra: 16
citi
_prāyaścitti
_śamī
_śamakā
_savaṃśā
_śāmyavākā
_talāśa
_palāśa
_vāśā
_śiṃśapā
_śimbala
_sipuna
_darbʰa
_apāmārga
_ākr̥tiloṣṭa
_valmīkavapā
_dūrvāprānta
_vrīhi
_yavāḥ
śāntāḥ
Sutra: 17
pramanda
_uśīra
_śalalī
_upadʰāna
_śakadʰūmā
jarantaḥ
Sutra: 18
sīsa
_nadīsīse
ayorajāṃsi
kr̥kalāsaśiraḥ
sīnāni
Sutra: 19
dadʰi
gʰr̥taṃ
madʰūdakam
iti
rasāḥ
Sutra: 20
vrīhi
_yavā
_godʰūma
_upavāka
_tila
_priyaṅgu
_śyāmākā
iti
miśradʰānyāni
Sutra: 21
grahaṇam
ā
grahaṇāt
Sutra: 22
yatʰārtʰam
udarkān
yojayet
Sutra: 23
<ihaiva
dʰruvām
[ŚS
3.12]>
<eha
yātu
[ŚS
6.73]>
<yamo
mr̥tyuḥ
[ŚS
6.93]>
<satyaṃ
br̥hat
[ŚS
12.1]>
ity
anuvāko
vāstoṣpatīyāni
Sutra: 24
<divyo
gandʰarvaḥ
[ŚS
2.2]>
<imaṃ
me
agne
[ŚS
6.111]>
<yau
te
mātā
[ŚS
8.6]>
iti
mātr̥nāmāni
Sutra: 25
<stuvānam
[ŚS
1.7]>
<idaṃ
haviḥ
[ŚS
1.8]>
<nissālām
[ŚS
2.14]>
<arāyakṣayaṇam
[ŚS
2.18.3]>
<śaṃ
no
devī
pr̥śniparṇī
[ŚS
2.25]>
<ā
paśyati
[ŚS
4.20]>
<tānt
satyaujāḥ
[ŚS
4.36]>
<tvayā
pūrvam
[ŚS
4.37]>
<purastād
yuktaḥ
[ŚS
5.29]>
<rakṣohaṇam
[ŚS
8.3-4]>
iti
anuvākaś
cātanāni
This text is part of the
TITUS
edition of
Atharva-Veda: Kausika-Sutra
.
Copyright
TITUS Project
, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.