TITUS
Atharva-Veda: Kausika-Sutra
Part No. 9
Previous part

Kandika: 9 
Sutra: 1    <ambayo yanti [ŚS 1.4]> <śaṃbʰumayobʰū [ŚS 1.5-6]> <hiraṇyavarṇāḥ [ŚS 1.33]> <nissālām [ŚS 2.14]> <ye agnayaḥ [ŚS 3.21.1-7]> <brahma jajñānam [ŚS 4.1.1]> ity ekā <uta devāḥ [ŚS 4.13]> mr̥gārasūktāny uttamaṃ varjayitvā [ŚS 4.23-29] <apa naḥ śośucad agʰam [ŚS 4.33]> <punantu [ŚS 6.19]> <sasruṣīḥ [ŚS 6.23]> <himavataḥ prasravanti [ŚS 6.24]> <vāyoḥ pūtaḥ pavitreṇa [ŚS 6.51]> <śaṃ ca no mayaś ca naḥ [ŚS 6.57.3]> <anaḍudbʰyas tvaṃ pratʰamaṃ [ŚS 6.59]> <mahyam āpaḥ [ŚS 6.61]> <vaiśvānaro raśmibʰiḥ [ŚS 6.62]> <yamo mr̥tyuḥ [ŚS 6.93]> <viśvajit [ŚS 6.107]> <saṃjñānam naḥ [ŚS 7.52]> <yady antarikṣe [ŚS 7.66]> <punar maitv indriyam [ŚS 7.67]> <śivā naḥ [ŚS 7.68.3]> <śaṃ no vāto vātu [ŚS 7.69]> <agniṃ brūmo vanaspatīn [ŚS 11.6]> iti

Sutra: 2    
<pr̥tʰivyai śrotrāya [ŚS 6.10]> iti triḥ pratyāsiñcati

Sutra: 3    
<ambayo yanti [ŚS 1.4]> <śaṃbʰumayobʰū [ŚS 1.5-6]> <hiraṇyavarṇāḥ [ŚS 1.33]> śaṃtatīyaṃ ca [ŚS 4.13] <yady antarikṣe [ŚS 7.66]> <punar maitv indriyam [ŚS 7.67]> <śivā naḥ [ŚS 7.68.3]> <śaṃ no vāto vātu [ŚS 7.69]> <agniṃ brūmo vanaspatīn [ŚS 11.6]> iti

Sutra: 4    
<pr̥tʰivyai śrotrāya [ŚS 6.10]> iti triḥ pratyāsiñcati

Sutra: 5    
iti śāntiyuktāni

Sutra: 6    
ubʰayataḥ sāvitry ubʰayataḥ <śaṃ no devī [ŚS 1.6]>

Sutra: 7    
ahatavāsaḥ kaṃse śāntyudakaṃ karoti

Sutra: 8    
<atisr̥ṣṭo apāṃ vr̥ṣabʰaḥ [ŚS 16.1.1]> ity apo_atisr̥jya sarvā imā āpa oṣadʰaya iti pr̥ṣṭvā sarvā ity ākʰyāta oṃ br̥haspatiprasūtaḥ karavāṇīty anujñāpya_oṃ savitr̥prasūtaḥ kurutāṃ bʰavān ity anujñātaḥ kurvīta

Sutra: 9    
pūrvayā kurvīteti gārgya_pārtʰaśravasa_bʰāgāli_kāṅkāyana_uparibabʰrava_kauśika_jāṭikāyana_kaurupatʰayaḥ

Sutra: 10    
anyatarayā kurvīteti yuvā kauśiko yuvā kauśikaḥ



Sutra: col    
iti atʰarvavede kauśikasūtre pratʰamo 'dʰyāyaḥ samāptaḥ





Next part



This text is part of the TITUS edition of Atharva-Veda: Kausika-Sutra.

Copyright TITUS Project, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.