TITUS
Atharva-Veda: Kausika-Sutra
Part No. 10
Adhyaya: 2
Kandika: 1[10]
Sutra: 1
pūrvasya
medʰājananāni
Sutra: 2
śukasārikr̥śānāṃ
jihvā
badʰnāti
Sutra: 3
āśayati
Sutra: 4
audumbarapalāśakarkandʰūnām
ādadʰāti
Sutra: 5
āvapati
Sutra: 6
bʰakṣayati
Sutra: 7
upādʰyāyāya
bʰaikṣam
prayacʰati
Sutra: 8
suptasya
karṇam
anumantrayate
Sutra: 9
upasīdañ
japati
Sutra: 10
dʰānāḥ
sarpirmiśrāḥ
sarvahutāḥ
Sutra: 11
tilamiśrā
hutvā
prāśnāti
Sutra: 12
purastād
agneḥ
kalmāṣam
daṇḍaṃ
nihatya
paścād
agneḥ
kr̥ṣṇājine
dʰānā
anumantrayate
Sutra: 13
sūktasya
pāraṃ
gatvā
prayacʰati
Sutra: 14
sakr̥j
juhoti
Sutra: 15
daṇḍadʰānājinaṃ
dadāti
Sutra: 16
<ahaṃ
rudrebʰir
[ŚS
4.30]>
iti
śuklapuṣpaharitapuṣpe
kiṃstyanābʰipippalyau
jātarūpaśakalena
prāk
stanagrahāt
prāśayati
Sutra: 17
pratʰamapravadasya
mātur
upastʰe
tālūni
saṃpātān
ānayati
Sutra: 18
dadʰimadʰv
āśayati
Sutra: 19
upanītaṃ
vācayati
vārṣaśatikaṃ
karma
Sutra: 20
<tvaṃ
no
medʰe
[ŚS
6.108]>
<dyauś
ca
ma
[ŚS
12.1.35]>
iti
bʰakṣayati
Sutra: 21
ādityam
upatiṣṭʰate
Sutra: 22
<yad
agne
tapasā
[ŚS
7.61]>
ity
āgrahāyaṇyāṃ
bʰakṣayati
Sutra: 23
agnim
upatiṣṭʰate
Sutra: 24
<prātar
agniṃ
[ŚS
3.16]>
<girāv
aragarāṭeṣu
[ŚS
6.69]>
<divaspr̥tʰivyāḥ
[ŚS
6.125.2]>
iti
saṃhāya
mukʰaṃ
vimārṣṭi
This text is part of the
TITUS
edition of
Atharva-Veda: Kausika-Sutra
.
Copyright
TITUS Project
, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.