TITUS
Atharva-Veda: Kausika-Sutra
Part No. 9
Kandika: 9
Sutra: 1
<ambayo
yanti
[ŚS
1.4]>
<śaṃbʰumayobʰū
[ŚS
1.5-6]>
<hiraṇyavarṇāḥ
[ŚS
1.33]>
<nissālām
[ŚS
2.14]>
<ye
agnayaḥ
[ŚS
3.21.1-7]>
<brahma
jajñānam
[ŚS
4.1.1]>
ity
ekā
<uta
devāḥ
[ŚS
4.13]>
mr̥gārasūktāny
uttamaṃ
varjayitvā
[ŚS
4.23-29]
<apa
naḥ
śośucad
agʰam
[ŚS
4.33]>
<punantu
mā
[ŚS
6.19]>
<sasruṣīḥ
[ŚS
6.23]>
<himavataḥ
prasravanti
[ŚS
6.24]>
<vāyoḥ
pūtaḥ
pavitreṇa
[ŚS
6.51]>
<śaṃ
ca
no
mayaś
ca
naḥ
[ŚS
6.57.3]>
<anaḍudbʰyas
tvaṃ
pratʰamaṃ
[ŚS
6.59]>
<mahyam
āpaḥ
[ŚS
6.61]>
<vaiśvānaro
raśmibʰiḥ
[ŚS
6.62]>
<yamo
mr̥tyuḥ
[ŚS
6.93]>
<viśvajit
[ŚS
6.107]>
<saṃjñānam
naḥ
[ŚS
7.52]>
<yady
antarikṣe
[ŚS
7.66]>
<punar
maitv
indriyam
[ŚS
7.67]>
<śivā
naḥ
[ŚS
7.68.3]>
<śaṃ
no
vāto
vātu
[ŚS
7.69]>
<agniṃ
brūmo
vanaspatīn
[ŚS
11.6]>
iti
Sutra: 2
<pr̥tʰivyai
śrotrāya
[ŚS
6.10]>
iti
triḥ
pratyāsiñcati
Sutra: 3
<ambayo
yanti
[ŚS
1.4]>
<śaṃbʰumayobʰū
[ŚS
1.5-6]>
<hiraṇyavarṇāḥ
[ŚS
1.33]>
śaṃtatīyaṃ
ca
[ŚS
4.13]
<yady
antarikṣe
[ŚS
7.66]>
<punar
maitv
indriyam
[ŚS
7.67]>
<śivā
naḥ
[ŚS
7.68.3]>
<śaṃ
no
vāto
vātu
[ŚS
7.69]>
<agniṃ
brūmo
vanaspatīn
[ŚS
11.6]>
iti
Sutra: 4
<pr̥tʰivyai
śrotrāya
[ŚS
6.10]>
iti
triḥ
pratyāsiñcati
Sutra: 5
iti
śāntiyuktāni
Sutra: 6
ubʰayataḥ
sāvitry
ubʰayataḥ
<śaṃ
no
devī
[ŚS
1.6]>
Sutra: 7
ahatavāsaḥ
kaṃse
śāntyudakaṃ
karoti
Sutra: 8
<atisr̥ṣṭo
apāṃ
vr̥ṣabʰaḥ
[ŚS
16.1.1]>
ity
apo
_atisr̥jya
sarvā
imā
āpa
oṣadʰaya
iti
pr̥ṣṭvā
sarvā
ity
ākʰyāta
oṃ
br̥haspatiprasūtaḥ
karavāṇīty
anujñāpya
_oṃ
savitr̥prasūtaḥ
kurutāṃ
bʰavān
ity
anujñātaḥ
kurvīta
Sutra: 9
pūrvayā
kurvīteti
gārgya
_pārtʰaśravasa
_bʰāgāli
_kāṅkāyana
_uparibabʰrava
_kauśika
_jāṭikāyana
_kaurupatʰayaḥ
Sutra: 10
anyatarayā
kurvīteti
yuvā
kauśiko
yuvā
kauśikaḥ
Sutra: col
iti
atʰarvavede
kauśikasūtre
pratʰamo
'dʰyāyaḥ
samāptaḥ
This text is part of the
TITUS
edition of
Atharva-Veda: Kausika-Sutra
.
Copyright
TITUS Project
, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.