TITUS
Atharva-Veda: Kausika-Sutra
Part No. 10
Previous part

Adhyaya: 2 
Kandika: 1[10] 
Sutra: 1    pūrvasya medʰājananāni

Sutra: 2    
śukasārikr̥śānāṃ jihvā badʰnāti

Sutra: 3    
āśayati

Sutra: 4    
audumbarapalāśakarkandʰūnām ādadʰāti

Sutra: 5    
āvapati

Sutra: 6    
bʰakṣayati

Sutra: 7    
upādʰyāyāya bʰaikṣam prayacʰati

Sutra: 8    
suptasya karṇam anumantrayate

Sutra: 9    
upasīdañ japati

Sutra: 10    
dʰānāḥ sarpirmiśrāḥ sarvahutāḥ

Sutra: 11    
tilamiśrā hutvā prāśnāti

Sutra: 12    
purastād agneḥ kalmāṣam daṇḍaṃ nihatya paścād agneḥ kr̥ṣṇājine dʰānā anumantrayate

Sutra: 13    
sūktasya pāraṃ gatvā prayacʰati

Sutra: 14    
sakr̥j juhoti

Sutra: 15    
daṇḍadʰānājinaṃ dadāti

Sutra: 16    
<ahaṃ rudrebʰir [ŚS 4.30]> iti śuklapuṣpaharitapuṣpe kiṃstyanābʰipippalyau jātarūpaśakalena prāk stanagrahāt prāśayati

Sutra: 17    
pratʰamapravadasya mātur upastʰe tālūni saṃpātān ānayati

Sutra: 18    
dadʰimadʰv āśayati

Sutra: 19    
upanītaṃ vācayati vārṣaśatikaṃ karma

Sutra: 20    
<tvaṃ no medʰe [ŚS 6.108]> <dyauś ca ma [ŚS 12.1.35]> iti bʰakṣayati

Sutra: 21    
ādityam upatiṣṭʰate

Sutra: 22    
<yad agne tapasā [ŚS 7.61]> ity āgrahāyaṇyāṃ bʰakṣayati

Sutra: 23    
agnim upatiṣṭʰate

Sutra: 24    
<prātar agniṃ [ŚS 3.16]> <girāv aragarāṭeṣu [ŚS 6.69]> <divaspr̥tʰivyāḥ [ŚS 6.125.2]> iti saṃhāya mukʰaṃ vimārṣṭi



Next part



This text is part of the TITUS edition of Atharva-Veda: Kausika-Sutra.

Copyright TITUS Project, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.